Panini Sutras

Adhyaya - 8

Padaha - 4

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
रषाभ्यां नो णः समानपदे । ८.४.१ ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 ।
रषाभ्याम् & नः & णः & समानपदे &
raṣābhyām & naḥ & ṇaḥ & samānapade &

Adhyaya : 8

Padaha : 4

Sutra :   1

अट्कुप्वाङ्नुम्व्यवायेऽपि । ८.४.२ ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 ।
अट्‍कुप्वाङ्‍नुम्व्यवाये & अपि
aṭ‍kupvāṅ‍numvyavāye & api

Adhyaya : 8

Padaha : 4

Sutra :   2

पूर्वपदात्‌ संज्ञायामगः । ८.४.३ ।
pūrvapadāt‌ saṃjñāyāmagaḥ | 8.4.3 ।
पूर्वपदात् & संज्ञायाम् & अगः
pūrvapadāt & saṃjñāyām & agaḥ

Adhyaya : 8

Padaha : 4

Sutra :   3

वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । ८.४.४ ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 ।
वनम् & (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः
vanam & (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   4

प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । ८.४.५ ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 ।
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः & असंज्ञायाम् & अपि
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ & asaṃjñāyām & api

Adhyaya : 8

Padaha : 4

Sutra :   5

विभाषौषधिवनस्पतिभ्यः । ८.४.६ ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 ।
विभाषा & ओषधिवनस्पतिभ्यः
vibhāṣā & oṣadhivanaspatibhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   6

अह्नोऽदन्तात्‌ । ८.४.७ ।
ahno'dantāt‌ | 8.4.7 ।
अह्नः & अदन्तात् & (षष्ठीस्थाने प्रथमा
ahnaḥ & adantāt & (ṣaṣṭhīsthāne prathamā

Adhyaya : 8

Padaha : 4

Sutra :   7

वाहनमाहितात्‌ । ८.४.८ ।
vāhanamāhitāt‌ | 8.4.8 ।
वाहनम् & आहितात् &
vāhanam & āhitāt &

Adhyaya : 8

Padaha : 4

Sutra :   8

पानं देशे । ८.४.९ ।
pānaṃ deśe | 8.4.9 ।
पानम् & देशे &
pānam & deśe &

Adhyaya : 8

Padaha : 4

Sutra :   9

वा भावकरणयोः । ८.४.१० ।
vā bhāvakaraṇayoḥ | 8.4.10 ।
वा & भावकरणयोः
vā & bhāvakaraṇayoḥ

Adhyaya : 8

Padaha : 4

Sutra :   10

प्रातिपदिकान्तनुम्विभक्तिषु च । ८.४.११ ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 ।
प्रातिपदिकान्तनुम्विभक्तिषु & च &
prātipadikāntanumvibhaktiṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   11

एकाजुत्तरपदे णः । ८.४.१२ ।
ekājuttarapade ṇaḥ | 8.4.12 ।
एकाजुत्तरपदे & णः
ekājuttarapade & ṇaḥ

Adhyaya : 8

Padaha : 4

Sutra :   12

कुमति च । ८.४.१३ ।
kumati ca | 8.4.13 ।
कुमति & च &
kumati & ca &

Adhyaya : 8

Padaha : 4

Sutra :   13

उपसर्गादसमासेऽपि णोपदेशस्य । ८.४.१४ ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 ।
उपसर्गात् & असमासे & अपि & णोपदेशस्य &
upasargāt & asamāse & api & ṇopadeśasya &

Adhyaya : 8

Padaha : 4

Sutra :   14

हिनुमीना । ८.४.१५ ।
hinumīnā | 8.4.15 ।
हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः
hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 4

Sutra :   15

आनि लोट् । ८.४.१६ ।
āni loṭ | 8.4.16 ।
आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः
āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 4

Sutra :   16

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८.४.१७ ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 ।
नेः & गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु & च &
neḥ & gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   17

शेषे विभाषाऽकखादावषान्त उपदेशे । ८.४.१८ ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 ।
शेषे & विभाषा & अकखादौ & अषान्ते & उपदेशे &
śeṣe & vibhāṣā & akakhādau & aṣānte & upadeśe &

