| |
|

This overlay will guide you through the buttons:

रषाभ्यां नो णः समानपदे । ८.४.१ ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 .
raṣābhyām & naḥ & ṇaḥ & samānapade &
अट्कुप्वाङ्नुम्व्यवायेऽपि । ८.४.२ ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 .
aṭ‍kupvāṅ‍numvyavāye & api
पूर्वपदात् संज्ञायामगः । ८.४.३ ।
pūrvapadāt saṃjñāyāmagaḥ | 8.4.3 ।
pūrvapadāt saṃjñāyāmagaḥ | 8.4.3 .
pūrvapadāt & saṃjñāyām & agaḥ
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । ८.४.४ ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 .
vanam & (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । ८.४.५ ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 .
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ & asaṃjñāyām & api
विभाषौषधिवनस्पतिभ्यः । ८.४.६ ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 .
vibhāṣā & oṣadhivanaspatibhyaḥ
अह्नोऽदन्तात् । ८.४.७ ।
ahno'dantāt | 8.4.7 ।
ahno'dantāt | 8.4.7 .
ahnaḥ & adantāt & (ṣaṣṭhīsthāne prathamā
वाहनमाहितात् । ८.४.८ ।
vāhanamāhitāt | 8.4.8 ।
vāhanamāhitāt | 8.4.8 .
vāhanam & āhitāt &
पानं देशे । ८.४.९ ।
pānaṃ deśe | 8.4.9 ।
pānaṃ deśe | 8.4.9 .
pānam & deśe &
वा भावकरणयोः । ८.४.१० ।
vā bhāvakaraṇayoḥ | 8.4.10 ।
vā bhāvakaraṇayoḥ | 8.4.10 .
vā & bhāvakaraṇayoḥ
प्रातिपदिकान्तनुम्विभक्तिषु च । ८.४.११ ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 .
prātipadikāntanumvibhaktiṣu & ca &
एकाजुत्तरपदे णः । ८.४.१२ ।
ekājuttarapade ṇaḥ | 8.4.12 ।
ekājuttarapade ṇaḥ | 8.4.12 .
ekājuttarapade & ṇaḥ
कुमति च । ८.४.१३ ।
kumati ca | 8.4.13 ।
kumati ca | 8.4.13 .
kumati & ca &
उपसर्गादसमासेऽपि णोपदेशस्य । ८.४.१४ ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 .
upasargāt & asamāse & api & ṇopadeśasya &
हिनुमीना । ८.४.१५ ।
hinumīnā | 8.4.15 ।
hinumīnā | 8.4.15 .
hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ
आनि लोट् । ८.४.१६ ।
āni loṭ | 8.4.16 ।
āni loṭ | 8.4.16 .
āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८.४.१७ ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 .
neḥ & gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu & ca &
शेषे विभाषाऽकखादावषान्त उपदेशे । ८.४.१८ ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 .
śeṣe & vibhāṣā & akakhādau & aṣānte & upadeśe &
अनितेः । ८.४.१९ ।
aniteḥ | 8.4.19 ।
aniteḥ | 8.4.19 .
aniteḥ
अन्तः । ८.४.२० ।
antaḥ | 8.4.20 ।
antaḥ | 8.4.20 .
antaḥ
उभौ साभ्यासस्य । ८.४.२१ ।
ubhau sābhyāsasya | 8.4.21 ।
ubhau sābhyāsasya | 8.4.21 .
ubhau & sābhyāsasya &
हन्तेरत्पूर्वस्य । ८.४.२२ ।
hanteratpūrvasya | 8.4.22 ।
hanteratpūrvasya | 8.4.22 .
hanteḥ & atpūrvasya &
वमोर्वा । ८.४.२३ ।
vamorvā | 8.4.23 ।
vamorvā | 8.4.23 .
vamoḥ & vā
अन्तरदेशे । ८.४.२४ ।
antaradeśe | 8.4.24 ।
antaradeśe | 8.4.24 .
antaḥ & adeśe &
अयनं च । ८.४.२५ ।
ayanaṃ ca | 8.4.25 ।
ayanaṃ ca | 8.4.25 .
ayanam & ca &
छन्दस्यृदवग्रहात् । ८.४.२६ ।
chandasyṛdavagrahāt | 8.4.26 ।
chandasyṛdavagrahāt | 8.4.26 .
