तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
PADACHEDA
ताम् वीक्ष्य देवः इति कन्दुक-लीलया ईषत् व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः । स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥
TRANSLITERATION
tām vīkṣya devaḥ iti kanduka-līlayā īṣat vrīḍā-sphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ . strī-prekṣaṇa-pratisamīkṣaṇa-vihvala-ātmā na ātmānam antike umām sva-gaṇān ca veda .. 22 ..
तस्याः कर-अग्रात् स तु कन्दुकः यदा गतः विदूरम् तम् अनुव्रजत्-स्त्रियाः । वासः स सूत्रम् लघु मारुतः अहरत् भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥
TRANSLITERATION
tasyāḥ kara-agrāt sa tu kandukaḥ yadā gataḥ vidūram tam anuvrajat-striyāḥ . vāsaḥ sa sūtram laghu mārutaḥ aharat bhavasya devasya kila anupaśyataḥ .. 23 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.