रषाभ्यां नो णः समानपदे । ८.४.१ ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 ।
रषाभ्याम् & नः & णः & समानपदे &
raṣābhyām & naḥ & ṇaḥ & samānapade &
अट्कुप्वाङ्नुम्व्यवायेऽपि । ८.४.२ ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 ।
अट्कुप्वाङ्नुम्व्यवाये & अपि
aṭkupvāṅnumvyavāye & api
पूर्वपदात् संज्ञायामगः । ८.४.३ ।
pūrvapadāt saṃjñāyāmagaḥ | 8.4.3 ।
पूर्वपदात् & संज्ञायाम् & अगः
pūrvapadāt & saṃjñāyām & agaḥ
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । ८.४.४ ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 ।
वनम् & (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः
vanam & (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । ८.४.५ ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 ।
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः & असंज्ञायाम् & अपि
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ & asaṃjñāyām & api
विभाषौषधिवनस्पतिभ्यः । ८.४.६ ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 ।
विभाषा & ओषधिवनस्पतिभ्यः
vibhāṣā & oṣadhivanaspatibhyaḥ
अह्नोऽदन्तात् । ८.४.७ ।
ahno'dantāt | 8.4.7 ।
अह्नः & अदन्तात् & (षष्ठीस्थाने प्रथमा
ahnaḥ & adantāt & (ṣaṣṭhīsthāne prathamā
वाहनमाहितात् । ८.४.८ ।
vāhanamāhitāt | 8.4.8 ।
वाहनम् & आहितात् &
vāhanam & āhitāt &
पानं देशे । ८.४.९ ।
pānaṃ deśe | 8.4.9 ।
पानम् & देशे &
pānam & deśe &
वा भावकरणयोः । ८.४.१० ।
vā bhāvakaraṇayoḥ | 8.4.10 ।
वा & भावकरणयोः
vā & bhāvakaraṇayoḥ
प्रातिपदिकान्तनुम्विभक्तिषु च । ८.४.११ ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 ।
प्रातिपदिकान्तनुम्विभक्तिषु & च &
prātipadikāntanumvibhaktiṣu & ca &
एकाजुत्तरपदे णः । ८.४.१२ ।
ekājuttarapade ṇaḥ | 8.4.12 ।
एकाजुत्तरपदे & णः
ekājuttarapade & ṇaḥ
कुमति च । ८.४.१३ ।
kumati ca | 8.4.13 ।
कुमति & च &
kumati & ca &
उपसर्गादसमासेऽपि णोपदेशस्य । ८.४.१४ ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 ।
उपसर्गात् & असमासे & अपि & णोपदेशस्य &
upasargāt & asamāse & api & ṇopadeśasya &
हिनुमीना । ८.४.१५ ।
hinumīnā | 8.4.15 ।
हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः
hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ
आनि लोट् । ८.४.१६ ।
āni loṭ | 8.4.16 ।
आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः
āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८.४.१७ ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 ।
नेः & गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु & च &
neḥ & gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu & ca &
शेषे विभाषाऽकखादावषान्त उपदेशे । ८.४.१८ ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 ।
शेषे & विभाषा & अकखादौ & अषान्ते & उपदेशे &