Adhyaya : 8

Padaha : 4

Sutra :   18

अनितेः । ८.४.१९ ।
aniteḥ | 8.4.19 ।
अनितेः
aniteḥ

Adhyaya : 8

Padaha : 4

Sutra :   19

अन्तः । ८.४.२० ।
antaḥ | 8.4.20 ।
अन्तः
antaḥ

Adhyaya : 8

Padaha : 4

Sutra :   20

उभौ साभ्यासस्य । ८.४.२१ ।
ubhau sābhyāsasya | 8.4.21 ।
उभौ & साभ्यासस्य &
ubhau & sābhyāsasya &

Adhyaya : 8

Padaha : 4

Sutra :   21

हन्तेरत्पूर्वस्य । ८.४.२२ ।
hanteratpūrvasya | 8.4.22 ।
हन्तेः & अत्पूर्वस्य &
hanteḥ & atpūrvasya &

Adhyaya : 8

Padaha : 4

Sutra :   22

वमोर्वा । ८.४.२३ ।
vamorvā | 8.4.23 ।
वमोः & वा
vamoḥ & vā

Adhyaya : 8

Padaha : 4

Sutra :   23

अन्तरदेशे । ८.४.२४ ।
antaradeśe | 8.4.24 ।
अन्तः & अदेशे &
antaḥ & adeśe &

Adhyaya : 8

Padaha : 4

Sutra :   24

अयनं च । ८.४.२५ ।
ayanaṃ ca | 8.4.25 ।
अयनम् & च &
ayanam & ca &

Adhyaya : 8

Padaha : 4

Sutra :   25

छन्दस्यृदवग्रहात्‌ । ८.४.२६ ।
chandasyṛdavagrahāt‌ | 8.4.26 ।
छन्दसि & ऋदवग्रहात् &
chandasi & ṛdavagrahāt &

Adhyaya : 8

Padaha : 4

Sutra :   26

नश्च धातुस्थोरुषुभ्यः । ८.४.२७ ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 ।
नः (अविभक्त्यन्तनिर्देशः) च & धातुस्थोरुषुभ्यः
naḥ (avibhaktyantanirdeśaḥ) ca & dhātusthoruṣubhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   27

उपसर्गाद् बहुलम् । ८.४.२८ ।
upasargād bahulam | 8.4.28 ।
उपसर्गात् & अनोत्परः
upasargāt & anotparaḥ

Adhyaya : 8

Padaha : 4

Sutra :   28

कृत्यचः । ८.४.२९ ।
kṛtyacaḥ | 8.4.29 ।
कृति & अचः
kṛti & acaḥ

Adhyaya : 8

Padaha : 4

Sutra :   29

णेर्विभाषा । ८.४.३० ।
ṇervibhāṣā | 8.4.30 ।
णेः & विभाषा
ṇeḥ & vibhāṣā

Adhyaya : 8

Padaha : 4

Sutra :   30

हलश्च इजुपधात्‌ । ८.४.३१ ।
halaśca ijupadhāt‌ | 8.4.31 ।
हलः & च & इजुपधात् &
halaḥ & ca & ijupadhāt &

Adhyaya : 8

Padaha : 4

Sutra :   31

इजादेः सनुमः । ८.४.३२ ।
ijādeḥ sanumaḥ | 8.4.32 ।
इजादेः & सनुमः
ijādeḥ & sanumaḥ

Adhyaya : 8

Padaha : 4

Sutra :   32

वा निंसनिक्षनिन्दाम् । ८.४.३३ ।
vā niṃsanikṣanindām | 8.4.33 ।
वा & निंसनिक्षनिन्दाम्
vā & niṃsanikṣanindām

Adhyaya : 8

Padaha : 4

Sutra :   33

न भाभूपूकमिगमिप्यायीवेपाम् । ८.४.३४ ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 ।
न & भाभूपूकमिगमिप्यायीवेपाम्
na & bhābhūpūkamigamipyāyīvepām

Adhyaya : 8

Padaha : 4

Sutra :   34

षात्‌ पदान्तात्‌ । ८.४.३५ ।
ṣāt‌ padāntāt‌ | 8.4.35 ।
षात् & पदान्तात् &
ṣāt & padāntāt &

Adhyaya : 8

Padaha : 4

Sutra :   35

नशेः षान्तस्य । ८.४.३६ ।
naśeḥ ṣāntasya | 8.4.36 ।
नशेः & षान्तस्य &
naśeḥ & ṣāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   36

पदान्तस्य । ८.४.३७ ।
padāntasya | 8.4.37 ।
पदान्तस्य &
padāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   37

