| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच।
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूतेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् १ ।
baleḥ padatrayaṃ bhūmeḥ kasmāddharirayācata . bhūteśvaraḥ kṛpaṇavallabdhārtho'pi babandha tam 1 .
एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः २ ।
etadveditumicchāmo mahatkautūhalaṃ hi naḥ . yajñeśvarasya pūrṇasya bandhanaṃ cāpyanāgasaḥ 2 .
श्रीशुक उवाच।
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः । सर्वात्मना तानभजद्भृगून्बलिः शिष्यो महात्मार्थनिवेदनेन ३ ।
parājitaśrīrasubhiśca hāpito hīndreṇa rājanbhṛgubhiḥ sa jīvitaḥ . sarvātmanā tānabhajadbhṛgūnbaliḥ śiṣyo mahātmārthanivedanena 3 .
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन्विश्वजिता त्रिणाकम् । जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ४ ।
taṃ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayanviśvajitā triṇākam . jigīṣamāṇaṃ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ 4 .
ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः । ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ५ ।
tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ . dhvajaśca siṃhena virājamāno hutāśanādāsa havirbhiriṣṭāt 5 .
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् । पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्रः ६ ।
dhanuśca divyaṃ puraṭopanaddhaṃ tūṇāvariktau kavacaṃ ca divyam . pitāmahastasya dadau ca mālāmamlānapuṣpāṃ jalajaṃ ca śukraḥ 6 .
एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान् । प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार ७ ।
evaṃ sa viprārjitayodhanārthastaiḥ kalpitasvastyayano'tha viprān . pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra 7 .
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः । सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ८ ।
athāruhya rathaṃ divyaṃ bhṛgudattaṃ mahārathaḥ . susragdharo'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ 8 .
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः । रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ९ ।
hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ . rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ 9 .
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः । पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव १० ।
tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ . pibadbhiriva khaṃ dṛgbhirdahadbhiḥ paridhīniva 10 .
वृतो विकर्षन्महतीमासुरीं ध्वजिनीं विभुः । ययाविन्द्र पुरीं स्वृद्धां कम्पयन्निव रोदसी ११ ।
vṛto vikarṣanmahatīmāsurīṃ dhvajinīṃ vibhuḥ . yayāvindra purīṃ svṛddhāṃ kampayanniva rodasī 11 .
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः १२ ।
ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ . kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ 12 .
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः । हंससारसचक्राह्व कारण्डवकुलाकुलाः । नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः १३ ।
pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ . haṃsasārasacakrāhva kāraṇḍavakulākulāḥ . nalinyo yatra krīḍanti pramadāḥ surasevitāḥ 13 .
आकाशगङ्गया देव्या वृतां परिखभूतया । प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च १४ ।
ākāśagaṅgayā devyā vṛtāṃ parikhabhūtayā . prākāreṇāgnivarṇena sāṭṭālenonnatena ca 14 .
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः । जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् १५ ।
rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ . juṣṭāṃ vibhaktaprapathāṃ viśvakarmavinirmitām 15 .
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् । शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः १६ ।
sabhācatvararathyāḍhyāṃ vimānairnyarbudairyutām . śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ 16 .
यत्र नित्यवयोरूपाः श्यामा विरजवाससः । भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः १७ ।
yatra nityavayorūpāḥ śyāmā virajavāsasaḥ . bhrājante rūpavannāryo hyarcirbhiriva vahnayaḥ 17 .
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् । यत्रामोदमुपादाय मार्ग आवाति मारुतः १८ ।
surastrīkeśavibhraṣṭa navasaugandhikasrajām . yatrāmodamupādāya mārga āvāti mārutaḥ 18 .
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना । पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः १९ ।
hemajālākṣanirgacchaddhūmenāgurugandhinā . pāṇḍureṇa praticchanna mārge yānti surapriyāḥ 19 .
मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम् । शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् २० ।
muktāvitānairmaṇihemaketubhirnānāpatākāvalabhībhirāvṛtām . śikhaṇḍipārāvatabhṛṅganāditāṃ vaimānikastrīkalagītamaṅgalām 20 .
