Bhagavata Purana

Adhyaya - 12

Lord Shiva fascinated by Mohini

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीबादरायणिरुवाच - (अनुष्टुप्)
वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् । मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥
vṛṣadhvajo niśamyedaṃ yoṣid rūpeṇa dānavān | mohayitvā suragaṇān hariḥ somamapāyayat || 1 ||

Adhyaya:    12

Shloka :    1

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥
vṛṣamāruhya giriśaḥ sarvabhūtagaṇairvṛtaḥ | saha devyā yayau draṣṭuṃ yatrāste madhusūdanaḥ || 2 ||

Adhyaya:    12

Shloka :    2

सभाजितो भगवता सादरं सोमया भवः । सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥
sabhājito bhagavatā sādaraṃ somayā bhavaḥ | sūpaviṣṭa uvācedaṃ pratipūjya smayanharim || 3 ||

Adhyaya:    12

Shloka :    3

श्रीमहादेव उवाच -
देवदेव जगद्व्यापिन् जगदीश जगन्मय । सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥
devadeva jagadvyāpin jagadīśa jaganmaya | sarveṣāmapi bhāvānāṃ tvamātmā heturīśvaraḥ || 4 ||

Adhyaya:    12

Shloka :    4

आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः । यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्‍भवान् ॥ ५ ॥
ādyantau asya yanmadhyaṃ idaṃ anyadahaṃ bahiḥ | yato'vyayasya naitāni tatsatyaṃ brahma cid‍bhavān || 5 ||

Adhyaya:    12

Shloka :    5

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । विसृज्योभयतः संगं मुनयः समुपासते ॥ ६ ॥
tavaiva caraṇāmbhojaṃ śreyaskāmā nirāśiṣaḥ | visṛjyobhayataḥ saṃgaṃ munayaḥ samupāsate || 6 ||

Adhyaya:    12

Shloka :    6

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं आनन्दमात्रमविकारमनन्यदन्यत् । विश्वस्य हेतुरुदयस्थितिसंयमानां आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७ ॥
tvaṃ brahma pūrṇamamṛtaṃ viguṇaṃ viśokaṃ ānandamātramavikāramananyadanyat | viśvasya heturudayasthitisaṃyamānāṃ ātmeśvaraśca tadapekṣatayānapekṣaḥ || 7 ||

Adhyaya:    12

Shloka :    7

एकस्त्वमेव सदसद् द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः । अज्ञानतस्त्वयि जनैर्विहितो विकल्पो । यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥
ekastvameva sadasad dvayamadvayaṃ ca svarṇaṃ kṛtākṛtamiveha na vastubhedaḥ | ajñānatastvayi janairvihito vikalpo | yasmād guṇavyatikaro nirupādhikasya || 8 ||

Adhyaya:    12

Shloka :    8

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम् । अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥
tvāṃ brahma kecidavayantyuta dharmameke eke paraṃ sadasatoḥ puruṣaṃ pareśam | anye'vayanti navaśaktiyutaṃ paraṃ tvāṃ kecinmahāpuruṣamavyayamātmatantram || 9 ||

Adhyaya:    12

Shloka :    9

नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः । यन्मायया मुषितचेतस ईश दैत्य मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १० ॥
nāhaṃ parāyurṛṣayo na marīcimukhyā jānanti yadviracitaṃ khalu sattvasargāḥ | yanmāyayā muṣitacetasa īśa daitya martyādayaḥ kimuta śaśvadabhadravṛttāḥ || 10 ||

Adhyaya:    12

Shloka :    10

स त्वं समीहितमदः स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ । वायुर्यथा विशति खं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥
sa tvaṃ samīhitamadaḥ sthitijanmanāśaṃ bhūtehitaṃ ca jagato bhavabandhamokṣau | vāyuryathā viśati khaṃ ca carācarākhyaṃ sarvaṃ tadātmakatayāvagamo'varuntse || 11 ||

