Bhagavata Purana

Adhyaya - 18

The Lord incarnates as Vamama. Visits to Bali's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्। चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः १।
itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām| caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ 1|

Adhyaya:    18

Shloka :    1

श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्। श्रीवत्सवक्षा बलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरः २।
śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān| śrīvatsavakṣā balayāṅgadollasatkirīṭakāñcīguṇacārunūpuraḥ 2|

Adhyaya:    18

Shloka :    2

मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः। प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन्कण्ठनिविष्टकौस्तुभः ३।
madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ| prajāpaterveśmatamaḥ svarociṣā vināśayankaṇṭhaniviṣṭakaustubhaḥ 3|

Adhyaya:    18

Shloka :    3

दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः। द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ४।
diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ| dyaurantarīkṣaṃ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca 4|

Adhyaya:    18

Shloka :    4

श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः। सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ५।
śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte'bhijiti prabhuḥ| sarve nakṣatratārādyāścakrustajjanma dakṣiṇam 5|

Adhyaya:    18

Shloka :    5

द्वदश्यां सवितातिष्ठमध्यन्दिनगतो नृप। विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ६।
dvadaśyāṃ savitātiṣṭhamadhyandinagato nṛpa| vijayānāma sā proktā yasyāṃ janma vidurhareḥ 6|

Adhyaya:    18

Shloka :    6

शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः। चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ७।
śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ| citravāditratūryāṇāṃ nirghoṣastumulo'bhavat 7|

Adhyaya:    18

Shloka :    7

प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः। तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ८।
prītāścāpsaraso'nṛtyangandharvapravarā jaguḥ| tuṣṭuvurmunayo devā manavaḥ pitaro'gnayaḥ 8|

Adhyaya:    18

Shloka :    8

सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः। चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ९।
siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ| cāraṇā yakṣarakṣāṃsi suparṇā bhujagottamāḥ 9|

Adhyaya:    18

Shloka :    9

गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः। अदित्या आश्रमपदं कुसुमैः समवाकिरन् १०।
gāyanto'tipraśaṃsanto nṛtyanto vibudhānugāḥ| adityā āśramapadaṃ kusumaiḥ samavākiran 10|

Adhyaya:    18

Shloka :    10

दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता। गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ११।
dṛṣṭvāditistaṃ nijagarbhasambhavaṃ paraṃ pumāṃsaṃ mudamāpa vismitā| gṛhītadehaṃ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ 11|

Adhyaya:    18

Shloka :    11

यत्तद्वपुर्भाति विभूषणायुधैरव्यक्तचिद्व्यक्तमधारयद्धरिः। बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः १२।
yattadvapurbhāti vibhūṣaṇāyudhairavyaktacidvyaktamadhārayaddhariḥ| babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ 12|

Adhyaya:    18

Shloka :    12

तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः। कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् १३।
taṃ vaṭuṃ vāmanaṃ dṛṣṭvā modamānā maharṣayaḥ| karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim 13|

Adhyaya:    18

Shloka :    13

तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्। बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् १४।
tasyopanīyamānasya sāvitrīṃ savitābravīt| bṛhaspatirbrahmasūtraṃ mekhalāṃ kaśyapo'dadāt 14|

Adhyaya:    18

Shloka :    14

ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः। कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः १५।
dadau kṛṣṇājinaṃ bhūmirdaṇḍaṃ somo vanaspatiḥ| kaupīnācchādanaṃ mātā dyauśchatraṃ jagataḥ pateḥ 15|

Adhyaya:    18

Shloka :    15

कमण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः। अक्षमालां महाराज सरस्वत्यव्ययात्मनः १६।
kamaṇḍaluṃ vedagarbhaḥ kuśānsaptarṣayo daduḥ| akṣamālāṃ mahārāja sarasvatyavyayātmanaḥ 16|

Adhyaya:    18

Shloka :    16

तस्मा इत्युपनीताय यक्षराट्पात्रिकामदात्। भिक्षां भगवती साक्षादुमादादम्बिका सती १७।
tasmā ityupanītāya yakṣarāṭpātrikāmadāt| bhikṣāṃ bhagavatī sākṣādumādādambikā satī 17|

Adhyaya:    18

Shloka :    17

स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः। ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः १८।
sa brahmavarcasenaivaṃ sabhāṃ sambhāvito vaṭuḥ| brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ 18|