पदव्यवायेऽपि । ८.४.३८ ।
padavyavāye'pi | 8.4.38 ।
पदव्यवाये & अपि
padavyavāye & api

Adhyaya : 8

Padaha : 4

Sutra :   38

क्षुभ्नाऽऽदिषु च । ८.४.३९ ।
kṣubhnā''diṣu ca | 8.4.39 ।
क्षुभ्नाऽऽदिषु & च &
kṣubhnā''diṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   39

स्तोः श्चुना श्चुः । ८.४.४० ।
stoḥ ścunā ścuḥ | 8.4.40 ।
स्तोः & श्चुना & श्चुः
stoḥ & ścunā & ścuḥ

Adhyaya : 8

Padaha : 4

Sutra :   40

ष्टुना ष्टुः । ८.४.४१ ।
ṣṭunā ṣṭuḥ | 8.4.41 ।
ष्टुना & ष्टुः
ṣṭunā & ṣṭuḥ

Adhyaya : 8

Padaha : 4

Sutra :   41

न पदान्ताट्टोरनाम् । ८.४.४२ ।
na padāntāṭṭoranām | 8.4.42 ।
न & पदान्तात् & टोः & अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
na & padāntāt & ṭoḥ & anām (luptaṣaṣṭhyantanirdeśaḥ)

Adhyaya : 8

Padaha : 4

Sutra :   42

तोः षि । ८.४.४३ ।
toḥ ṣi | 8.4.43 ।
तोः & षि
toḥ & ṣi

Adhyaya : 8

Padaha : 4

Sutra :   43

शात्‌ । ८.४.४४ ।
śāt‌ | 8.4.44 ।
शात् &
śāt &

Adhyaya : 8

Padaha : 4

Sutra :   44

यरोऽनुनासिकेऽनुनासिको वा । ८.४.४५ ।
yaro'nunāsike'nunāsiko vā | 8.4.45 ।
यरः & अनुनासिके & अनुनासिकः & वा &
yaraḥ & anunāsike & anunāsikaḥ & vā &

Adhyaya : 8

Padaha : 4

Sutra :   45

अचो रहाभ्यां द्वे । ८.४.४६ ।
aco rahābhyāṃ dve | 8.4.46 ।
अचः & रहाभ्याम् & द्वे &
acaḥ & rahābhyām & dve &

Adhyaya : 8

Padaha : 4

Sutra :   46

अनचि च । ८.४.४७ ।
anaci ca | 8.4.47 ।
अनचि & च &
anaci & ca &

Adhyaya : 8

Padaha : 4

Sutra :   47

नादिन्याक्रोशे पुत्रस्य । ८.४.४८ ।
nādinyākrośe putrasya | 8.4.48 ।
न & आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे & पुत्रस्य &
na & ādinī (luptasaptamyantanirdeśaḥ) ākrośe & putrasya &

Adhyaya : 8

Padaha : 4

Sutra :   48

शरोऽचि । ८.४.४९ ।
śaro'ci | 8.4.49 ।
शरः & अचि
śaraḥ & aci

Adhyaya : 8

Padaha : 4

Sutra :   49

त्रिप्रभृतिषु शाकटायनस्य । ८.४.५० ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 ।
त्रिप्रभृतिषु & शाकटायनस्य &
triprabhṛtiṣu & śākaṭāyanasya &

Adhyaya : 8

Padaha : 4

Sutra :   50

सर्वत्र शाकल्यस्य । ८.४.५१ ।
sarvatra śākalyasya | 8.4.51 ।
सर्वत्र & शाकल्यस्य &
sarvatra & śākalyasya &

Adhyaya : 8

Padaha : 4

Sutra :   51

दीर्घादाचार्याणाम् । ८.४.५२ ।
dīrghādācāryāṇām | 8.4.52 ।
दीर्घात् & आचार्याणाम्
dīrghāt & ācāryāṇām

Adhyaya : 8

Padaha : 4

Sutra :   52

झलां जश् झशि । ८.४.५३ ।
jhalāṃ jaś jhaśi | 8.4.53 ।
झलाम् & जश् & झशि
jhalām & jaś & jhaśi

Adhyaya : 8

Padaha : 4

Sutra :   53

अभ्यासे चर्च्च । ८.४.५४ ।
abhyāse carcca | 8.4.54 ।
अभ्यासे & चर् & च &
abhyāse & car & ca &

