Bhagavata Purana

Adhyaya - 21

Bali bound Down

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात्। मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः १।
satyaṃ samīkṣyābjabhavo nakhendubhirhatasvadhāmadyutirāvṛto'bhyagāt| marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ 1|

Adhyaya:    21

Shloka :    1

वेदोपवेदा नियमा यमान्वितास्तर्केतिहासाङ्गपुराणसंहिताः। ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः। ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् २।
vedopavedā niyamā yamānvitāstarketihāsāṅgapurāṇasaṃhitāḥ| ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ| vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṃ dhāma gatā akarmakam 2|

Adhyaya:    21

Shloka :    2

अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत्पद्मभवोऽर्हणोदकम्। समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ३।
athāṅghraye pronnamitāya viṣṇorupāharatpadmabhavo'rhaṇodakam| samarcya bhaktyābhyagṛṇācchuciśravā yannābhipaṅkeruhasambhavaḥ svayam 3|

Adhyaya:    21

Shloka :    3

धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ४।
dhātuḥ kamaṇḍalujalaṃ tadurukramasya pādāvanejanapavitratayā narendra | svardhunyabhūnnabhasi sā patatī nimārṣṭi lokatrayaṃ bhagavato viśadeva kīrtiḥ 4|

Adhyaya:    21

Shloka :    4

ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः। सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ५।
brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ| sānugā balimājahruḥ saṅkṣiptātmavibhūtaye 5|

Adhyaya:    21

Shloka :    5

तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः। धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ६।
toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ| dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ 6|

Adhyaya:    21

Shloka :    6

स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः। नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ७।
stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ| nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ 7|

Adhyaya:    21

Shloka :    7

जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजवः। विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ८।
jāmbavānṛkṣarājastu bherīśabdairmanojavaḥ| vijayaṃ dikṣu sarvāsu mahotsavamaghoṣayat 8|

Adhyaya:    21

Shloka :    8

महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाञ्चया। ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ९।
mahīṃ sarvāṃ hṛtāṃ dṛṣṭvā tripadavyājayāñcayā| ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ 9|

Adhyaya:    21

Shloka :    9

न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः। द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति १०।
na vāyaṃ brahmabandhurviṣṇurmāyāvināṃ varaḥ| dvijarūpapraticchanno devakāryaṃ cikīrṣati 10|

Adhyaya:    21

Shloka :    10

अनेन याचमानेन शत्रुणा वटुरूपिणा। सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ११।
anena yācamānena śatruṇā vaṭurūpiṇā| sarvasvaṃ no hṛtaṃ bharturnyastadaṇḍasya barhiṣi 11|

Adhyaya:    21

Shloka :    11

सत्यव्रतस्य सततं दीक्षितस्य विशेषतः। नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः १२।
satyavratasya satataṃ dīkṣitasya viśeṣataḥ| nānṛtaṃ bhāṣituṃ śakyaṃ brahmaṇyasya dayāvataḥ 12|

Adhyaya:    21

Shloka :    12

तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः। इत्यायुधानि जगृहुर्बलेरनुचरासुराः १३।
tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṃ ca naḥ| ityāyudhāni jagṛhurbaleranucarāsurāḥ 13|

Adhyaya:    21

Shloka :    13

ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः। अनिच्छन्तो बले राजन्प्राद्रवन्जातमन्यवः १४।
te sarve vāmanaṃ hantuṃ śūlapaṭṭiśapāṇayaḥ| anicchanto bale rājanprādravanjātamanyavaḥ 14|

Adhyaya:    21

Shloka :    14

तानभिद्रवतो दृष्ट्वा दितिजानीकपान्नृप। प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः १५।
tānabhidravato dṛṣṭvā ditijānīkapānnṛpa| prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ 15|

Adhyaya:    21

Shloka :    15

नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः। कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् १६।
nandaḥ sunando'tha jayo vijayaḥ prabalo balaḥ| kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ 16|

Adhyaya:    21

Shloka :    16

जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः। सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् १७।
jayantaḥ śrutadevaśca puṣpadanto'tha sātvataḥ| sarve nāgāyutaprāṇāścamūṃ te jaghnurāsurīm 17|

Adhyaya:    21

Shloka :    17

हन्यमानान्स्वकान्दृष्ट्वा पुरुषानुचरैर्बलिः। वारयामास संरब्धान्काव्यशापमनुस्मरन् १८।
hanyamānānsvakāndṛṣṭvā puruṣānucarairbaliḥ| vārayāmāsa saṃrabdhānkāvyaśāpamanusmaran 18|