Adhyaya:    12

Shloka :    11

(अनुष्टुप्)
अवतारा मया दृष्टा रममाणस्य ते गुणैः । सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम् ॥ १२ ॥
avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ | so'haṃ tad draṣṭumicchāmi yatte yoṣid vapurdhṛtam || 12 ||

Adhyaya:    12

Shloka :    12

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३ ॥
yena sammohitā daityāḥ pāyitāścāmṛtaṃ surāḥ | tad didṛkṣava āyātāḥ paraṃ kautūhalaṃ hi naḥ || 13 ||

Adhyaya:    12

Shloka :    13

श्रीशुक उवाच -
एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना । प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥
evaṃ abhyarthito viṣṇuḥ bhagavān śūlapāṇinā | prahasya bhāvagambhīraṃ giriśaṃ pratyabhāṣata || 14 ||

Adhyaya:    12

Shloka :    14

श्रीभगवानुवाच -
कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः । पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥
kautūhalāya daityānāṃ yoṣidveṣo mayā kṛtaḥ | paśyatā surakāryāṇi gate pīyūṣabhājane || 15 ||

Adhyaya:    12

Shloka :    15

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम । कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥ १६ ॥
tatte'haṃ darśayiṣyāmi didṛkṣoḥ surasattama | kāmināṃ bahu mantavyaṃ saṃkalpaprabhavodayam || 16 ||

Adhyaya:    12

Shloka :    16

श्रीशुक उवाच -
इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत । सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया ॥ १७ ॥
iti bruvāṇo bhagavān tatraivāntaradhīyata | sarvataścārayan cakṣuḥ bhava āste sahomayā || 17 ||

Adhyaya:    12

Shloka :    17

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे । विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥
tato dadarśopavane varastriyaṃ vicitrapuṣpāruṇapallavadrume | vikrīḍatīṃ kandukalīlayā lasad dukūlaparyastanitambamekhalām || 18 ||

Adhyaya:    12

Shloka :    18

आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे । प्रभज्यमानामिव मध्यतश्चलउ पदप्रवालं नयतीं ततस्ततः ॥ १९ ॥
āvartanodvartanakampitastana prakṛṣṭahārorubharaiḥ pade pade | prabhajyamānāmiva madhyataścala{}u padapravālaṃ nayatīṃ tatastataḥ || 19 ||

Adhyaya:    12

Shloka :    19

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् । स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् ॥ २० ॥
dikṣu bhramatkandukacāpalairbhṛśaṃ prodvignatārāyatalolalocanām | svakarṇavibhrājitakuṇḍalollasat kapolanīlālakamaṇḍitānanām || 20 ||

Adhyaya:    12

Shloka :    20

श्लथद् दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना । विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥ २१ ॥
ślathad dukūlaṃ kabarīṃ ca vicyutāṃ sannahyatīṃ vāmakareṇa valgunā | vinighnatīmanyakareṇa kandukaṃ vimohayantīṃ jagadātmamāyayā || 21 ||

Adhyaya:    12

Shloka :    21

तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
tāṃ vīkṣya deva iti kandukalīlayeṣad vrīḍāsphuṭasmitavisṛṣṭakaṭākṣamuṣṭaḥ | strīprekṣaṇapratisamīkṣaṇavihvalātmā nātmānamantika umāṃ svagaṇāṃśca veda || 22 ||

Adhyaya:    12

Shloka :    22

तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः । वासः ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः ॥ २३ ॥
tasyāḥ karāgrātsa tu kanduko yadā gato vidūraṃ tamanuvrajatstriyāḥ | vāsaḥ sasūtraṃ laghu māruto'harad bhavasya devasya kilānupaśyataḥ || 23 ||