Adhyaya : 8

Padaha : 4

Sutra :   54

खरि च । ८.४.५५ ।
khari ca | 8.4.55 ।
खरि & च &
khari & ca &

Adhyaya : 8

Padaha : 4

Sutra :   55

वाऽवसाने । ८.४.५६ ।
vā'vasāne | 8.4.56 ।
वा & अवसाने &
vā & avasāne &

Adhyaya : 8

Padaha : 4

Sutra :   56

अणोऽप्रगृह्यस्यानुनासिकः । ८.४.५७ ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 ।
अणः & अप्रगृह्यस्य & अनुनासिकः
aṇaḥ & apragṛhyasya & anunāsikaḥ

Adhyaya : 8

Padaha : 4

Sutra :   57

अनुस्वारस्य ययि परसवर्णः । ८.४.५८ ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 ।
अनुस्वारस्य & ययि & परसवर्णः
anusvārasya & yayi & parasavarṇaḥ

Adhyaya : 8

Padaha : 4

Sutra :   58

वा पदान्तस्य । ८.४.५९ ।
vā padāntasya | 8.4.59 ।
वा & पदान्तस्य &
vā & padāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   59

तोर्लि । ८.४.६० ।
torli | 8.4.60 ।
तोः & लि
toḥ & li

Adhyaya : 8

Padaha : 4

Sutra :   60

उदः स्थास्तम्भोः पूर्वस्य । ८.४.६१ ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 ।
उदः & स्थास्तम्भोः & पूर्वस्य &
udaḥ & sthāstambhoḥ & pūrvasya &

Adhyaya : 8

Padaha : 4

Sutra :   61

झयो होऽन्यतरस्याम् । ८.४.६२ ।
jhayo ho'nyatarasyām | 8.4.62 ।
झयः & हः & अन्यतरस्याम् &
jhayaḥ & haḥ & anyatarasyām &

Adhyaya : 8

Padaha : 4

Sutra :   62

शश्छोऽटि । ८.४.६३ ।
śaścho'ṭi | 8.4.63 ।
शः & छः & अटि
śaḥ & chaḥ & aṭi

Adhyaya : 8

Padaha : 4

Sutra :   63

हलो यमां यमि लोपः । ८.४.६४ ।
halo yamāṃ yami lopaḥ | 8.4.64 ।
हलः & यमाम् & यमि & लोपः &
halaḥ & yamām & yami & lopaḥ &

Adhyaya : 8

Padaha : 4

Sutra :   64

झरो झरि सवर्णे । ८.४.६५ ।
jharo jhari savarṇe | 8.4.65 ।
झरः & झरि & सवर्णे &
jharaḥ & jhari & savarṇe &

Adhyaya : 8

Padaha : 4

Sutra :   65

उदात्तादनुदात्तस्य स्वरितः । ८.४.६६ ।
udāttādanudāttasya svaritaḥ | 8.4.66 ।
उदात्तात् & अनुदात्तस्य & स्वरितः
udāttāt & anudāttasya & svaritaḥ

Adhyaya : 8

Padaha : 4

Sutra :   66

नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌ । ८.४.६७ ।
nodāttasvaritodayamagārgyakāśyapagālavānām‌ | 8.4.67 ।
नः & उदात्तस्वरितोदयम् & अगार्ग्यकाश्यपगालवानाम् &
naḥ & udāttasvaritodayam & agārgyakāśyapagālavānām &

Adhyaya : 8

Padaha : 4

Sutra :   67

अ अ इति । ८.४.६८ ।
a a iti | 8.4.68 ।
अ & अ & इति
a & a & iti

Adhyaya : 8

Padaha : 4

Sutra :   68

रषाभ्यां नो णः समानपदे । ८.४.१ ।
raṣābhyāṃ no ṇaḥ samānapade | 8.4.1 ।
रषाभ्याम् & नः & णः & समानपदे &
raṣābhyām & naḥ & ṇaḥ & samānapade &

Adhyaya : 8

Padaha : 4

Sutra :   1

अट्कुप्वाङ्नुम्व्यवायेऽपि । ८.४.२ ।
aṭkupvāṅnumvyavāye'pi | 8.4.2 ।
अट्‍कुप्वाङ्‍नुम्व्यवाये & अपि
aṭ‍kupvāṅ‍numvyavāye & api

