Bhagavata Purana

Adhyaya - 20

Manifestation of Cosmic Form by Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - (अनुष्टुप्)
बलिरेवं गृहपतिः कुलाचार्येण भाषितः । तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥
balirevaṃ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ | tūṣṇīṃ bhūtvā kṣaṇaṃ rājan uvācāvahito gurum || 1 ||

Adhyaya:    20

Shloka :    1

श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
satyaṃ bhagavatā proktaṃ dharmo'yaṃ gṛhamedhinām | arthaṃ kāmaṃ yaśo vṛttiṃ yo na bādheta karhicit || 2 ||

Adhyaya:    20

Shloka :    2

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥
sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam | pratiśrutya dadāmīti prāhrādiḥ kitavo yathā || 3 ||

Adhyaya:    20

Shloka :    3

न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
na hyasatyātparo'dharma iti hovāca bhūriyam | sarvaṃ soḍhumalaṃ manye ṛte'līkaparaṃ naram || 4 ||

Adhyaya:    20

Shloka :    4

नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥
nāhaṃ bibhemi nirayān nādhanyādasukhārṇavāt | na sthānacyavanān mṛtyoḥ yathā viprapralambhanāt || 5 ||

Adhyaya:    20

Shloka :    5

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
yad yaddhāsyati loke'smin saṃparetaṃ dhanādikam | tasya tyāge nimittaṃ kiṃ viprastuṣyenna tena cet || 6 ||

Adhyaya:    20

Shloka :    6

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥
śreyaḥ kurvanti bhūtānāṃ sādhavo dustyajāsubhiḥ | dadhyaṅ‌gaśibiprabhṛtayaḥ ko vikalpo dharādiṣu || 7 ||

Adhyaya:    20

Shloka :    7

यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
yairiyaṃ bubhuje brahman daityendrairanivartibhiḥ | teṣāṃ kālo'grasīt lokān na yaśo'dhigataṃ bhuvi || 8 ||

Adhyaya:    20

Shloka :    8

सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
sulabhā yudhi viprarṣe hii, anivṛttāstanutyajaḥ | na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ || 9 ||

Adhyaya:    20

Shloka :    9

मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
manasvinaḥ kāruṇikasya śobhanaṃ yadarthikāmopanayena durgatiḥ | kutaḥ punarbrahmavidāṃ bhavādṛśāṃ tato vaṭorasya dadāmi vāñchitam || 10 ||

Adhyaya:    20

Shloka :    10

यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
yajanti yajñaṃ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ | sa eva viṣṇurvarado'stu vā paro dāsyāmyamuṣmai kṣitimīpsitāṃ mune || 11 ||

Adhyaya:    20

Shloka :    11

(अनुष्टुप्)
यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
yadyapi asau adharmeṇa māṃ badhnīyād anāgasam | tathāpyenaṃ na hiṃsiṣye bhītaṃ brahmatanuṃ ripum || 12 ||

Adhyaya:    20

Shloka :    12

एष वा उत्तमश्लोको न जिहासति यद् यशः । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
eṣa vā uttamaśloko na jihāsati yad yaśaḥ | hatvā maināṃ hared yuddhe śayīta nihato mayā || 13 ||

Adhyaya:    20

Shloka :    13

श्रीशुक उवाच -
एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥
evaṃ aśraddhitaṃ śiṣyaṃ anādeśakaraṃ guruḥ | śaśāpa daivaprahitaḥ satyasandhaṃ manasvinam || 14 ||

Adhyaya:    20

Shloka :    14

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया । मच्छासनातिगो यस्त्वं अचिराद्‍भ्रश्यसे श्रियः ॥ १५ ॥
dṛḍhaṃ paṇḍitamānyajñaḥ stabdho'syasmad upekṣayā | macchāsanātigo yastvaṃ acirād‍bhraśyase śriyaḥ || 15 ||

Adhyaya:    20

Shloka :    15

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥
evaṃ śaptaḥ svaguruṇā satyānna calito mahān | vāmanāya dadau enāṃ arcitvodakapūrvakam || 16 ||

Adhyaya:    20

Shloka :    16

विन्ध्यावलिस्तदागत्य पत्‍नी जालकमालिनी । आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥
vindhyāvalistadāgatya pat‍nī jālakamālinī | āninye kalaśaṃ haimaṃ avanejanyapāṃ bhṛtam || 17 ||

Adhyaya:    20

Shloka :    17

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा । अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥
yajamānaḥ svayaṃ tasya śrīmatpādayugaṃ mudā | avanijyāvahanmūrdhni tadapo viśvapāvanīḥ || 18 ||

Adhyaya:    20

Shloka :    18

तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥
tadāsurendraṃ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ | tatkarma sarve'pi gṛṇanta ārjavaṃ prasūnavarṣairvavṛṣurmudānvitāḥ || 19 ||