Adhyaya:    12

Shloka :    23

(अनुष्टुप्)
एवं तां रुचिरापाङ्‌गीं दर्शनीयां मनोरमाम् । दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४ ॥
evaṃ tāṃ rucirāpāṅ‌gīṃ darśanīyāṃ manoramām | dṛṣṭvā tasyāṃ manaścakre viṣajjantyāṃ bhavaḥ kila || 24 ||

Adhyaya:    12

Shloka :    24

तयापहृतविज्ञानः तत्कृतस्मरविह्वलः । भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥
tayāpahṛtavijñānaḥ tatkṛtasmaravihvalaḥ | bhavānyā api paśyantyā gatahrīstatpadaṃ yayau || 25 ||

Adhyaya:    12

Shloka :    25

सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥
sā taṃ āyāntamālokya vivastrā vrīḍitā bhṛśam | nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata || 26 ||

Adhyaya:    12

Shloka :    26

तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः । कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७ ॥
tāṃ anvagacchad bhagavān bhavaḥ pramuṣitendriyaḥ | kāmasya ca vaśaṃ nītaḥ kareṇumiva yūthapaḥ || 27 ||

Adhyaya:    12

Shloka :    27

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥
so'nuvrajyātivegena gṛhītvānicchatīṃ striyam | keśabandha upānīya bāhubhyāṃ pariṣasvaje || 28 ||

Adhyaya:    12

Shloka :    28

सोपगूढा भगवता करिणा करिणी यथा । इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥
sopagūḍhā bhagavatā kariṇā kariṇī yathā | itastataḥ prasarpantī viprakīrṇaśiroruhā || 29 ||

Adhyaya:    12

Shloka :    29

आत्मानं मोचयित्वाङ्‌ग सुरर्षभभुजान्तरात् । प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥
ātmānaṃ mocayitvāṅ‌ga surarṣabhabhujāntarāt | prādravatsā pṛthuśroṇī māyā devavinirmitā || 30 ||

Adhyaya:    12

Shloka :    30

तस्यासौ पदवीं रुद्रो विष्णोरद्‍भुतकर्मणः । प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१ ॥
tasyāsau padavīṃ rudro viṣṇorad‍bhutakarmaṇaḥ | pratyapadyata kāmena vairiṇeva vinirjitaḥ || 31 ||

Adhyaya:    12

Shloka :    31

तस्यानुधावतो रेतः चस्कन्दामोघरेतसः । शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२ ॥
tasyānudhāvato retaḥ caskandāmogharetasaḥ | śuṣmiṇo yūthapasyeva vāsitāmanudhāvataḥ || 32 ||

Adhyaya:    12

Shloka :    32

यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः । तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३ ॥
yatra yatrāpatan mahyāṃ retastasya mahātmanaḥ | tāni rūpyasya hemnaśca kṣetrāṇyāsan mahīpate || 33 ||

Adhyaya:    12

Shloka :    33

सरित्सरःसु शैलेषु वनेषु उपवनेषु च । यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः ॥ ३४ ॥
saritsaraḥsu śaileṣu vaneṣu upavaneṣu ca | yatra kva cāsan ṛṣayaḥ tatra sannihito haraḥ || 34 ||

Adhyaya:    12

Shloka :    34

स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया । जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥
skanne retasi so'paśyat ātmānaṃ devamāyayā | jaḍīkṛtaṃ nṛpaśreṣṭha sannyavartata kaśmalāt || 35 ||

Adhyaya:    12

Shloka :    35

अथ अवगतमाहात्म्य आत्मनो जगदात्मनः । अपरिज्ञेयवीर्यस्य न मेने तदु हाद्‍भुतम् ॥ ३६ ॥
atha avagatamāhātmya ātmano jagadātmanaḥ | aparijñeyavīryasya na mene tadu hād‍bhutam || 36 ||

Adhyaya:    12

Shloka :    36

तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः । उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३७ ॥
tamaviklavamavrīḍaṃ ālakṣya madhusūdanaḥ | uvāca paramaprīto bibhrat svāṃ pauruṣīṃ tanum || 37 ||