Adhyaya : 8

Padaha : 4

Sutra :   2

पूर्वपदात्‌ संज्ञायामगः । ८.४.३ ।
pūrvapadāt‌ saṃjñāyāmagaḥ | 8.4.3 ।
पूर्वपदात् & संज्ञायाम् & अगः
pūrvapadāt & saṃjñāyām & agaḥ

Adhyaya : 8

Padaha : 4

Sutra :   3

वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । ८.४.४ ।
vanaṃ puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ | 8.4.4 ।
वनम् & (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः
vanam & (ṣaṣṭhīsthāne vyatyayena prathamā) puragāmiśrakāsidhrakāśārikākoṭarā'grebhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   4

प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । ८.४.५ ।
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyo'saṃjñāyāmapi | 8.4.5 ।
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः & असंज्ञायाम् & अपि
pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapiyūkṣābhyaḥ & asaṃjñāyām & api

Adhyaya : 8

Padaha : 4

Sutra :   5

विभाषौषधिवनस्पतिभ्यः । ८.४.६ ।
vibhāṣauṣadhivanaspatibhyaḥ | 8.4.6 ।
विभाषा & ओषधिवनस्पतिभ्यः
vibhāṣā & oṣadhivanaspatibhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   6

अह्नोऽदन्तात्‌ । ८.४.७ ।
ahno'dantāt‌ | 8.4.7 ।
अह्नः & अदन्तात् & (षष्ठीस्थाने प्रथमा
ahnaḥ & adantāt & (ṣaṣṭhīsthāne prathamā

Adhyaya : 8

Padaha : 4

Sutra :   7

वाहनमाहितात्‌ । ८.४.८ ।
vāhanamāhitāt‌ | 8.4.8 ।
वाहनम् & आहितात् &
vāhanam & āhitāt &

Adhyaya : 8

Padaha : 4

Sutra :   8

पानं देशे । ८.४.९ ।
pānaṃ deśe | 8.4.9 ।
पानम् & देशे &
pānam & deśe &

Adhyaya : 8

Padaha : 4

Sutra :   9

वा भावकरणयोः । ८.४.१० ।
vā bhāvakaraṇayoḥ | 8.4.10 ।
वा & भावकरणयोः
vā & bhāvakaraṇayoḥ

Adhyaya : 8

Padaha : 4

Sutra :   10

प्रातिपदिकान्तनुम्विभक्तिषु च । ८.४.११ ।
prātipadikāntanumvibhaktiṣu ca | 8.4.11 ।
प्रातिपदिकान्तनुम्विभक्तिषु & च &
prātipadikāntanumvibhaktiṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   11

एकाजुत्तरपदे णः । ८.४.१२ ।
ekājuttarapade ṇaḥ | 8.4.12 ।
एकाजुत्तरपदे & णः
ekājuttarapade & ṇaḥ

Adhyaya : 8

Padaha : 4

Sutra :   12

कुमति च । ८.४.१३ ।
kumati ca | 8.4.13 ।
कुमति & च &
kumati & ca &

Adhyaya : 8

Padaha : 4

Sutra :   13

उपसर्गादसमासेऽपि णोपदेशस्य । ८.४.१४ ।
upasargādasamāse'pi ṇopadeśasya | 8.4.14 ।
उपसर्गात् & असमासे & अपि & णोपदेशस्य &
upasargāt & asamāse & api & ṇopadeśasya &

Adhyaya : 8

Padaha : 4

Sutra :   14

हिनुमीना । ८.४.१५ ।
hinumīnā | 8.4.15 ।
हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः
hinu (luptaṣaṣṭhyantanirdeśaḥ) mīnā (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 4

Sutra :   15

आनि लोट् । ८.४.१६ ।
āni loṭ | 8.4.16 ।
आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः
āni (luptaṣaṣṭhyantanirdeśaḥ) loṭ (luptaṣaṣṭhyantanirdeśaḥ

Adhyaya : 8

Padaha : 4

Sutra :   16

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८.४.१७ ।
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca | 8.4.17 ।
नेः & गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु & च &
neḥ & gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   17

शेषे विभाषाऽकखादावषान्त उपदेशे । ८.४.१८ ।
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe | 8.4.18 ।
शेषे & विभाषा & अकखादौ & अषान्ते & उपदेशे &
śeṣe & vibhāṣā & akakhādau & aṣānte & upadeśe &

