| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात्। मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः १।
satyaṃ samīkṣyābjabhavo nakhendubhirhatasvadhāmadyutirāvṛto'bhyagāt. marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ 1.
वेदोपवेदा नियमा यमान्वितास्तर्केतिहासाङ्गपुराणसंहिताः। ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः। ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् २।
vedopavedā niyamā yamānvitāstarketihāsāṅgapurāṇasaṃhitāḥ. ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ. vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṃ dhāma gatā akarmakam 2.
अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत्पद्मभवोऽर्हणोदकम्। समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ३।
athāṅghraye pronnamitāya viṣṇorupāharatpadmabhavo'rhaṇodakam. samarcya bhaktyābhyagṛṇācchuciśravā yannābhipaṅkeruhasambhavaḥ svayam 3.
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ४।
dhātuḥ kamaṇḍalujalaṃ tadurukramasya pādāvanejanapavitratayā narendra . svardhunyabhūnnabhasi sā patatī nimārṣṭi lokatrayaṃ bhagavato viśadeva kīrtiḥ 4.
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः। सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ५।
brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ. sānugā balimājahruḥ saṅkṣiptātmavibhūtaye 5.
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः। धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ६।
toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ. dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ 6.
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः। नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ७।
stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ. nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ 7.
जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजवः। विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ८।
jāmbavānṛkṣarājastu bherīśabdairmanojavaḥ. vijayaṃ dikṣu sarvāsu mahotsavamaghoṣayat 8.
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाञ्चया। ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ९।
mahīṃ sarvāṃ hṛtāṃ dṛṣṭvā tripadavyājayāñcayā. ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ 9.
न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः। द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति १०।
na vāyaṃ brahmabandhurviṣṇurmāyāvināṃ varaḥ. dvijarūpapraticchanno devakāryaṃ cikīrṣati 10.
अनेन याचमानेन शत्रुणा वटुरूपिणा। सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ११।
anena yācamānena śatruṇā vaṭurūpiṇā. sarvasvaṃ no hṛtaṃ bharturnyastadaṇḍasya barhiṣi 11.
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः। नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः १२।
satyavratasya satataṃ dīkṣitasya viśeṣataḥ. nānṛtaṃ bhāṣituṃ śakyaṃ brahmaṇyasya dayāvataḥ 12.
तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः। इत्यायुधानि जगृहुर्बलेरनुचरासुराः १३।
tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṃ ca naḥ. ityāyudhāni jagṛhurbaleranucarāsurāḥ 13.
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः। अनिच्छन्तो बले राजन्प्राद्रवन्जातमन्यवः १४।
te sarve vāmanaṃ hantuṃ śūlapaṭṭiśapāṇayaḥ. anicchanto bale rājanprādravanjātamanyavaḥ 14.
तानभिद्रवतो दृष्ट्वा दितिजानीकपान्नृप। प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः १५।
tānabhidravato dṛṣṭvā ditijānīkapānnṛpa. prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ 15.
नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः। कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् १६।
nandaḥ sunando'tha jayo vijayaḥ prabalo balaḥ. kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ 16.
जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः। सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् १७।
jayantaḥ śrutadevaśca puṣpadanto'tha sātvataḥ. sarve nāgāyutaprāṇāścamūṃ te jaghnurāsurīm 17.
हन्यमानान्स्वकान्दृष्ट्वा पुरुषानुचरैर्बलिः। वारयामास संरब्धान्काव्यशापमनुस्मरन् १८।
hanyamānānsvakāndṛṣṭvā puruṣānucarairbaliḥ. vārayāmāsa saṃrabdhānkāvyaśāpamanusmaran 18.
हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः। मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् १९।
he vipracitte he rāho he neme śrūyatāṃ vacaḥ. mā yudhyata nivartadhvaṃ na naḥ kālo'yamarthakṛt 19.
यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये। तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् २०।
yaḥ prabhuḥ sarvabhūtānāṃ sukhaduḥkhopapattaye. taṃ nātivartituṃ daityāḥ pauruṣairīśvaraḥ pumān 20.
यो नो भवाय प्रागासीदभवाय दिवौकसाम्। स एव भगवानद्य वर्तते तद्विपर्ययम् २१।
yo no bhavāya prāgāsīdabhavāya divaukasām. sa eva bhagavānadya vartate tadviparyayam 21.
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः। सामादिभिरुपायैश्च कालं नात्येति वै जनः २२।
balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ. sāmādibhirupāyaiśca kālaṃ nātyeti vai janaḥ 22.
भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः। दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः २३।
bhavadbhirnirjitā hyete bahuśo'nucarā hareḥ. daivenarddhaista evādya yudhi jitvā nadanti naḥ 23.
एतान्वयं विजेष्यामो यदि दैवं प्रसीदति। तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते २४।
etānvayaṃ vijeṣyāmo yadi daivaṃ prasīdati. tasmātkālaṃ pratīkṣadhvaṃ yo no'rthatvāya kalpate 24.
श्रीशुक उवाच।
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः। रसां निर्विविशू राजन्विष्णुपार्षद ताडिताः २५।
patyurnigaditaṃ śrutvā daityadānavayūthapāḥ. rasāṃ nirviviśū rājanviṣṇupārṣada tāḍitāḥ 25.
अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम्। बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि क्रतौ २६।
atha tārkṣyasuto jñātvā virāṭprabhucikīrṣitam. babandha vāruṇaiḥ pāśairbaliṃ sūtye'hani kratau 26.
हाहाकारो महानासीद्रोदस्योः सर्वतो दिशम्। निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना २७।
hāhākāro mahānāsīdrodasyoḥ sarvato diśam. nigṛhyamāṇe'surapatau viṣṇunā prabhaviṣṇunā 27.
तं बद्धं वारुणैः पाशैर्भगवानाह वामनः। नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप २८।
taṃ baddhaṃ vāruṇaiḥ pāśairbhagavānāha vāmanaḥ. naṣṭaśriyaṃ sthiraprajñamudārayaśasaṃ nṛpa 28.
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर। द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय २९।
padāni trīṇi dattāni bhūmermahyaṃ tvayāsura. dvābhyāṃ krāntā mahī sarvā tṛtīyamupakalpaya 29.
यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः। यावद्वर्षति पर्जन्यस्तावती भूरियं तव ३०।
yāvattapatyasau gobhiryāvadinduḥ sahoḍubhiḥ. yāvadvarṣati parjanyastāvatī bhūriyaṃ tava 30.
पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः। स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ३१।
padaikena mayākrānto bhūrlokaḥ khaṃ diśastanoḥ. svarlokaste dvitīyena paśyataste svamātmanā 31.
प्रतिश्रुतमदातुस्ते निरये वास इष्यते। विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ३२।
pratiśrutamadātuste niraye vāsa iṣyate. viśa tvaṃ nirayaṃ tasmādguruṇā cānumoditaḥ 32.
वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः। प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ३३।
vṛthā manorathastasya dūraḥ svargaḥ patatyadhaḥ. pratiśrutasyādānena yo'rthinaṃ vipralambhate 33.
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना। तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ३४।
vipralabdho dadāmīti tvayāhaṃ cāḍhyamāninā. tadvyalīkaphalaṃ bhuṅkṣva nirayaṃ katicitsamāḥ 34.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe vāmanaprādurbhāve balinigraho nāmaikaviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In