Bhagavata Purana

Adhyaya - 17

Manifestations of the Lord as Vamana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद् व्रतमिदं द्वादशाहं अतन्द्रिता ॥ १ ॥
ityuktā sāditī rājan svabhartrā kaśyapena vai | anvatiṣṭhad vratamidaṃ dvādaśāhaṃ atandritā || 1 ||

Adhyaya:    17

Shloka :    1

चिन्तयन्ति एकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥
cintayanti ekayā buddhyā mahāpuruṣamīśvaram | pragṛhyendriyaduṣṭāśvān manasā buddhisārathiḥ || 2 ||

Adhyaya:    17

Shloka :    2

मनश्चैकाग्रया बुद्ध्या भगवति अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥
manaścaikāgrayā buddhyā bhagavati akhilātmani | vāsudeve samādhāya cacāra ha payovratam || 3 ||

Adhyaya:    17

Shloka :    3

तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीतवासाश्चतुर्बाहुः शंखचक्रगदाधरः ॥ ४ ॥
tasyāḥ prādurabhūt tāta bhagavān ādipuruṣaḥ | pītavāsāścaturbāhuḥ śaṃkhacakragadādharaḥ || 4 ||

Adhyaya:    17

Shloka :    4

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥
taṃ netragocaraṃ vīkṣya sahasotthāya sādaram | nanāma bhuvi kāyena daṇḍavat prītivihvalā || 5 ||

Adhyaya:    17

Shloka :    5

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृतिः तद् दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥
sotthāya baddhāñjalirīḍituṃ sthitā notseha ānandajalākulekṣaṇā | babhūva tūṣṇīṃ pulakākulākṛtiḥ tad darśanātyutsavagātravepathuḥ || 6 ||

Adhyaya:    17

Shloka :    6

प्रीत्या शनैर्गद्‍गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥
prītyā śanairgad‍gadayā girā hariṃ tuṣṭāva sā devyaditiḥ kurūdvaha | udvīkṣatī sā pibatīva cakṣuṣā ramāpatiṃ yajñapatiṃ jagatpatim || 7 ||

Adhyaya:    17

Shloka :    7

अदितिरुवाच -
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमंगलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन् असि दीननाथः ॥ ८ ॥
yajñeśa yajñapuruṣācyuta tīrthapāda tīrthaśravaḥ śravaṇamaṃgalanāmadheya | āpannalokavṛjinopaśamodayādya śaṃ naḥ kṛdhīśa bhagavan asi dīnanāthaḥ || 8 ||

Adhyaya:    17

Shloka :    8

विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितपूर्णबोध व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥
viśvāya viśvabhavanasthitisaṃyamāya svairaṃ gṛhītapuruśaktiguṇāya bhūmne | svasthāya śaśvadupabṛṃhitapūrṇabodha vyāpāditātmatamase haraye namaste || 9 ||

Adhyaya:    17

Shloka :    9

आयुः परं वपुरभीष्टमतुल्यलक्ष्मीः द्योभूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्‍नजयादिराशीः ॥ १० ॥
āyuḥ paraṃ vapurabhīṣṭamatulyalakṣmīḥ dyobhūrasāḥ sakalayogaguṇāstrivargaḥ | jñānaṃ ca kevalamananta bhavanti tuṣṭāt tvatto nṛṇāṃ kimu sapat‍najayādirāśīḥ || 10 ||

Adhyaya:    17

Shloka :    10

श्रीशुक उवाच - (अनुष्टुप्)
अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्वभूतानां इति होवाच भारत ॥ ११ ॥
adityaivaṃ stuto rājan bhagavān puṣkarekṣaṇaḥ | kṣetrajñaḥ sarvabhūtānāṃ iti hovāca bhārata || 11 ||

Adhyaya:    17

Shloka :    11

श्रीभगवानुवाच -
देवमातर्भवत्या मे विज्ञातं चिरकांक्षितम् । यत् सपत्‍नैः हृतश्रीणां च्यावितानां स्वधामतः ॥ १२ ॥
devamātarbhavatyā me vijñātaṃ cirakāṃkṣitam | yat sapat‍naiḥ hṛtaśrīṇāṃ cyāvitānāṃ svadhāmataḥ || 12 ||

Adhyaya:    17

Shloka :    12

तान्विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । प्रतिलब्धजयश्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥
tānvinirjitya samare durmadān asurarṣabhān | pratilabdhajayaśrībhiḥ putraiḥ icchasi upāsitum || 13 ||

Adhyaya:    17

Shloka :    13

इन्द्रज्येष्ठैः स्वतनयैः हतानां युधि विद्विषाम् । स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥
indrajyeṣṭhaiḥ svatanayaiḥ hatānāṃ yudhi vidviṣām | striyo rudantīrāsādya draṣṭumicchasi duḥkhitāḥ || 14 ||