Adhyaya:    20

Shloka :    19

नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥
nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ | manasvinānena kṛtaṃ suduṣkaraṃ vidvānadādyadripave jagattrayam || 20 ||

Adhyaya:    20

Shloka :    20

तद्वामनं रूपमवर्धताद्‍भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयः तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥
tadvāmanaṃ rūpamavardhatād‍bhutaṃ hareranantasya guṇatrayātmakam | bhūḥ khaṃ diśo dyaurvivarāḥ payodhayaḥ tiryaṅ‌nṛdevā ṛṣayo yadāsata || 21 ||

Adhyaya:    20

Shloka :    21

काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat | dadarśa viśvaṃ triguṇaṃ guṇātmake bhūtendriyārthāśayajīvayuktam || 22 ||

Adhyaya:    20

Shloka :    22

रसामचष्टाङ्‌घ्रितलेऽथ पादयोः महीं महीध्रान्पुरुषस्य जंघयोः । पतत्त्रिणो जानुनि विश्वमूर्तेः ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥
rasāmacaṣṭāṅ‌ghritale'tha pādayoḥ mahīṃ mahīdhrānpuruṣasya jaṃghayoḥ | patattriṇo jānuni viśvamūrteḥ ūrvorgaṇaṃ mārutamindrasenaḥ || 23 ||

Adhyaya:    20

Shloka :    23

सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन्जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
sandhyāṃ vibhorvāsasi guhya aikṣat prajāpatīnjaghane ātmamukhyān | nābhyāṃ nabhaḥ kukṣiṣu saptasindhūn urukramasyorasi carkṣamālām || 24 ||

Adhyaya:    20

Shloka :    24

हृद्यंग धर्मं स्तनयोर्मुरारेः ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
hṛdyaṃga dharmaṃ stanayormurāreḥ ṛtaṃ ca satyaṃ ca manasyathendum | śriyaṃ ca vakṣasyaravindahastāṃ kaṇṭhe ca sāmāni samastarephān || 25 ||

Adhyaya:    20

Shloka :    25

इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान्छ्वसनं नासिकायां अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
indrapradhānānamarānbhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni | keśeṣu meghānchvasanaṃ nāsikāyāṃ akṣṇośca sūryaṃ vadane ca vahnim || 26 ||

Adhyaya:    20

Shloka :    26

वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
vāṇyāṃ ca chandāṃsi rase jaleśaṃ bhruvorniṣedhaṃ ca vidhiṃ ca pakṣmasu | ahaśca rātriṃ ca parasya puṃso manyuṃ lalāṭe'dhara eva lobham || 27 ||

Adhyaya:    20

Shloka :    27

स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
sparśe ca kāmaṃ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam | chāyāsu mṛtyuṃ hasite ca māyāṃ tanūruheṣvoṣadhijātayaśca || 28 ||

Adhyaya:    20

Shloka :    28

नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥
nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṃ devagaṇān ṛṣīṃśca | prāṇeṣu gātre sthirajaṃgamāni sarvāṇi bhūtāni dadarśa vīraḥ || 29 ||

Adhyaya:    20

Shloka :    29

सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरंग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्‌ग स्तनयित्‍नुघोषम् ॥ ३० ॥
sarvātmanīdaṃ bhuvanaṃ nirīkṣya sarve'surāḥ kaśmalamāpuraṃga | sudarśanaṃ cakramasahyatejo dhanuśca śārṅ‌ga stanayit‍nughoṣam || 30 ||

Adhyaya:    20

Shloka :    30

पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी । विद्याधरोऽसिः शतचन्द्रयुक्तः तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī | vidyādharo'siḥ śatacandrayuktaḥ tūṇottamāvakṣayasāyakau ca || 31 ||

Adhyaya:    20

Shloka :    31

सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्‌गदमीनकुण्डलः श्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥ ३२ ॥
sunandamukhyā upatasthurīśaṃ pārṣadamukhyāḥ sahalokapālāḥ | sphuratkirīṭāṅ‌gadamīnakuṇḍalaḥ śrīvatsarat‍nottamamekhalāmbaraiḥ || 32 ||

Adhyaya:    20

Shloka :    32

मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥
madhuvratasragvanamālayāvṛto rarāja rājanbhagavānurukramaḥ | kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ || 33 ||

Adhyaya:    20

Shloka :    33

पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥
padaṃ dvitīyaṃ kramatastriviṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi | urukramasyāṅ‌ghriruparyuparyatho maharjanābhyāṃ tapasaḥ paraṃ gataḥ || 34 ||

Adhyaya:    20

Shloka :    34

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe viśvarūpadarśanaṃ nāma viṃśo'dhyāyaḥ || 20 ||

Adhyaya:    20

Shloka :    35

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    20

Shloka :    36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In