chandasi & ṛdavagrahāt &
नश्च धातुस्थोरुषुभ्यः । ८.४.२७ ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 .
naḥ (avibhaktyantanirdeśaḥ) ca & dhātusthoruṣubhyaḥ
उपसर्गाद् बहुलम् । ८.४.२८ ।
upasargād bahulam | 8.4.28 ।
upasargād bahulam | 8.4.28 .
upasargāt & anotparaḥ
कृत्यचः । ८.४.२९ ।
kṛtyacaḥ | 8.4.29 ।
kṛtyacaḥ | 8.4.29 .
kṛti & acaḥ
णेर्विभाषा । ८.४.३० ।
ṇervibhāṣā | 8.4.30 ।
ṇervibhāṣā | 8.4.30 .
ṇeḥ & vibhāṣā
हलश्च इजुपधात् । ८.४.३१ ।
halaśca ijupadhāt | 8.4.31 ।
halaśca ijupadhāt | 8.4.31 .
halaḥ & ca & ijupadhāt &
इजादेः सनुमः । ८.४.३२ ।
ijādeḥ sanumaḥ | 8.4.32 ।
ijādeḥ sanumaḥ | 8.4.32 .
ijādeḥ & sanumaḥ
वा निंसनिक्षनिन्दाम् । ८.४.३३ ।
vā niṃsanikṣanindām | 8.4.33 ।
vā niṃsanikṣanindām | 8.4.33 .
vā & niṃsanikṣanindām
न भाभूपूकमिगमिप्यायीवेपाम् । ८.४.३४ ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 .
na & bhābhūpūkamigamipyāyīvepām
षात् पदान्तात् । ८.४.३५ ।
ṣāt padāntāt | 8.4.35 ।
ṣāt padāntāt | 8.4.35 .
ṣāt & padāntāt &
नशेः षान्तस्य । ८.४.३६ ।
naśeḥ ṣāntasya | 8.4.36 ।
naśeḥ ṣāntasya | 8.4.36 .
naśeḥ & ṣāntasya &
पदान्तस्य । ८.४.३७ ।
padāntasya | 8.4.37 ।
padāntasya | 8.4.37 .
padāntasya &
पदव्यवायेऽपि । ८.४.३८ ।
padavyavāye'pi | 8.4.38 ।
padavyavāye'pi | 8.4.38 .
padavyavāye & api
क्षुभ्नाऽऽदिषु च । ८.४.३९ ।
kṣubhnā''diṣu ca | 8.4.39 ।
kṣubhnā''diṣu ca | 8.4.39 .
kṣubhnā''diṣu & ca &
स्तोः श्चुना श्चुः । ८.४.४० ।
stoḥ ścunā ścuḥ | 8.4.40 ।
stoḥ ścunā ścuḥ | 8.4.40 .
stoḥ & ścunā & ścuḥ
ष्टुना ष्टुः । ८.४.४१ ।
ṣṭunā ṣṭuḥ | 8.4.41 ।
ṣṭunā ṣṭuḥ | 8.4.41 .
ṣṭunā & ṣṭuḥ
न पदान्ताट्टोरनाम् । ८.४.४२ ।
na padāntāṭṭoranām | 8.4.42 ।
na padāntāṭṭoranām | 8.4.42 .
na & padāntāt & ṭoḥ & anām (luptaṣaṣṭhyantanirdeśaḥ)
तोः षि । ८.४.४३ ।
toḥ ṣi | 8.4.43 ।
toḥ ṣi | 8.4.43 .
toḥ & ṣi
शात् । ८.४.४४ ।
śāt | 8.4.44 ।
śāt | 8.4.44 .