Adhyaya : 8

Padaha : 4

Sutra :   18

अनितेः । ८.४.१९ ।
aniteḥ | 8.4.19 ।
अनितेः
aniteḥ

Adhyaya : 8

Padaha : 4

Sutra :   19

अन्तः । ८.४.२० ।
antaḥ | 8.4.20 ।
अन्तः
antaḥ

Adhyaya : 8

Padaha : 4

Sutra :   20

उभौ साभ्यासस्य । ८.४.२१ ।
ubhau sābhyāsasya | 8.4.21 ।
उभौ & साभ्यासस्य &
ubhau & sābhyāsasya &

Adhyaya : 8

Padaha : 4

Sutra :   21

हन्तेरत्पूर्वस्य । ८.४.२२ ।
hanteratpūrvasya | 8.4.22 ।
हन्तेः & अत्पूर्वस्य &
hanteḥ & atpūrvasya &

Adhyaya : 8

Padaha : 4

Sutra :   22

वमोर्वा । ८.४.२३ ।
vamorvā | 8.4.23 ।
वमोः & वा
vamoḥ & vā

Adhyaya : 8

Padaha : 4

Sutra :   23

अन्तरदेशे । ८.४.२४ ।
antaradeśe | 8.4.24 ।
अन्तः & अदेशे &
antaḥ & adeśe &

Adhyaya : 8

Padaha : 4

Sutra :   24

अयनं च । ८.४.२५ ।
ayanaṃ ca | 8.4.25 ।
अयनम् & च &
ayanam & ca &

Adhyaya : 8

Padaha : 4

Sutra :   25

छन्दस्यृदवग्रहात्‌ । ८.४.२६ ।
chandasyṛdavagrahāt‌ | 8.4.26 ।
छन्दसि & ऋदवग्रहात् &
chandasi & ṛdavagrahāt &

Adhyaya : 8

Padaha : 4

Sutra :   26

नश्च धातुस्थोरुषुभ्यः । ८.४.२७ ।
naśca dhātusthoruṣubhyaḥ | 8.4.27 ।
नः (अविभक्त्यन्तनिर्देशः) च & धातुस्थोरुषुभ्यः
naḥ (avibhaktyantanirdeśaḥ) ca & dhātusthoruṣubhyaḥ

Adhyaya : 8

Padaha : 4

Sutra :   27

उपसर्गाद् बहुलम् । ८.४.२८ ।
upasargād bahulam | 8.4.28 ।
उपसर्गात् & अनोत्परः
upasargāt & anotparaḥ

Adhyaya : 8

Padaha : 4

Sutra :   28

कृत्यचः । ८.४.२९ ।
kṛtyacaḥ | 8.4.29 ।
कृति & अचः
kṛti & acaḥ

Adhyaya : 8

Padaha : 4

Sutra :   29

णेर्विभाषा । ८.४.३० ।
ṇervibhāṣā | 8.4.30 ।
णेः & विभाषा
ṇeḥ & vibhāṣā

Adhyaya : 8

Padaha : 4

Sutra :   30

हलश्च इजुपधात्‌ । ८.४.३१ ।
halaśca ijupadhāt‌ | 8.4.31 ।
हलः & च & इजुपधात् &
halaḥ & ca & ijupadhāt &

Adhyaya : 8

Padaha : 4

Sutra :   31

इजादेः सनुमः । ८.४.३२ ।
ijādeḥ sanumaḥ | 8.4.32 ।
इजादेः & सनुमः
ijādeḥ & sanumaḥ

Adhyaya : 8

Padaha : 4

Sutra :   32

वा निंसनिक्षनिन्दाम् । ८.४.३३ ।
vā niṃsanikṣanindām | 8.4.33 ।
वा & निंसनिक्षनिन्दाम्
vā & niṃsanikṣanindām

Adhyaya : 8

Padaha : 4

Sutra :   33

न भाभूपूकमिगमिप्यायीवेपाम् । ८.४.३४ ।
na bhābhūpūkamigamipyāyīvepām | 8.4.34 ।
न & भाभूपूकमिगमिप्यायीवेपाम्
na & bhābhūpūkamigamipyāyīvepām

Adhyaya : 8

Padaha : 4

Sutra :   34

षात्‌ पदान्तात्‌ । ८.४.३५ ।
ṣāt‌ padāntāt‌ | 8.4.35 ।
षात् & पदान्तात् &
ṣāt & padāntāt &

