| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
बलिरेवं गृहपतिः कुलाचार्येण भाषितः । तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥
balirevaṃ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ . tūṣṇīṃ bhūtvā kṣaṇaṃ rājan uvācāvahito gurum .. 1 ..
श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
satyaṃ bhagavatā proktaṃ dharmo'yaṃ gṛhamedhinām . arthaṃ kāmaṃ yaśo vṛttiṃ yo na bādheta karhicit .. 2 ..
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥
sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam . pratiśrutya dadāmīti prāhrādiḥ kitavo yathā .. 3 ..
न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
na hyasatyātparo'dharma iti hovāca bhūriyam . sarvaṃ soḍhumalaṃ manye ṛte'līkaparaṃ naram .. 4 ..
नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥
nāhaṃ bibhemi nirayān nādhanyādasukhārṇavāt . na sthānacyavanān mṛtyoḥ yathā viprapralambhanāt .. 5 ..
यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
yad yaddhāsyati loke'smin saṃparetaṃ dhanādikam . tasya tyāge nimittaṃ kiṃ viprastuṣyenna tena cet .. 6 ..
श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥
śreyaḥ kurvanti bhūtānāṃ sādhavo dustyajāsubhiḥ . dadhyaṅgaśibiprabhṛtayaḥ ko vikalpo dharādiṣu .. 7 ..
यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
yairiyaṃ bubhuje brahman daityendrairanivartibhiḥ . teṣāṃ kālo'grasīt lokān na yaśo'dhigataṃ bhuvi .. 8 ..
सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
sulabhā yudhi viprarṣe hii, anivṛttāstanutyajaḥ . na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ .. 9 ..
मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
manasvinaḥ kāruṇikasya śobhanaṃ yadarthikāmopanayena durgatiḥ . kutaḥ punarbrahmavidāṃ bhavādṛśāṃ tato vaṭorasya dadāmi vāñchitam .. 10 ..
यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
yajanti yajñaṃ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ . sa eva viṣṇurvarado'stu vā paro dāsyāmyamuṣmai kṣitimīpsitāṃ mune .. 11 ..
(अनुष्टुप्)
यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
yadyapi asau adharmeṇa māṃ badhnīyād anāgasam . tathāpyenaṃ na hiṃsiṣye bhītaṃ brahmatanuṃ ripum .. 12 ..
एष वा उत्तमश्लोको न जिहासति यद् यशः । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
eṣa vā uttamaśloko na jihāsati yad yaśaḥ . hatvā maināṃ hared yuddhe śayīta nihato mayā .. 13 ..
श्रीशुक उवाच -
एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥
evaṃ aśraddhitaṃ śiṣyaṃ anādeśakaraṃ guruḥ . śaśāpa daivaprahitaḥ satyasandhaṃ manasvinam .. 14 ..
दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया । मच्छासनातिगो यस्त्वं अचिराद्भ्रश्यसे श्रियः ॥ १५ ॥
dṛḍhaṃ paṇḍitamānyajñaḥ stabdho'syasmad upekṣayā . macchāsanātigo yastvaṃ acirādbhraśyase śriyaḥ .. 15 ..
एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥
evaṃ śaptaḥ svaguruṇā satyānna calito mahān . vāmanāya dadau enāṃ arcitvodakapūrvakam .. 16 ..
विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥
vindhyāvalistadāgatya patnī jālakamālinī . āninye kalaśaṃ haimaṃ avanejanyapāṃ bhṛtam .. 17 ..
यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा । अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥
yajamānaḥ svayaṃ tasya śrīmatpādayugaṃ mudā . avanijyāvahanmūrdhni tadapo viśvapāvanīḥ .. 18 ..
तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥
tadāsurendraṃ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ . tatkarma sarve'pi gṛṇanta ārjavaṃ prasūnavarṣairvavṛṣurmudānvitāḥ .. 19 ..
नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥
nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ . manasvinānena kṛtaṃ suduṣkaraṃ vidvānadādyadripave jagattrayam .. 20 ..
तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयः तिर्यङ्नृदेवा ऋषयो यदासत ॥ २१ ॥
tadvāmanaṃ rūpamavardhatādbhutaṃ hareranantasya guṇatrayātmakam . bhūḥ khaṃ diśo dyaurvivarāḥ payodhayaḥ tiryaṅnṛdevā ṛṣayo yadāsata .. 21 ..
काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat . dadarśa viśvaṃ triguṇaṃ guṇātmake bhūtendriyārthāśayajīvayuktam .. 22 ..
रसामचष्टाङ्घ्रितलेऽथ पादयोः महीं महीध्रान्पुरुषस्य जंघयोः । पतत्त्रिणो जानुनि विश्वमूर्तेः ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥
rasāmacaṣṭāṅghritale'tha pādayoḥ mahīṃ mahīdhrānpuruṣasya jaṃghayoḥ . patattriṇo jānuni viśvamūrteḥ ūrvorgaṇaṃ mārutamindrasenaḥ .. 23 ..
सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन्जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
sandhyāṃ vibhorvāsasi guhya aikṣat prajāpatīnjaghane ātmamukhyān . nābhyāṃ nabhaḥ kukṣiṣu saptasindhūn urukramasyorasi carkṣamālām .. 24 ..
हृद्यंग धर्मं स्तनयोर्मुरारेः ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
hṛdyaṃga dharmaṃ stanayormurāreḥ ṛtaṃ ca satyaṃ ca manasyathendum . śriyaṃ ca vakṣasyaravindahastāṃ kaṇṭhe ca sāmāni samastarephān .. 25 ..
इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान्छ्वसनं नासिकायां अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
indrapradhānānamarānbhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni . keśeṣu meghānchvasanaṃ nāsikāyāṃ akṣṇośca sūryaṃ vadane ca vahnim .. 26 ..
वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
vāṇyāṃ ca chandāṃsi rase jaleśaṃ bhruvorniṣedhaṃ ca vidhiṃ ca pakṣmasu . ahaśca rātriṃ ca parasya puṃso manyuṃ lalāṭe'dhara eva lobham .. 27 ..
स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
sparśe ca kāmaṃ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam . chāyāsu mṛtyuṃ hasite ca māyāṃ tanūruheṣvoṣadhijātayaśca .. 28 ..
नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥
nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṃ devagaṇān ṛṣīṃśca . prāṇeṣu gātre sthirajaṃgamāni sarvāṇi bhūtāni dadarśa vīraḥ .. 29 ..
सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरंग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्ग स्तनयित्नुघोषम् ॥ ३० ॥
sarvātmanīdaṃ bhuvanaṃ nirīkṣya sarve'surāḥ kaśmalamāpuraṃga . sudarśanaṃ cakramasahyatejo dhanuśca śārṅga stanayitnughoṣam .. 30 ..
पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी । विद्याधरोऽसिः शतचन्द्रयुक्तः तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī . vidyādharo'siḥ śatacandrayuktaḥ tūṇottamāvakṣayasāyakau ca .. 31 ..
सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ ३२ ॥
sunandamukhyā upatasthurīśaṃ pārṣadamukhyāḥ sahalokapālāḥ . sphuratkirīṭāṅgadamīnakuṇḍalaḥ śrīvatsaratnottamamekhalāmbaraiḥ .. 32 ..
मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥
madhuvratasragvanamālayāvṛto rarāja rājanbhagavānurukramaḥ . kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ .. 33 ..
पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥
padaṃ dvitīyaṃ kramatastriviṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi . urukramasyāṅghriruparyuparyatho maharjanābhyāṃ tapasaḥ paraṃ gataḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe viśvarūpadarśanaṃ nāma viṃśo'dhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In