Adhyaya:    17

Shloka :    14

आत्मजान् सुसमृद्धान् त्व प्रत्याहृतयशःश्रियः । नाकपृष्ठं अधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥
ātmajān susamṛddhān tva pratyāhṛtayaśaḥśriyaḥ | nākapṛṣṭhaṃ adhiṣṭhāya krīḍato draṣṭumicchasi || 15 ||

Adhyaya:    17

Shloka :    15

प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मतिः । यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥
prāyo'dhunā te'surayūthanāthā apāraṇīyā iti devi me matiḥ | yatte'nukūleśvaravipraguptā na vikramastatra sukhaṃ dadāti || 16 ||

Adhyaya:    17

Shloka :    16

अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते । ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥
athāpyupāyo mama devi cintyaḥ santoṣitasya vratacaryayā te | mamārcanaṃ nārhati gantumanyathā śraddhānurūpaṃ phalahetukatvāt || 17 ||

Adhyaya:    17

Shloka :    17

त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८ ॥
tvayārcitaścāhamapatyaguptaye payovratenānuguṇaṃ samīḍitaḥ | svāṃśena putratvamupetya te sutān goptāsmi mārīcatapasyadhiṣṭhitaḥ || 18 ||

Adhyaya:    17

Shloka :    18

(अनुष्टुप्)
उपधाव पतिं भद्रे प्रजापतिं अकल्मषम् । मां च भावयती पत्यौ एवं रूपमवस्थितम् ॥ १९ ॥
upadhāva patiṃ bhadre prajāpatiṃ akalmaṣam | māṃ ca bhāvayatī patyau evaṃ rūpamavasthitam || 19 ||

Adhyaya:    17

Shloka :    19

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं संपद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥
naitat parasmā ākhyeyaṃ pṛṣṭayāpi kathañcana | sarvaṃ saṃpadyate devi devaguhyaṃ susaṃvṛtam || 20 ||

Adhyaya:    17

Shloka :    20

श्रीशुक उवाच -
एतावदुक्त्वा भगवान् तत्रैवान्तरधीयत । अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१ ॥
etāvaduktvā bhagavān tatraivāntaradhīyata | aditirdurlabhaṃ labdhvā harerjanmātmani prabhoḥ || 21 ||

Adhyaya:    17

Shloka :    21

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२ ॥
upādhāvat patiṃ bhaktyā parayā kṛtakṛtyavat | sa vai samādhiyogena kaśyapastadabudhyata || 22 ||

Adhyaya:    17

Shloka :    22

प्रविष्टं आत्मनि हरेः अंशं हि अवितथेक्षणः । सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३ ॥
praviṣṭaṃ ātmani hareḥ aṃśaṃ hi avitathekṣaṇaḥ | so'dityāṃ vīryamādhatta tapasā cirasambhṛtam | samāhitamanā rājan dāruṇyagniṃ yathānilaḥ || 23 ||

Adhyaya:    17

Shloka :    23

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥
aditerdhiṣṭhitaṃ garbhaṃ bhagavantaṃ sanātanam | hiraṇyagarbho vijñāya samīḍe guhyanāmabhiḥ || 24 ||

Adhyaya:    17

Shloka :    24

श्रीब्रह्मोवाच -
जयोरुगाय भगवन् उरुक्रम नमोऽस्तु ते । नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५ ॥
jayorugāya bhagavan urukrama namo'stu te | namo brahmaṇyadevāya triguṇāya namo namaḥ || 25 ||

Adhyaya:    17

Shloka :    25

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥
namaste pṛśnigarbhāya vedagarbhāya vedhase | trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave || 26 ||

Adhyaya:    17

Shloka :    26

त्वमादिरन्तो भुवनस्य मध्यं अनन्तशक्तिं पुरुषं यमाहुः । कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥ २७ ॥
tvamādiranto bhuvanasya madhyaṃ anantaśaktiṃ puruṣaṃ yamāhuḥ | kālo bhavānākṣipatīśa viśvaṃ sroto yathāntaḥ patitaṃ gabhīram || 27 ||

Adhyaya:    17

Shloka :    27

त्वं वै प्रजानां स्थिरजंगमानां प्रजापतीनामसि सम्भविष्णुः । दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥
tvaṃ vai prajānāṃ sthirajaṃgamānāṃ prajāpatīnāmasi sambhaviṣṇuḥ | divaukasāṃ deva divaścyutānāṃ parāyaṇaṃ nauriva majjato'psu || 28 ||

Adhyaya:    17

Shloka :    28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe vāmanaprādurbhāve saptadaśo'dhyāyaḥ || 17 ||

Adhyaya:    17

Shloka :    29

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    17

Shloka :    30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In