Adhyaya : 8

Padaha : 4

Sutra :   35

नशेः षान्तस्य । ८.४.३६ ।
naśeḥ ṣāntasya | 8.4.36 ।
नशेः & षान्तस्य &
naśeḥ & ṣāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   36

पदान्तस्य । ८.४.३७ ।
padāntasya | 8.4.37 ।
पदान्तस्य &
padāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   37

पदव्यवायेऽपि । ८.४.३८ ।
padavyavāye'pi | 8.4.38 ।
पदव्यवाये & अपि
padavyavāye & api

Adhyaya : 8

Padaha : 4

Sutra :   38

क्षुभ्नाऽऽदिषु च । ८.४.३९ ।
kṣubhnā''diṣu ca | 8.4.39 ।
क्षुभ्नाऽऽदिषु & च &
kṣubhnā''diṣu & ca &

Adhyaya : 8

Padaha : 4

Sutra :   39

स्तोः श्चुना श्चुः । ८.४.४० ।
stoḥ ścunā ścuḥ | 8.4.40 ।
स्तोः & श्चुना & श्चुः
stoḥ & ścunā & ścuḥ

Adhyaya : 8

Padaha : 4

Sutra :   40

ष्टुना ष्टुः । ८.४.४१ ।
ṣṭunā ṣṭuḥ | 8.4.41 ।
ष्टुना & ष्टुः
ṣṭunā & ṣṭuḥ

Adhyaya : 8

Padaha : 4

Sutra :   41

न पदान्ताट्टोरनाम् । ८.४.४२ ।
na padāntāṭṭoranām | 8.4.42 ।
न & पदान्तात् & टोः & अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
na & padāntāt & ṭoḥ & anām (luptaṣaṣṭhyantanirdeśaḥ)

Adhyaya : 8

Padaha : 4

Sutra :   42

तोः षि । ८.४.४३ ।
toḥ ṣi | 8.4.43 ।
तोः & षि
toḥ & ṣi

Adhyaya : 8

Padaha : 4

Sutra :   43

शात्‌ । ८.४.४४ ।
śāt‌ | 8.4.44 ।
शात् &
śāt &

Adhyaya : 8

Padaha : 4

Sutra :   44

यरोऽनुनासिकेऽनुनासिको वा । ८.४.४५ ।
yaro'nunāsike'nunāsiko vā | 8.4.45 ।
यरः & अनुनासिके & अनुनासिकः & वा &
yaraḥ & anunāsike & anunāsikaḥ & vā &

Adhyaya : 8

Padaha : 4

Sutra :   45

अचो रहाभ्यां द्वे । ८.४.४६ ।
aco rahābhyāṃ dve | 8.4.46 ।
अचः & रहाभ्याम् & द्वे &
acaḥ & rahābhyām & dve &

Adhyaya : 8

Padaha : 4

Sutra :   46

अनचि च । ८.४.४७ ।
anaci ca | 8.4.47 ।
अनचि & च &
anaci & ca &

Adhyaya : 8

Padaha : 4

Sutra :   47

नादिन्याक्रोशे पुत्रस्य । ८.४.४८ ।
nādinyākrośe putrasya | 8.4.48 ।
न & आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे & पुत्रस्य &
na & ādinī (luptasaptamyantanirdeśaḥ) ākrośe & putrasya &

Adhyaya : 8

Padaha : 4

Sutra :   48

शरोऽचि । ८.४.४९ ।
śaro'ci | 8.4.49 ।
शरः & अचि
śaraḥ & aci

Adhyaya : 8

Padaha : 4

Sutra :   49

त्रिप्रभृतिषु शाकटायनस्य । ८.४.५० ।
triprabhṛtiṣu śākaṭāyanasya | 8.4.50 ।
त्रिप्रभृतिषु & शाकटायनस्य &
triprabhṛtiṣu & śākaṭāyanasya &

Adhyaya : 8

Padaha : 4

Sutra :   50

सर्वत्र शाकल्यस्य । ८.४.५१ ।
sarvatra śākalyasya | 8.4.51 ।
सर्वत्र & शाकल्यस्य &
sarvatra & śākalyasya &

Adhyaya : 8

Padaha : 4

Sutra :   51

दीर्घादाचार्याणाम् । ८.४.५२ ।
dīrghādācāryāṇām | 8.4.52 ।
दीर्घात् & आचार्याणाम्
dīrghāt & ācāryāṇām

