| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्। चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः १।
itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām. caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ 1.
श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्। श्रीवत्सवक्षा बलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरः २।
śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān. śrīvatsavakṣā balayāṅgadollasatkirīṭakāñcīguṇacārunūpuraḥ 2.
मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः। प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन्कण्ठनिविष्टकौस्तुभः ३।
madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ. prajāpaterveśmatamaḥ svarociṣā vināśayankaṇṭhaniviṣṭakaustubhaḥ 3.
दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः। द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ४।
diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ. dyaurantarīkṣaṃ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca 4.
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः। सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ५।
śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte'bhijiti prabhuḥ. sarve nakṣatratārādyāścakrustajjanma dakṣiṇam 5.
द्वदश्यां सवितातिष्ठमध्यन्दिनगतो नृप। विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ६।
dvadaśyāṃ savitātiṣṭhamadhyandinagato nṛpa. vijayānāma sā proktā yasyāṃ janma vidurhareḥ 6.
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः। चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ७।
śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ. citravāditratūryāṇāṃ nirghoṣastumulo'bhavat 7.
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः। तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ८।
prītāścāpsaraso'nṛtyangandharvapravarā jaguḥ. tuṣṭuvurmunayo devā manavaḥ pitaro'gnayaḥ 8.
सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः। चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ९।
siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ. cāraṇā yakṣarakṣāṃsi suparṇā bhujagottamāḥ 9.
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः। अदित्या आश्रमपदं कुसुमैः समवाकिरन् १०।
gāyanto'tipraśaṃsanto nṛtyanto vibudhānugāḥ. adityā āśramapadaṃ kusumaiḥ samavākiran 10.
दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता। गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ११।
dṛṣṭvāditistaṃ nijagarbhasambhavaṃ paraṃ pumāṃsaṃ mudamāpa vismitā. gṛhītadehaṃ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ 11.
यत्तद्वपुर्भाति विभूषणायुधैरव्यक्तचिद्व्यक्तमधारयद्धरिः। बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः १२।
yattadvapurbhāti vibhūṣaṇāyudhairavyaktacidvyaktamadhārayaddhariḥ. babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ 12.
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः। कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् १३।
taṃ vaṭuṃ vāmanaṃ dṛṣṭvā modamānā maharṣayaḥ. karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim 13.
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्। बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् १४।
tasyopanīyamānasya sāvitrīṃ savitābravīt. bṛhaspatirbrahmasūtraṃ mekhalāṃ kaśyapo'dadāt 14.
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः। कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः १५।
dadau kṛṣṇājinaṃ bhūmirdaṇḍaṃ somo vanaspatiḥ. kaupīnācchādanaṃ mātā dyauśchatraṃ jagataḥ pateḥ 15.
कमण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः। अक्षमालां महाराज सरस्वत्यव्ययात्मनः १६।
kamaṇḍaluṃ vedagarbhaḥ kuśānsaptarṣayo daduḥ. akṣamālāṃ mahārāja sarasvatyavyayātmanaḥ 16.
तस्मा इत्युपनीताय यक्षराट्पात्रिकामदात्। भिक्षां भगवती साक्षादुमादादम्बिका सती १७।
tasmā ityupanītāya yakṣarāṭpātrikāmadāt. bhikṣāṃ bhagavatī sākṣādumādādambikā satī 17.
स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः। ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः १८।
sa brahmavarcasenaivaṃ sabhāṃ sambhāvito vaṭuḥ. brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ 18.
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्। परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः १९।
samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam. paristīrya samabhyarcya samidbhirajuhoddvijaḥ 19.
श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः। जगाम तत्रालिसारसम्भृतो भारेण गां सन्नमयन्पदे पदे २०।
śrutvāśvamedhairyajamānamūrjitaṃ baliṃ bhṛgūṇāmupakalpitaistataḥ. jagāma tatrālisārasambhṛto bhāreṇa gāṃ sannamayanpade pade 20.
तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके। प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् २१।
taṃ narmadāyāstaṭa uttare balerya ṛtvijaste bhṛgukacchasaṃjñake. pravartayanto bhṛgavaḥ kratūttamaṃ vyacakṣatārāduditaṃ yathā ravim 21.
ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप। सूर्यः किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः २२।
te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa. sūryaḥ kilāyātyuta vā vibhāvasuḥ sanatkumāro'tha didṛkṣayā kratoḥ 22.
इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः। छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् २३।
itthaṃ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavānsa vāmanaḥ. chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa bibhraddhayamedhavāṭam 23.
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्। जटिलं वामनं विप्रं मायामाणवकं हरिम् २४।
mauñjyā mekhalayā vītamupavītājinottaram. jaṭilaṃ vāmanaṃ vipraṃ māyāmāṇavakaṃ harim 24.
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः। प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा २५।
praviṣṭaṃ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ. pratyagṛhṇansamutthāya saṅkṣiptāstasya tejasā 25.
यजमानः प्रमुदितो दर्शनीयं मनोरमम्। रूपानुरूपावयवं तस्मा आसनमाहरत् २६।
yajamānaḥ pramudito darśanīyaṃ manoramam. rūpānurūpāvayavaṃ tasmā āsanamāharat 26.
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः। अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् २७।
svāgatenābhinandyātha pādau bhagavato baliḥ. avanijyārcayāmāsa muktasaṅgamanoramam 27.
तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्त्यदधात्सुमङ्गलम्। यद्देवदेवो गिरिशश्चन्द्र मौलिर्दधार मूर्ध्ना परया च भक्त्या २८।
tatpādaśaucaṃ janakalmaṣāpahaṃ sa dharmavinmūrtyadadhātsumaṅgalam. yaddevadevo giriśaścandra maulirdadhāra mūrdhnā parayā ca bhaktyā 28.
श्रीबलिरुवाच।
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते। ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वार्य वपुर्धरम् २९।
svāgataṃ te namastubhyaṃ brahmankiṃ karavāma te. brahmarṣīṇāṃ tapaḥ sākṣānmanye tvārya vapurdharam 29.
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्। अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ३०।
adya naḥ pitarastṛptā adya naḥ pāvitaṃ kulam. adya sviṣṭaḥ kraturayaṃ yadbhavānāgato gṛhān 30.
अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः। हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ३१।
adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ. hatāṃhaso vārbhiriyaṃ ca bhūraho tathā punītā tanubhiḥ padaistava 31.
यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये। गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान्समृद्धांस्तुरगान्गजान्वा रथांस्तथार्हत्तम सम्प्रतीच्छ ३२।
yadyadvaṭo vāñchasi tatpratīccha me tvāmarthinaṃ viprasutānutarkaye. gāṃ kāñcanaṃ guṇavaddhāma mṛṣṭaṃ tathānnapeyamuta vā viprakanyām . grāmānsamṛddhāṃsturagāngajānvā rathāṃstathārhattama sampratīccha 32.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादोऽष्टादशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe vāmanaprādurbhāve balivāmanasaṃvādo'ṣṭādaśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In