Adhyaya:    12

Shloka :    37

श्रीभगवानुवाच -
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः । यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्‌ग मायया ॥ ३८ ॥
diṣṭyā tvaṃ vibudhaśreṣṭha svāṃ niṣṭhāṃ ātmanā sthitaḥ | yanme strīrūpayā svairaṃ mohito'pyaṅ‌ga māyayā || 38 ||

Adhyaya:    12

Shloka :    38

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् । तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९ ॥
ko nu me'titarenmāyāṃ viṣaktastvadṛte pumān | tān tān visṛjatīṃ bhāvān dustarāmakṛtātmabhiḥ || 39 ||

Adhyaya:    12

Shloka :    39

सेयं गुणमयी माया न त्वां अभिभविष्यति । मया समेता कालेन कालरूपेण भागशः ॥ ४० ॥
seyaṃ guṇamayī māyā na tvāṃ abhibhaviṣyati | mayā sametā kālena kālarūpeṇa bhāgaśaḥ || 40 ||

Adhyaya:    12

Shloka :    40

श्रीशुक उवाच -
एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः । आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१ ॥
evaṃ bhagavatā rājan śrīvatsāṃkena satkṛtaḥ | āmaṃtrya taṃ parikramya sagaṇaḥ svālayaṃ yayau || 41 ||

Adhyaya:    12

Shloka :    41

आत्मांशभूतां तां मायां भवानीं भगवान् भवः । शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥
ātmāṃśabhūtāṃ tāṃ māyāṃ bhavānīṃ bhagavān bhavaḥ | śaṃsatāṃ ṛṣimukhyānāṃ prītyācaṣṭātha bhārata || 42 ||

Adhyaya:    12

Shloka :    42

अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः । अहं कलानां ऋषभो विमुह्ये ययावशोऽन्ये किमुतास्वतंत्राः ॥ ४३ ॥
ayi vyapaśyastvamajasya māyāṃ parasya puṃsaḥ paradevatāyāḥ | ahaṃ kalānāṃ ṛṣabho vimuhye yayāvaśo'nye kimutāsvataṃtrāḥ || 43 ||

Adhyaya:    12

Shloka :    43

यं मां अपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै । स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥ ४४ ॥
yaṃ māṃ apṛcchastvamupetya yogāt samāsahasrānta upārataṃ vai | sa eṣa sākṣātpuruṣaḥ purāṇo na yatra kālo viśate na vedaḥ || 44 ||

Adhyaya:    12

Shloka :    44

श्रीशुक उवाच -
इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः । सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५ ॥
iti te'bhihitastāta vikramaḥ śāraṃgadhanvanaḥ | sindhornirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ || 45 ||

Adhyaya:    12

Shloka :    45

एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो न रिष्यते जातु समुद्यमः क्वचित् । यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥
etanmuhuḥ kīrtayato'nuśrṛṇvato na riṣyate jātu samudyamaḥ kvacit | yaduttamaślokaguṇānuvarṇanaṃ samastasaṃsārapariśramāpaham || 46 ||

Adhyaya:    12

Shloka :    46

असद् अविषयमङ्‌घ्रिं भावगम्यं प्रपन्नान् अमृतममरवर्यानाशयत् सिन्धुमथ्यम् । कपटयुवतिवेषो मोहयन् यः सुरारीन् तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥
asad aviṣayamaṅ‌ghriṃ bhāvagamyaṃ prapannān amṛtamamaravaryānāśayat sindhumathyam | kapaṭayuvativeṣo mohayan yaḥ surārīn tamahamupasṛtānāṃ kāmapūraṃ nato'smi || 47 ||

Adhyaya:    12

Shloka :    47

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः ॥ १२ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe śaṃkaramohanaṃ dvādaśodhyā'yaḥ || 12 ||

Adhyaya:    12

Shloka :    48

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    12

Shloka :    49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In