तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
PADACHEDA
ताम् वीक्ष्य देवः इति कन्दुक-लीलया ईषत् व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः । स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥
TRANSLITERATION
tām vīkṣya devaḥ iti kanduka-līlayā īṣat vrīḍā-sphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ . strī-prekṣaṇa-pratisamīkṣaṇa-vihvala-ātmā na ātmānam antike umām sva-gaṇān ca veda .. 22 ..
तस्याः कर-अग्रात् स तु कन्दुकः यदा गतः विदूरम् तम् अनुव्रजत्-स्त्रियाः । वासः स सूत्रम् लघु मारुतः अहरत् भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥
TRANSLITERATION
tasyāḥ kara-agrāt sa tu kandukaḥ yadā gataḥ vidūram tam anuvrajat-striyāḥ . vāsaḥ sa sūtram laghu mārutaḥ aharat bhavasya devasya kila anupaśyataḥ .. 23 ..