Adhyaya:    18

Shloka :    18

समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्। परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः १९।
samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam| paristīrya samabhyarcya samidbhirajuhoddvijaḥ 19|

Adhyaya:    18

Shloka :    19

श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः। जगाम तत्रालिसारसम्भृतो भारेण गां सन्नमयन्पदे पदे २०।
śrutvāśvamedhairyajamānamūrjitaṃ baliṃ bhṛgūṇāmupakalpitaistataḥ| jagāma tatrālisārasambhṛto bhāreṇa gāṃ sannamayanpade pade 20|

Adhyaya:    18

Shloka :    20

तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके। प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् २१।
taṃ narmadāyāstaṭa uttare balerya ṛtvijaste bhṛgukacchasaṃjñake| pravartayanto bhṛgavaḥ kratūttamaṃ vyacakṣatārāduditaṃ yathā ravim 21|

Adhyaya:    18

Shloka :    21

ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप। सूर्यः किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः २२।
te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa| sūryaḥ kilāyātyuta vā vibhāvasuḥ sanatkumāro'tha didṛkṣayā kratoḥ 22|

Adhyaya:    18

Shloka :    22

इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः। छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् २३।
itthaṃ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavānsa vāmanaḥ| chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa bibhraddhayamedhavāṭam 23|

Adhyaya:    18

Shloka :    23

मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्। जटिलं वामनं विप्रं मायामाणवकं हरिम् २४।
mauñjyā mekhalayā vītamupavītājinottaram| jaṭilaṃ vāmanaṃ vipraṃ māyāmāṇavakaṃ harim 24|

Adhyaya:    18

Shloka :    24

प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः। प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा २५।
praviṣṭaṃ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ| pratyagṛhṇansamutthāya saṅkṣiptāstasya tejasā 25|

Adhyaya:    18

Shloka :    25

यजमानः प्रमुदितो दर्शनीयं मनोरमम्। रूपानुरूपावयवं तस्मा आसनमाहरत् २६।
yajamānaḥ pramudito darśanīyaṃ manoramam| rūpānurūpāvayavaṃ tasmā āsanamāharat 26|

Adhyaya:    18

Shloka :    26

स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः। अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् २७।
svāgatenābhinandyātha pādau bhagavato baliḥ| avanijyārcayāmāsa muktasaṅgamanoramam 27|

Adhyaya:    18

Shloka :    27

तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्त्यदधात्सुमङ्गलम्। यद्देवदेवो गिरिशश्चन्द्र मौलिर्दधार मूर्ध्ना परया च भक्त्या २८।
tatpādaśaucaṃ janakalmaṣāpahaṃ sa dharmavinmūrtyadadhātsumaṅgalam| yaddevadevo giriśaścandra maulirdadhāra mūrdhnā parayā ca bhaktyā 28|

Adhyaya:    18

Shloka :    28

श्रीबलिरुवाच।
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते। ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वार्य वपुर्धरम् २९।
svāgataṃ te namastubhyaṃ brahmankiṃ karavāma te| brahmarṣīṇāṃ tapaḥ sākṣānmanye tvārya vapurdharam 29|

Adhyaya:    18

Shloka :    29

अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्। अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ३०।
adya naḥ pitarastṛptā adya naḥ pāvitaṃ kulam| adya sviṣṭaḥ kraturayaṃ yadbhavānāgato gṛhān 30|

Adhyaya:    18

Shloka :    30

अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः। हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ३१।
adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ| hatāṃhaso vārbhiriyaṃ ca bhūraho tathā punītā tanubhiḥ padaistava 31|

Adhyaya:    18

Shloka :    31

यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये। गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान्समृद्धांस्तुरगान्गजान्वा रथांस्तथार्हत्तम सम्प्रतीच्छ ३२।
yadyadvaṭo vāñchasi tatpratīccha me tvāmarthinaṃ viprasutānutarkaye| gāṃ kāñcanaṃ guṇavaddhāma mṛṣṭaṃ tathānnapeyamuta vā viprakanyām | grāmānsamṛddhāṃsturagāngajānvā rathāṃstathārhattama sampratīccha 32|

Adhyaya:    18

Shloka :    32

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादोऽष्टादशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe vāmanaprādurbhāve balivāmanasaṃvādo'ṣṭādaśo'dhyāyaḥ |

Adhyaya:    18

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In