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः । नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम् २१ ।
mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ . nṛtyaiḥ savādyairupadevagītakairmanoramāṃ svaprabhayā jitaprabhām 21 .
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः । मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् २२ ।
yāṃ na vrajantyadharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ . māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat 22 .
तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया । आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् २३ ।
tāṃ devadhānīṃ sa varūthinīpatirbahiḥ samantādrurudhe pṛtanyayā . ācāryadattaṃ jalajaṃ mahāsvanaṃ dadhmau prayuñjanbhayamindrayoṣitām 23 .
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् । सर्वदेवगणोपेतो गुरुमेतदुवाच ह २४ ।
maghavāṃstamabhipretya baleḥ paramamudyamam . sarvadevagaṇopeto gurumetaduvāca ha 24 .
भगवन्नुद्यमो भूयान्बलेर्नः पूर्ववैरिणः । अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः २५ ।
bhagavannudyamo bhūyānbalernaḥ pūrvavairiṇaḥ . aviṣahyamimaṃ manye kenāsīttejasorjitaḥ 25 .
नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः । पिबन्निव मुखेनेदं लिहन्निव दिशो दश । दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः २६ ।
nainaṃ kaścitkuto vāpi prativyoḍhumadhīśvaraḥ . pibanniva mukhenedaṃ lihanniva diśo daśa . dahanniva diśo dṛgbhiḥ saṃvartāgnirivotthitaḥ 26 .
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः । ओजः सहो बलं तेजो यत एतत्समुद्यमः २७ ।
brūhi kāraṇametasya durdharṣatvasya madripoḥ . ojaḥ saho balaṃ tejo yata etatsamudyamaḥ 27 .
श्रीगुरुरुवाच।
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् । शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः २८ ।
jānāmi maghavañchatrorunnaterasya kāraṇam . śiṣyāyopabhṛtaṃ tejo bhṛgubhirbrahmavādibhiḥ 28 .
ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन । भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् २९ ।
ojasvinaṃ baliṃ jetuṃ na samartho'sti kaścana . bhavadvidho bhavānvāpi varjayitveśvaraṃ harim 29 .
विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम् । नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ३० ।
vijeṣyati na ko'pyenaṃ brahmatejaḥsamedhitam . nāsya śaktaḥ puraḥ sthātuṃ kṛtāntasya yathā janāḥ 30 .
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ३१ ।
tasmānnilayamutsṛjya yūyaṃ sarve triviṣṭapam . yāta kālaṃ pratīkṣanto yataḥ śatrorviparyayaḥ 31 .
एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः । तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ३२ ।
eṣa viprabalodarkaḥ sampratyūrjitavikramaḥ . teṣāmevāpamānena sānubandho vinaṅkṣyati 32 .
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना । हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ३३ ।
evaṃ sumantritārthāste guruṇārthānudarśinā . hitvā triviṣṭapaṃ jagmurgīrvāṇāḥ kāmarūpiṇaḥ 33 .
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् । देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ३४ ।
deveṣvatha nilīneṣu balirvairocanaḥ purīm . devadhānīmadhiṣṭhāya vaśaṃ ninye jagattrayam 34 .
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः । शतेन हयमेधानामनुव्रतमयाजयन् ३५ ।
taṃ viśvajayinaṃ śiṣyaṃ bhṛgavaḥ śiṣyavatsalāḥ . śatena hayamedhānāmanuvratamayājayan 35 .
ततस्तदनुभावेन भुवनत्रयविश्रुताम् । कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ३६ ।
tatastadanubhāvena bhuvanatrayaviśrutām . kīrtiṃ dikṣu vitanvānaḥ sa reja uḍurāḍiva 36 .
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् । कृतकृत्यमिवात्मानं मन्यमानो महामनाः ३७ ।
bubhuje ca śriyaṃ svṛddhāṃ dvijadevopalambhitām . kṛtakṛtyamivātmānaṃ manyamāno mahāmanāḥ 37 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe pañcadaśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In