| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - (अनुष्टुप्)
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे ॥ १ ॥
manvantareṣu bhagavan yathā manvādayastvime . yasminkarmaṇi ye yena niyuktāḥ tad vadasva me .. 1 ..
श्रीऋषिरुवाच -
मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥
manavo manuputrāśca munayaśca mahīpate . indrāḥ suragaṇāścaiva sarve puruṣaśāsanāḥ .. 2 ..
यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥
yajñādayo yāḥ kathitāḥ pauruṣyastanavo nṛpa . manvādayo jagad yātrāṃ nayantyābhiḥ pracoditāḥ .. 3 ..
चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा । तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥
caturyugānte kālena grastān śrutigaṇānyathā . tapasā ṛṣayo'paśyan yato dharmaḥ sanātanaḥ .. 4 ..
ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥
tato dharmaṃ catuṣpādaṃ manavo hariṇoditāḥ . yuktāḥ sañcārayanti addhā sve sve kāle mahīṃ nṛpa .. 5 ..
पालयन्ति प्रजापाला यावदन्तं विभागशः । यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः ॥ ६ ॥
pālayanti prajāpālā yāvadantaṃ vibhāgaśaḥ . yajñabhāgabhujo devā ye ca tatra anvitāśca taiḥ .. 6 ..
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥
indro bhagavatā dattāṃ trailokyaśriyamūrjitām . bhuñjānaḥ pāti lokān trīn kāmaṃ loke pravarṣati .. 7 ..
ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥
jñānaṃ cānuyugaṃ brūte hariḥ siddhasvarūpadhṛk . ṛṣirūpadharaḥ karma yogaṃ yogeśarūpadhṛk .. 8 ..
सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः । कालरूपेण सर्वेषां अभावाय पृथग्गुणः ॥ ९ ॥
sargaṃ prajeśarūpeṇa dasyūn hanyāt svarāḍvapuḥ . kālarūpeṇa sarveṣāṃ abhāvāya pṛthagguṇaḥ .. 9 ..
स्तूयमानो जनैरेभिः मायया नामरूपया । विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ १० ॥
stūyamāno janairebhiḥ māyayā nāmarūpayā . vimohitātmabhirnānā darśanairna ca dṛśyate .. 10 ..
एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः ॥ ११ ॥
etatkalpavikalpasya pramāṇaṃ parikīrtitam . yatra manvantarāṇyāhuḥ caturdaśa purāvidaḥ .. 11 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe caturdaśo'dhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In