śeṣe & vibhāṣā & akakhādau & aṣānte & upadeśe &
अनितेः । ८.४.१९ ।
aniteḥ | 8.4.19 ।
अनितेः
aniteḥ
अन्तः । ८.४.२० ।
antaḥ | 8.4.20 ।
अन्तः
antaḥ
उभौ साभ्यासस्य । ८.४.२१ ।
ubhau sābhyāsasya | 8.4.21 ।
उभौ & साभ्यासस्य &
ubhau & sābhyāsasya &
हन्तेरत्पूर्वस्य । ८.४.२२ ।
hanteratpūrvasya | 8.4.22 ।
हन्तेः & अत्पूर्वस्य &
hanteḥ & atpūrvasya &
वमोर्वा । ८.४.२३ ।
vamorvā | 8.4.23 ।
वमोः & वा
vamoḥ & vā
अन्तरदेशे । ८.४.२४ ।
antaradeśe | 8.4.24 ।
अन्तः & अदेशे &
antaḥ & adeśe &
अयनं च । ८.४.२५ ।
ayanaṃ ca | 8.4.25 ।
अयनम् & च &
ayanam & ca &
छन्दस्यृदवग्रहात् । ८.४.२६ ।
chandasyṛdavagrahāt | 8.4.26 ।
छन्दसि & ऋदवग्रहात् &
chandasi & ṛdavagrahāt &
नश्च धातुस्थोरुषुभ्यः । ८.४.२७ ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 ।
नः (अविभक्त्यन्तनिर्देशः) च & धातुस्थोरुषुभ्यः
naḥ (avibhaktyantanirdeśaḥ) ca & dhātusthoruṣubhyaḥ
उपसर्गाद् बहुलम् । ८.४.२८ ।
upasargād bahulam | 8.4.28 ।
उपसर्गात् & अनोत्परः
upasargāt & anotparaḥ
कृत्यचः । ८.४.२९ ।
kṛtyacaḥ | 8.4.29 ।
कृति & अचः
kṛti & acaḥ
णेर्विभाषा । ८.४.३० ।
ṇervibhāṣā | 8.4.30 ।
णेः & विभाषा
ṇeḥ & vibhāṣā
हलश्च इजुपधात् । ८.४.३१ ।
halaśca ijupadhāt | 8.4.31 ।
हलः & च & इजुपधात् &
halaḥ & ca & ijupadhāt &
इजादेः सनुमः । ८.४.३२ ।
ijādeḥ sanumaḥ | 8.4.32 ।
इजादेः & सनुमः
ijādeḥ & sanumaḥ
वा निंसनिक्षनिन्दाम् । ८.४.३३ ।
vā niṃsanikṣanindām | 8.4.33 ।
वा & निंसनिक्षनिन्दाम्
vā & niṃsanikṣanindām
न भाभूपूकमिगमिप्यायीवेपाम् । ८.४.३४ ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 ।
न & भाभूपूकमिगमिप्यायीवेपाम्
na & bhābhūpūkamigamipyāyīvepām
षात् पदान्तात् । ८.४.३५ ।
ṣāt padāntāt | 8.4.35 ।
षात् & पदान्तात् &
ṣāt & padāntāt &
नशेः षान्तस्य । ८.४.३६ ।
naśeḥ ṣāntasya | 8.4.36 ।
नशेः & षान्तस्य &
naśeḥ & ṣāntasya &
पदान्तस्य । ८.४.३७ ।
padāntasya | 8.4.37 ।
पदान्तस्य &
padāntasya &
पदव्यवायेऽपि । ८.४.३८ ।
padavyavāye'pi | 8.4.38 ।
पदव्यवाये & अपि
padavyavāye & api
क्षुभ्नाऽऽदिषु च । ८.४.३९ ।
kṣubhnā''diṣu ca | 8.4.39 ।
क्षुभ्नाऽऽदिषु & च &
kṣubhnā''diṣu & ca &
स्तोः श्चुना श्चुः । ८.४.४० ।
stoḥ ścunā ścuḥ | 8.4.40 ।
स्तोः & श्चुना & श्चुः
stoḥ & ścunā & ścuḥ
ष्टुना ष्टुः । ८.४.४१ ।
ṣṭunā ṣṭuḥ | 8.4.41 ।
ष्टुना & ष्टुः
ṣṭunā & ṣṭuḥ
न पदान्ताट्टोरनाम् । ८.४.४२ ।
na padāntāṭṭoranām | 8.4.42 ।
न & पदान्तात् & टोः & अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
na & padāntāt & ṭoḥ & anām (luptaṣaṣṭhyantanirdeśaḥ)
तोः षि । ८.४.४३ ।
toḥ ṣi | 8.4.43 ।
तोः & षि
toḥ & ṣi
शात् । ८.४.४४ ।
śāt | 8.4.44 ।
शात् &
śāt &
यरोऽनुनासिकेऽनुनासिको वा । ८.४.४५ ।
yaro'nunāsike'nunāsiko vā | 8.4.45 ।
यरः & अनुनासिके & अनुनासिकः & वा &
yaraḥ & anunāsike & anunāsikaḥ & vā &
