वेद-उपवेदाः नियमाः यम-अन्विताः तर्क-इतिहास-अङ्ग-पुराण-संहिताः। ये च अपरे ज्ञान-अग्निना रन्धित-कर्म-कल्मषाः। ववन्दिरे यद्-स्मरण-अनुभावतः स्वायम्भुवम् धाम गताः अकर्मकम्।
TRANSLITERATION
veda-upavedāḥ niyamāḥ yama-anvitāḥ tarka-itihāsa-aṅga-purāṇa-saṃhitāḥ. ye ca apare jñāna-agninā randhita-karma-kalmaṣāḥ. vavandire yad-smaraṇa-anubhāvataḥ svāyambhuvam dhāma gatāḥ akarmakam.