Bhagavata Purana

Adhyaya - 2

The Elephant leader seized by the Alligator

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -
आसीद् गिरिवरो राजन् त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥
āsīd girivaro rājan trikūṭa iti viśrutaḥ | kṣīrodenāvṛtaḥ śrīmān yojanāyutamucchritaḥ || 1 ||

Adhyaya:    2

Shloka :    1

तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्‌गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥
tāvatā vistṛtaḥ paryaktribhiḥ śrṛṅ‌gaiḥ payonidhim | diśaḥ khaṃ rocayannāste raupyāyasahiraṇmayaiḥ || 2 ||

Adhyaya:    2

Shloka :    2

अन्यैश्च ककुभः सर्वा रत्‍नधातुविचित्रितैः । नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम् ॥ ३ ॥
anyaiśca kakubhaḥ sarvā rat‍nadhātuvicitritaiḥ | nānādrumalatāgulmaiḥ nirghoṣaiḥ nirjharāmbhasām || 3 ||

Adhyaya:    2

Shloka :    3

स चावनिज्यमानाङ्‌घ्रिः समन्तात् पयऊर्मिभिः । करोति श्यामलां भूमिं हरिन् मरकताश्मभिः ॥ ४ ॥
sa cāvanijyamānāṅ‌ghriḥ samantāt payaūrmibhiḥ | karoti śyāmalāṃ bhūmiṃ harin marakatāśmabhiḥ || 4 ||

Adhyaya:    2

Shloka :    4

सिद्धचारणगन्धर्व विद्याधरमहोरगैः । किन्नरैः अप्सरोभिश्च क्रीडद्‌भिः जुष्टकन्दरः ॥ ५ ॥
siddhacāraṇagandharva vidyādharamahoragaiḥ | kinnaraiḥ apsarobhiśca krīḍad‌bhiḥ juṣṭakandaraḥ || 5 ||

Adhyaya:    2

Shloka :    5

यत्र सङ्‌गीतसन्नादैः नदद्‍गुहममर्षया । अभिगर्जन्ति हरयः श्लाघिनः परशंकया ॥ ६ ॥
yatra saṅ‌gītasannādaiḥ nadad‍guhamamarṣayā | abhigarjanti harayaḥ ślāghinaḥ paraśaṃkayā || 6 ||

Adhyaya:    2

Shloka :    6

नानारण्यपशुव्रात संकुलद्रोण्यलंकृतः । चित्रद्रुमसुरोद्यान कलकण्ठविहंगमः ॥ ७ ॥
nānāraṇyapaśuvrāta saṃkuladroṇyalaṃkṛtaḥ | citradrumasurodyāna kalakaṇṭhavihaṃgamaḥ || 7 ||

Adhyaya:    2

Shloka :    7

सरित्सरोभिरच्छोदैः पुलिनैः मणिवालुकैः । देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ ८ ॥
saritsarobhiracchodaiḥ pulinaiḥ maṇivālukaiḥ | devastrīmajjanāmoda saurabhāmbvanilairyutaḥ || 8 ||

Adhyaya:    2

Shloka :    8

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः । उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
tasya droṇyāṃ bhagavato varuṇasya mahātmanaḥ | udyānaṃ ṛtumannāma ākrīḍaṃ surayoṣitām || 9 ||

Adhyaya:    2

Shloka :    9

सर्वतोऽलंकृतं दिव्यैः नित्यपुष्पफलद्रुमैः । मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥
sarvato'laṃkṛtaṃ divyaiḥ nityapuṣpaphaladrumaiḥ | mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ || 10 ||

Adhyaya:    2

Shloka :    10

चूतैः पियालैः पनसैः आम्रैः आम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैः बीजपूरकैः ॥ ११ ॥
cūtaiḥ piyālaiḥ panasaiḥ āmraiḥ āmrātakairapi | kramukairnārikelaiśca kharjūraiḥ bījapūrakaiḥ || 11 ||