अचो रहाभ्यां द्वे । ८.४.४६ ।
aco rahābhyāṃ dve | 8.4.46 ।
अचः & रहाभ्याम् & द्वे &
acaḥ & rahābhyām & dve &
अनचि च । ८.४.४७ ।
anaci ca | 8.4.47 ।
अनचि & च &
anaci & ca &
नादिन्याक्रोशे पुत्रस्य । ८.४.४८ ।
nādinyākrośe putrasya | 8.4.48 ।
न & आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे & पुत्रस्य &
na & ādinī (luptasaptamyantanirdeśaḥ) ākrośe & putrasya &
शरोऽचि । ८.४.४९ ।
śaro'ci | 8.4.49 ।
शरः & अचि
śaraḥ & aci
त्रिप्रभृतिषु शाकटायनस्य । ८.४.५० ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 ।
त्रिप्रभृतिषु & शाकटायनस्य &
triprabhṛtiṣu & śākaṭāyanasya &
सर्वत्र शाकल्यस्य । ८.४.५१ ।
sarvatra śākalyasya | 8.4.51 ।
सर्वत्र & शाकल्यस्य &
sarvatra & śākalyasya &
दीर्घादाचार्याणाम् । ८.४.५२ ।
dīrghādācāryāṇām | 8.4.52 ।
दीर्घात् & आचार्याणाम्
dīrghāt & ācāryāṇām
झलां जश् झशि । ८.४.५३ ।
jhalāṃ jaś jhaśi | 8.4.53 ।
झलाम् & जश् & झशि
jhalām & jaś & jhaśi
अभ्यासे चर्च्च । ८.४.५४ ।
abhyāse carcca | 8.4.54 ।
अभ्यासे & चर् & च &
abhyāse & car & ca &
खरि च । ८.४.५५ ।
khari ca | 8.4.55 ।
खरि & च &
khari & ca &
वाऽवसाने । ८.४.५६ ।
vā'vasāne | 8.4.56 ।
वा & अवसाने &
vā & avasāne &
अणोऽप्रगृह्यस्यानुनासिकः । ८.४.५७ ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 ।
अणः & अप्रगृह्यस्य & अनुनासिकः
aṇaḥ & apragṛhyasya & anunāsikaḥ
अनुस्वारस्य ययि परसवर्णः । ८.४.५८ ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 ।
अनुस्वारस्य & ययि & परसवर्णः
anusvārasya & yayi & parasavarṇaḥ
वा पदान्तस्य । ८.४.५९ ।
vā padāntasya | 8.4.59 ।
वा & पदान्तस्य &
vā & padāntasya &
तोर्लि । ८.४.६० ।
torli | 8.4.60 ।
तोः & लि
toḥ & li
उदः स्थास्तम्भोः पूर्वस्य । ८.४.६१ ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 ।
उदः & स्थास्तम्भोः & पूर्वस्य &
udaḥ & sthāstambhoḥ & pūrvasya &
झयो होऽन्यतरस्याम् । ८.४.६२ ।
jhayo ho'nyatarasyām | 8.4.62 ।
झयः & हः & अन्यतरस्याम् &
jhayaḥ & haḥ & anyatarasyām &
शश्छोऽटि । ८.४.६३ ।
śaścho'ṭi | 8.4.63 ।
शः & छः & अटि
śaḥ & chaḥ & aṭi
हलो यमां यमि लोपः । ८.४.६४ ।
halo yamāṃ yami lopaḥ | 8.4.64 ।
हलः & यमाम् & यमि & लोपः &
halaḥ & yamām & yami & lopaḥ &
झरो झरि सवर्णे । ८.४.६५ ।
jharo jhari savarṇe | 8.4.65 ।
झरः & झरि & सवर्णे &
jharaḥ & jhari & savarṇe &
उदात्तादनुदात्तस्य स्वरितः । ८.४.६६ ।
udāttādanudāttasya svaritaḥ | 8.4.66 ।
उदात्तात् & अनुदात्तस्य & स्वरितः
udāttāt & anudāttasya & svaritaḥ
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् । ८.४.६७ ।
nodāttasvaritodayamagārgyakāśyapagālavānām | 8.4.67 ।
नः & उदात्तस्वरितोदयम् & अगार्ग्यकाश्यपगालवानाम् &
naḥ & udāttasvaritodayam & agārgyakāśyapagālavānām &
अ अ इति । ८.४.६८ ।
a a iti | 8.4.68 ।
अ & अ & इति
a & a & iti