śāt &
यरोऽनुनासिकेऽनुनासिको वा । ८.४.४५ ।
yaro'nunāsike'nunāsiko vā | 8.4.45 ।
yaro'nunāsike'nunāsiko vā | 8.4.45 .
yaraḥ & anunāsike & anunāsikaḥ & vā &
अचो रहाभ्यां द्वे । ८.४.४६ ।
aco rahābhyāṃ dve | 8.4.46 ।
aco rahābhyāṃ dve | 8.4.46 .
acaḥ & rahābhyām & dve &
अनचि च । ८.४.४७ ।
anaci ca | 8.4.47 ।
anaci ca | 8.4.47 .
anaci & ca &
नादिन्याक्रोशे पुत्रस्य । ८.४.४८ ।
nādinyākrośe putrasya | 8.4.48 ।
nādinyākrośe putrasya | 8.4.48 .
na & ādinī (luptasaptamyantanirdeśaḥ) ākrośe & putrasya &
शरोऽचि । ८.४.४९ ।
śaro'ci | 8.4.49 ।
śaro'ci | 8.4.49 .
śaraḥ & aci
त्रिप्रभृतिषु शाकटायनस्य । ८.४.५० ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 .
triprabhṛtiṣu & śākaṭāyanasya &
सर्वत्र शाकल्यस्य । ८.४.५१ ।
sarvatra śākalyasya | 8.4.51 ।
sarvatra śākalyasya | 8.4.51 .
sarvatra & śākalyasya &
दीर्घादाचार्याणाम् । ८.४.५२ ।
dīrghādācāryāṇām | 8.4.52 ।
dīrghādācāryāṇām | 8.4.52 .
dīrghāt & ācāryāṇām
झलां जश् झशि । ८.४.५३ ।
jhalāṃ jaś jhaśi | 8.4.53 ।
jhalāṃ jaś jhaśi | 8.4.53 .
jhalām & jaś & jhaśi
अभ्यासे चर्च्च । ८.४.५४ ।
abhyāse carcca | 8.4.54 ।
abhyāse carcca | 8.4.54 .
abhyāse & car & ca &
खरि च । ८.४.५५ ।
khari ca | 8.4.55 ।
khari ca | 8.4.55 .
khari & ca &
वाऽवसाने । ८.४.५६ ।
vā'vasāne | 8.4.56 ।
vā'vasāne | 8.4.56 .
vā & avasāne &
अणोऽप्रगृह्यस्यानुनासिकः । ८.४.५७ ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 .
aṇaḥ & apragṛhyasya & anunāsikaḥ
अनुस्वारस्य ययि परसवर्णः । ८.४.५८ ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 .
anusvārasya & yayi & parasavarṇaḥ
वा पदान्तस्य । ८.४.५९ ।
vā padāntasya | 8.4.59 ।
vā padāntasya | 8.4.59 .
vā & padāntasya &
तोर्लि । ८.४.६० ।
torli | 8.4.60 ।
torli | 8.4.60 .
toḥ & li
उदः स्थास्तम्भोः पूर्वस्य । ८.४.६१ ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 .
udaḥ & sthāstambhoḥ & pūrvasya &
झयो होऽन्यतरस्याम् । ८.४.६२ ।
jhayo ho'nyatarasyām | 8.4.62 ।
jhayo ho'nyatarasyām | 8.4.62 .
jhayaḥ & haḥ & anyatarasyām &
शश्छोऽटि । ८.४.६३ ।
śaścho'ṭi | 8.4.63 ।
śaścho'ṭi | 8.4.63 .
śaḥ & chaḥ & aṭi
हलो यमां यमि लोपः । ८.४.६४ ।
halo yamāṃ yami lopaḥ | 8.4.64 ।
halo yamāṃ yami lopaḥ | 8.4.64 .
halaḥ & yamām & yami & lopaḥ &
झरो झरि सवर्णे । ८.४.६५ ।
jharo jhari savarṇe | 8.4.65 ।
jharo jhari savarṇe | 8.4.65 .
jharaḥ & jhari & savarṇe &
उदात्तादनुदात्तस्य स्वरितः । ८.४.६६ ।
udāttādanudāttasya svaritaḥ | 8.4.66 ।
udāttādanudāttasya svaritaḥ | 8.4.66 .
udāttāt & anudāttasya & svaritaḥ
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् । ८.४.६७ ।
nodāttasvaritodayamagārgyakāśyapagālavānām | 8.4.67 ।
nodāttasvaritodayamagārgyakāśyapagālavānām | 8.4.67 .
naḥ & udāttasvaritodayam & agārgyakāśyapagālavānām &
अ अ इति । ८.४.६८ ।
a a iti | 8.4.68 ।
a a iti | 8.4.68 .
a & a & iti

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In