Adhyaya:    2

Shloka :    11

मधुकैः शालतालैश्च तमालै रसनार्जुनैः । अरिष्टोडुम्बरप्लक्षैः वटैः किंशुकचन्दनैः ॥ १२ ॥
madhukaiḥ śālatālaiśca tamālai rasanārjunaiḥ | ariṣṭoḍumbaraplakṣaiḥ vaṭaiḥ kiṃśukacandanaiḥ || 12 ||

Adhyaya:    2

Shloka :    12

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । द्राक्षेक्षु रम्भाजम्बुभिः बदर्यक्षाभयामलैः ॥ १३ ॥
picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ | drākṣekṣu rambhājambubhiḥ badaryakṣābhayāmalaiḥ || 13 ||

Adhyaya:    2

Shloka :    13

बिल्वैः कपित्थैर्जम्बीरैः वृतो भल्लातकादिभिः । तस्मिन्सरः सुविपुलं लसत्काञ्चनपंकजम् ॥ १४ ॥
bilvaiḥ kapitthairjambīraiḥ vṛto bhallātakādibhiḥ | tasminsaraḥ suvipulaṃ lasatkāñcanapaṃkajam || 14 ||

Adhyaya:    2

Shloka :    14

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५ ॥
kumudotpalakahlāra śatapatraśriyorjitam | mattaṣaṭpadanirghuṣṭaṃ śakuntaiśca kalasvanaiḥ || 15 ||

Adhyaya:    2

Shloka :    15

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ १६ ॥
haṃsakāraṇḍavākīrṇaṃ cakrāhvaiḥ sārasairapi | jalakukkuṭakoyaṣṭi dātyūhakulakūjitam || 16 ||

Adhyaya:    2

Shloka :    16

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः । कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ १७ ॥
matsyakacchapasañcāra calatpadmarajaḥpayaḥ | kadambavetasanala nīpavañjulakairvṛtam || 17 ||

Adhyaya:    2

Shloka :    17

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्‌गुदैः । कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग जातिभिः ॥ १८ ॥
kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅ‌gudaiḥ | kubjakaiḥ svarṇayūthībhiḥ nāgapunnāga jātibhiḥ || 18 ||

Adhyaya:    2

Shloka :    18

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः । शोभितं तीरजैश्चान्यैः नित्यर्तुभिरलं द्रुमैः ॥ १९ ॥
mallikāśatapatraiśca mādhavījālakādibhiḥ | śobhitaṃ tīrajaiścānyaiḥ nityartubhiralaṃ drumaiḥ || 19 ||

Adhyaya:    2

Shloka :    19

तत्रैकदा तद्‌गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २० ॥
tatraikadā tad‌girikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran | sakaṇṭakaṃ kīcakaveṇuvetravad viśālagulmaṃ prarujan vanaspatīn || 20 ||

Adhyaya:    2

Shloka :    20

यद्‍गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः । महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः ॥ २१ ॥
yad‍gandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ | mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ || 21 ||

Adhyaya:    2

Shloka :    21

वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणाः शशादयः चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca | anyatra kṣudrā hariṇāḥ śaśādayaḥ carantyabhītā yadanugraheṇa || 22 ||

Adhyaya:    2

Shloka :    22

स घर्मतप्तः करिभिः करेणुभिः वृतो मदच्युत्कलभैरनुद्रुतः । गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३ ॥
sa gharmataptaḥ karibhiḥ kareṇubhiḥ vṛto madacyutkalabhairanudrutaḥ | giriṃ garimṇā paritaḥ prakampayan niṣevyamāṇo'likulairmadāśanaiḥ || 23 ||

Adhyaya:    2

Shloka :    23

सरोऽनिलं पङ्‌कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः । वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्याशमथागमद् द्रुतम् ॥ २४ ॥
saro'nilaṃ paṅ‌kajareṇurūṣitaṃ jighran vidūrān madavihvalekṣaṇaḥ | vṛtaḥ svayūthena tṛṣārditena tat sarovarābhyāśamathāgamad drutam || 24 ||