रषाभ्यां नो णः समानपदे । ८.४.१ ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 ।
रषाभ्याम् & नः & णः & समानपदे &
raṣābhyām & naḥ & ṇaḥ & samānapade &
अट्कुप्वाङ्नुम्व्यवायेऽपि । ८.४.२ ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 ।
अट्कुप्वाङ्नुम्व्यवाये & अपि
aṭkupvāṅnumvyavāye & api
पूर्वपदात् संज्ञायामगः । ८.४.३ ।
pūrvapadāt saṃjñāyāmagaḥ | 8.4.3 ।
पूर्वपदात् & संज्ञायाम् & अगः
pūrvapadāt & saṃjñāyām & agaḥ
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । ८.४.४ ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 ।
वनम् & (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः
vanam & (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । ८.४.५ ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 ।
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः & असंज्ञायाम् & अपि
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ & asaṃjñāyām & api
विभाषौषधिवनस्पतिभ्यः । ८.४.६ ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 ।
विभाषा & ओषधिवनस्पतिभ्यः
vibhāṣā & oṣadhivanaspatibhyaḥ
अह्नोऽदन्तात् । ८.४.७ ।
ahno'dantāt | 8.4.7 ।
अह्नः & अदन्तात् & (षष्ठीस्थाने प्रथमा
ahnaḥ & adantāt & (ṣaṣṭhīsthāne prathamā
वाहनमाहितात् । ८.४.८ ।
vāhanamāhitāt | 8.4.8 ।
वाहनम् & आहितात् &
vāhanam & āhitāt &
पानं देशे । ८.४.९ ।
pānaṃ deśe | 8.4.9 ।
पानम् & देशे &
pānam & deśe &
वा भावकरणयोः । ८.४.१० ।
vā bhāvakaraṇayoḥ | 8.4.10 ।
वा & भावकरणयोः
vā & bhāvakaraṇayoḥ
प्रातिपदिकान्तनुम्विभक्तिषु च । ८.४.११ ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 ।
प्रातिपदिकान्तनुम्विभक्तिषु & च &
prātipadikāntanumvibhaktiṣu & ca &
एकाजुत्तरपदे णः । ८.४.१२ ।
ekājuttarapade ṇaḥ | 8.4.12 ।
एकाजुत्तरपदे & णः
ekājuttarapade & ṇaḥ
कुमति च । ८.४.१३ ।
kumati ca | 8.4.13 ।
कुमति & च &
kumati & ca &
उपसर्गादसमासेऽपि णोपदेशस्य । ८.४.१४ ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 ।
उपसर्गात् & असमासे & अपि & णोपदेशस्य &
upasargāt & asamāse & api & ṇopadeśasya &
हिनुमीना । ८.४.१५ ।
hinumīnā | 8.4.15 ।
हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः
hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ
आनि लोट् । ८.४.१६ ।
āni loṭ | 8.4.16 ।
आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः
āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८.४.१७ ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 ।
नेः & गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु & च &
neḥ & gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu & ca &
शेषे विभाषाऽकखादावषान्त उपदेशे । ८.४.१८ ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 ।
शेषे & विभाषा & अकखादौ & अषान्ते & उपदेशे &