Adhyaya : 8

Padaha : 4

Sutra :   52

झलां जश् झशि । ८.४.५३ ।
jhalāṃ jaś jhaśi | 8.4.53 ।
झलाम् & जश् & झशि
jhalām & jaś & jhaśi

Adhyaya : 8

Padaha : 4

Sutra :   53

अभ्यासे चर्च्च । ८.४.५४ ।
abhyāse carcca | 8.4.54 ।
अभ्यासे & चर् & च &
abhyāse & car & ca &

Adhyaya : 8

Padaha : 4

Sutra :   54

खरि च । ८.४.५५ ।
khari ca | 8.4.55 ।
खरि & च &
khari & ca &

Adhyaya : 8

Padaha : 4

Sutra :   55

वाऽवसाने । ८.४.५६ ।
vā'vasāne | 8.4.56 ।
वा & अवसाने &
vā & avasāne &

Adhyaya : 8

Padaha : 4

Sutra :   56

अणोऽप्रगृह्यस्यानुनासिकः । ८.४.५७ ।
aṇo'pragṛhyasyānunāsikaḥ | 8.4.57 ।
अणः & अप्रगृह्यस्य & अनुनासिकः
aṇaḥ & apragṛhyasya & anunāsikaḥ

Adhyaya : 8

Padaha : 4

Sutra :   57

अनुस्वारस्य ययि परसवर्णः । ८.४.५८ ।
anusvārasya yayi parasavarṇaḥ | 8.4.58 ।
अनुस्वारस्य & ययि & परसवर्णः
anusvārasya & yayi & parasavarṇaḥ

Adhyaya : 8

Padaha : 4

Sutra :   58

वा पदान्तस्य । ८.४.५९ ।
vā padāntasya | 8.4.59 ।
वा & पदान्तस्य &
vā & padāntasya &

Adhyaya : 8

Padaha : 4

Sutra :   59

तोर्लि । ८.४.६० ।
torli | 8.4.60 ।
तोः & लि
toḥ & li

Adhyaya : 8

Padaha : 4

Sutra :   60

उदः स्थास्तम्भोः पूर्वस्य । ८.४.६१ ।
udaḥ sthāstambhoḥ pūrvasya | 8.4.61 ।
उदः & स्थास्तम्भोः & पूर्वस्य &
udaḥ & sthāstambhoḥ & pūrvasya &

Adhyaya : 8

Padaha : 4

Sutra :   61

झयो होऽन्यतरस्याम् । ८.४.६२ ।
jhayo ho'nyatarasyām | 8.4.62 ।
झयः & हः & अन्यतरस्याम् &
jhayaḥ & haḥ & anyatarasyām &

Adhyaya : 8

Padaha : 4

Sutra :   62

शश्छोऽटि । ८.४.६३ ।
śaścho'ṭi | 8.4.63 ।
शः & छः & अटि
śaḥ & chaḥ & aṭi

Adhyaya : 8

Padaha : 4

Sutra :   63

हलो यमां यमि लोपः । ८.४.६४ ।
halo yamāṃ yami lopaḥ | 8.4.64 ।
हलः & यमाम् & यमि & लोपः &
halaḥ & yamām & yami & lopaḥ &

Adhyaya : 8

Padaha : 4

Sutra :   64

झरो झरि सवर्णे । ८.४.६५ ।
jharo jhari savarṇe | 8.4.65 ।
झरः & झरि & सवर्णे &
jharaḥ & jhari & savarṇe &

Adhyaya : 8

Padaha : 4

Sutra :   65

उदात्तादनुदात्तस्य स्वरितः । ८.४.६६ ।
udāttādanudāttasya svaritaḥ | 8.4.66 ।
उदात्तात् & अनुदात्तस्य & स्वरितः
udāttāt & anudāttasya & svaritaḥ

Adhyaya : 8

Padaha : 4

Sutra :   66

नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌ । ८.४.६७ ।
nodāttasvaritodayamagārgyakāśyapagālavānām‌ | 8.4.67 ।
नः & उदात्तस्वरितोदयम् & अगार्ग्यकाश्यपगालवानाम् &
naḥ & udāttasvaritodayam & agārgyakāśyapagālavānām &

Adhyaya : 8

Padaha : 4

Sutra :   67

अ अ इति । ८.४.६८ ।
a a iti | 8.4.68 ।
अ & अ & इति
a & a & iti

Adhyaya : 8

Padaha : 4

Sutra :   68

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In