Adhyaya:    2

Shloka :    24

विगाह्य तस्मिन् अमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम् । पपौ निकामं निजपुष्करोद्धृतं आत्मानमद्‌भिः स्नपयन्गतक्लमः ॥ २५ ॥
vigāhya tasmin amṛtāmbu nirmalaṃ hemāravindotpalareṇuvāsitam | papau nikāmaṃ nijapuṣkaroddhṛtaṃ ātmānamad‌bhiḥ snapayangataklamaḥ || 25 ||

Adhyaya:    2

Shloka :    25

स पुष्करेणोद्‌धृतशीकराम्बुभिः निपाययन् संस्नपयन्यथा गृही । घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
sa puṣkareṇod‌dhṛtaśīkarāmbubhiḥ nipāyayan saṃsnapayanyathā gṛhī | ghṛṇī kareṇuḥ karabhāṃśca durmado nācaṣṭa kṛcchraṃ kṛpaṇo'jamāyayā || 26 ||

Adhyaya:    2

Shloka :    26

तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
taṃ tatra kaścinnṛpa daivacodito grāho balīyāṃścaraṇe ruṣāgrahīt | yadṛcchayaivaṃ vyasanaṃ gato gajo yathābalaṃ so'tibalo vicakrame || 27 ||

Adhyaya:    2

Shloka :    27

तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
tathā''turaṃ yūthapatiṃ kareṇavo vikṛṣyamāṇaṃ tarasā balīyasā | vicukruśurdīnadhiyo'pare gajāḥ pārṣṇigrahāstārayituṃ na cāśakan || 28 ||

Adhyaya:    2

Shloka :    28

नियुध्यतोरेवमिभेन्द्रनक्रयोः विकर्षतोरन्तरतो बहिर्मिथः । समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥
niyudhyatorevamibhendranakrayoḥ vikarṣatorantarato bahirmithaḥ | samāḥ sahasraṃ vyagaman mahīpate saprāṇayościtramamaṃsatāmarāḥ || 29 ||

Adhyaya:    2

Shloka :    29

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्ययः । विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकसः ॥ ३० ॥
tato gajendrasya manobalaujasāṃ kālena dīrgheṇa mahānabhūd vyayaḥ | vikṛṣyamāṇasya jale'vasīdato viparyayo'bhūt sakalaṃ jalaukasaḥ || 30 ||

Adhyaya:    2

Shloka :    30

इत्थं गजेन्द्रः स यदाप संकटं प्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
itthaṃ gajendraḥ sa yadāpa saṃkaṭaṃ prāṇasya dehī vivaśo yadṛcchayā | apārayannātmavimokṣaṇe ciraṃ dadhyāvimāṃ buddhimathābhyapadyata || 31 ||

Adhyaya:    2

Shloka :    31

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतोऽपि अहं च तं यामि परं परायणम् ॥ ३२ ॥
na māmime jñātaya āturaṃ gajāḥ kutaḥ kariṇyaḥ prabhavanti mocitum | grāheṇa pāśena vidhāturāvṛto'pi ahaṃ ca taṃ yāmi paraṃ parāyaṇam || 32 ||

Adhyaya:    2

Shloka :    32

यः कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्‍भयात् मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३ ॥
yaḥ kaścaneśo balino'ntakoragāt pracaṇḍavegādabhidhāvato bhṛśam | bhītaṃ prapannaṃ paripāti yad‍bhayāt mṛtyuḥ pradhāvatyaraṇaṃ tamīmahi || 33 ||

Adhyaya:    2

Shloka :    33

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe manvantarānuvarṇane gajendropākhyāne dvitīyo'dhyāyaḥ || 2 ||

Adhyaya:    2

Shloka :    34

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    2

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In