śeṣe & vibhāṣā & akakhādau & aṣānte & upadeśe &
अनितेः । ८.४.१९ ।
aniteḥ | 8.4.19 ।
अनितेः
aniteḥ
अन्तः । ८.४.२० ।
antaḥ | 8.4.20 ।
अन्तः
antaḥ
उभौ साभ्यासस्य । ८.४.२१ ।
ubhau sābhyāsasya | 8.4.21 ।
उभौ & साभ्यासस्य &
ubhau & sābhyāsasya &
हन्तेरत्पूर्वस्य । ८.४.२२ ।
hanteratpūrvasya | 8.4.22 ।
हन्तेः & अत्पूर्वस्य &
hanteḥ & atpūrvasya &
वमोर्वा । ८.४.२३ ।
vamorvā | 8.4.23 ।
वमोः & वा
vamoḥ & vā
अन्तरदेशे । ८.४.२४ ।
antaradeśe | 8.4.24 ।
अन्तः & अदेशे &
antaḥ & adeśe &
अयनं च । ८.४.२५ ।
ayanaṃ ca | 8.4.25 ।
अयनम् & च &
ayanam & ca &
छन्दस्यृदवग्रहात् । ८.४.२६ ।
chandasyṛdavagrahāt | 8.4.26 ।
छन्दसि & ऋदवग्रहात् &
chandasi & ṛdavagrahāt &
नश्च धातुस्थोरुषुभ्यः । ८.४.२७ ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 ।
नः (अविभक्त्यन्तनिर्देशः) च & धातुस्थोरुषुभ्यः
naḥ (avibhaktyantanirdeśaḥ) ca & dhātusthoruṣubhyaḥ
उपसर्गाद् बहुलम् । ८.४.२८ ।
upasargād bahulam | 8.4.28 ।
उपसर्गात् & अनोत्परः
upasargāt & anotparaḥ
कृत्यचः । ८.४.२९ ।
kṛtyacaḥ | 8.4.29 ।
कृति & अचः
kṛti & acaḥ
णेर्विभाषा । ८.४.३० ।
ṇervibhāṣā | 8.4.30 ।
णेः & विभाषा
ṇeḥ & vibhāṣā
हलश्च इजुपधात् । ८.४.३१ ।
halaśca ijupadhāt | 8.4.31 ।
हलः & च & इजुपधात् &
halaḥ & ca & ijupadhāt &
इजादेः सनुमः । ८.४.३२ ।
ijādeḥ sanumaḥ | 8.4.32 ।
इजादेः & सनुमः
ijādeḥ & sanumaḥ
वा निंसनिक्षनिन्दाम् । ८.४.३३ ।
vā niṃsanikṣanindām | 8.4.33 ।
वा & निंसनिक्षनिन्दाम्
vā & niṃsanikṣanindām
न भाभूपूकमिगमिप्यायीवेपाम् । ८.४.३४ ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 ।
न & भाभूपूकमिगमिप्यायीवेपाम्
na & bhābhūpūkamigamipyāyīvepām
षात् पदान्तात् । ८.४.३५ ।
ṣāt padāntāt | 8.4.35 ।
षात् & पदान्तात् &
ṣāt & padāntāt &
नशेः षान्तस्य । ८.४.३६ ।
naśeḥ ṣāntasya | 8.4.36 ।
नशेः & षान्तस्य &
naśeḥ & ṣāntasya &
पदान्तस्य । ८.४.३७ ।
padāntasya | 8.4.37 ।
पदान्तस्य &
padāntasya &
पदव्यवायेऽपि । ८.४.३८ ।
padavyavāye'pi | 8.4.38 ।
पदव्यवाये & अपि
padavyavāye & api
क्षुभ्नाऽऽदिषु च । ८.४.३९ ।
kṣubhnā''diṣu ca | 8.4.39 ।
क्षुभ्नाऽऽदिषु & च &
kṣubhnā''diṣu & ca &
स्तोः श्चुना श्चुः । ८.४.४० ।
stoḥ ścunā ścuḥ | 8.4.40 ।
स्तोः & श्चुना & श्चुः
stoḥ & ścunā & ścuḥ
ष्टुना ष्टुः । ८.४.४१ ।
ṣṭunā ṣṭuḥ | 8.4.41 ।
ष्टुना & ष्टुः
ṣṭunā & ṣṭuḥ
न पदान्ताट्टोरनाम् । ८.४.४२ ।
na padāntāṭṭoranām | 8.4.42 ।
न & पदान्तात् & टोः & अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
na & padāntāt & ṭoḥ & anām (luptaṣaṣṭhyantanirdeśaḥ)
तोः षि । ८.४.४३ ।
toḥ ṣi | 8.4.43 ।
तोः & षि
toḥ & ṣi
शात् । ८.४.४४ ।
śāt | 8.4.44 ।
शात् &
śāt &
यरोऽनुनासिकेऽनुनासिको वा । ८.४.४५ ।
yaro'nunāsike'nunāsiko vā | 8.4.45 ।
यरः & अनुनासिके & अनुनासिकः & वा &
yaraḥ & anunāsike & anunāsikaḥ & vā &
अचो रहाभ्यां द्वे । ८.४.४६ ।
aco rahābhyāṃ dve | 8.4.46 ।
अचः & रहाभ्याम् & द्वे &
acaḥ & rahābhyām & dve &
अनचि च । ८.४.४७ ।
anaci ca | 8.4.47 ।
अनचि & च &
anaci & ca &
नादिन्याक्रोशे पुत्रस्य । ८.४.४८ ।
nādinyākrośe putrasya | 8.4.48 ।
न & आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे & पुत्रस्य &
na & ādinī (luptasaptamyantanirdeśaḥ) ākrośe & putrasya &
शरोऽचि । ८.४.४९ ।
śaro'ci | 8.4.49 ।
शरः & अचि
śaraḥ & aci
त्रिप्रभृतिषु शाकटायनस्य । ८.४.५० ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 ।
त्रिप्रभृतिषु & शाकटायनस्य &
triprabhṛtiṣu & śākaṭāyanasya &
सर्वत्र शाकल्यस्य । ८.४.५१ ।
sarvatra śākalyasya | 8.4.51 ।
सर्वत्र & शाकल्यस्य &
sarvatra & śākalyasya &
दीर्घादाचार्याणाम् । ८.४.५२ ।
dīrghādācāryāṇām | 8.4.52 ।
दीर्घात् & आचार्याणाम्
dīrghāt & ācāryāṇām
झलां जश् झशि । ८.४.५३ ।
jhalāṃ jaś jhaśi | 8.4.53 ।
झलाम् & जश् & झशि
jhalām & jaś & jhaśi
अभ्यासे चर्च्च । ८.४.५४ ।
abhyāse carcca | 8.4.54 ।
अभ्यासे & चर् & च &
abhyāse & car & ca &
खरि च । ८.४.५५ ।
khari ca | 8.4.55 ।
खरि & च &
khari & ca &
वाऽवसाने । ८.४.५६ ।
vā'vasāne | 8.4.56 ।
वा & अवसाने &
vā & avasāne &
अणोऽप्रगृह्यस्यानुनासिकः । ८.४.५७ ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 ।
अणः & अप्रगृह्यस्य & अनुनासिकः
aṇaḥ & apragṛhyasya & anunāsikaḥ
अनुस्वारस्य ययि परसवर्णः । ८.४.५८ ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 ।
अनुस्वारस्य & ययि & परसवर्णः
anusvārasya & yayi & parasavarṇaḥ
वा पदान्तस्य । ८.४.५९ ।
vā padāntasya | 8.4.59 ।
वा & पदान्तस्य &
vā & padāntasya &
तोर्लि । ८.४.६० ।
torli | 8.4.60 ।
तोः & लि
toḥ & li
उदः स्थास्तम्भोः पूर्वस्य । ८.४.६१ ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 ।
उदः & स्थास्तम्भोः & पूर्वस्य &
udaḥ & sthāstambhoḥ & pūrvasya &
झयो होऽन्यतरस्याम् । ८.४.६२ ।
jhayo ho'nyatarasyām | 8.4.62 ।
झयः & हः & अन्यतरस्याम् &
jhayaḥ & haḥ & anyatarasyām &
शश्छोऽटि । ८.४.६३ ।
śaścho'ṭi | 8.4.63 ।
शः & छः & अटि
śaḥ & chaḥ & aṭi
हलो यमां यमि लोपः । ८.४.६४ ।
halo yamāṃ yami lopaḥ | 8.4.64 ।
हलः & यमाम् & यमि & लोपः &
halaḥ & yamām & yami & lopaḥ &
झरो झरि सवर्णे । ८.४.६५ ।
jharo jhari savarṇe | 8.4.65 ।
झरः & झरि & सवर्णे &
jharaḥ & jhari & savarṇe &
उदात्तादनुदात्तस्य स्वरितः । ८.४.६६ ।
udāttādanudāttasya svaritaḥ | 8.4.66 ।
उदात्तात् & अनुदात्तस्य & स्वरितः
udāttāt & anudāttasya & svaritaḥ
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् । ८.४.६७ ।
nodāttasvaritodayamagārgyakāśyapagālavānām | 8.4.67 ।
नः & उदात्तस्वरितोदयम् & अगार्ग्यकाश्यपगालवानाम् &
naḥ & udāttasvaritodayam & agārgyakāśyapagālavānām &
अ अ इति । ८.४.६८ ।
a a iti | 8.4.68 ।
अ & अ & इति
a & a & iti