Adhyaya:    21

Shloka :    18

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः। मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् १९।
he vipracitte he rāho he neme śrūyatāṃ vacaḥ| mā yudhyata nivartadhvaṃ na naḥ kālo'yamarthakṛt 19|

Adhyaya:    21

Shloka :    19

यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये। तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् २०।
yaḥ prabhuḥ sarvabhūtānāṃ sukhaduḥkhopapattaye| taṃ nātivartituṃ daityāḥ pauruṣairīśvaraḥ pumān 20|

Adhyaya:    21

Shloka :    20

यो नो भवाय प्रागासीदभवाय दिवौकसाम्। स एव भगवानद्य वर्तते तद्विपर्ययम् २१।
yo no bhavāya prāgāsīdabhavāya divaukasām| sa eva bhagavānadya vartate tadviparyayam 21|

Adhyaya:    21

Shloka :    21

बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः। सामादिभिरुपायैश्च कालं नात्येति वै जनः २२।
balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ| sāmādibhirupāyaiśca kālaṃ nātyeti vai janaḥ 22|

Adhyaya:    21

Shloka :    22

भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः। दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः २३।
bhavadbhirnirjitā hyete bahuśo'nucarā hareḥ| daivenarddhaista evādya yudhi jitvā nadanti naḥ 23|

Adhyaya:    21

Shloka :    23

एतान्वयं विजेष्यामो यदि दैवं प्रसीदति। तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते २४।
etānvayaṃ vijeṣyāmo yadi daivaṃ prasīdati| tasmātkālaṃ pratīkṣadhvaṃ yo no'rthatvāya kalpate 24|

Adhyaya:    21

Shloka :    24

श्रीशुक उवाच।
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः। रसां निर्विविशू राजन्विष्णुपार्षद ताडिताः २५।
patyurnigaditaṃ śrutvā daityadānavayūthapāḥ| rasāṃ nirviviśū rājanviṣṇupārṣada tāḍitāḥ 25|

Adhyaya:    21

Shloka :    25

अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम्। बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि क्रतौ २६।
atha tārkṣyasuto jñātvā virāṭprabhucikīrṣitam| babandha vāruṇaiḥ pāśairbaliṃ sūtye'hani kratau 26|

Adhyaya:    21

Shloka :    26

हाहाकारो महानासीद्रोदस्योः सर्वतो दिशम्। निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना २७।
hāhākāro mahānāsīdrodasyoḥ sarvato diśam| nigṛhyamāṇe'surapatau viṣṇunā prabhaviṣṇunā 27|

Adhyaya:    21

Shloka :    27

तं बद्धं वारुणैः पाशैर्भगवानाह वामनः। नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप २८।
taṃ baddhaṃ vāruṇaiḥ pāśairbhagavānāha vāmanaḥ| naṣṭaśriyaṃ sthiraprajñamudārayaśasaṃ nṛpa 28|

Adhyaya:    21

Shloka :    28

पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर। द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय २९।
padāni trīṇi dattāni bhūmermahyaṃ tvayāsura| dvābhyāṃ krāntā mahī sarvā tṛtīyamupakalpaya 29|

Adhyaya:    21

Shloka :    29

यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः। यावद्वर्षति पर्जन्यस्तावती भूरियं तव ३०।
yāvattapatyasau gobhiryāvadinduḥ sahoḍubhiḥ| yāvadvarṣati parjanyastāvatī bhūriyaṃ tava 30|

Adhyaya:    21

Shloka :    30

पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः। स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ३१।
padaikena mayākrānto bhūrlokaḥ khaṃ diśastanoḥ| svarlokaste dvitīyena paśyataste svamātmanā 31|

Adhyaya:    21

Shloka :    31

प्रतिश्रुतमदातुस्ते निरये वास इष्यते। विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ३२।
pratiśrutamadātuste niraye vāsa iṣyate| viśa tvaṃ nirayaṃ tasmādguruṇā cānumoditaḥ 32|

Adhyaya:    21

Shloka :    32

वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः। प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ३३।
vṛthā manorathastasya dūraḥ svargaḥ patatyadhaḥ| pratiśrutasyādānena yo'rthinaṃ vipralambhate 33|

Adhyaya:    21

Shloka :    33

विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना। तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ३४।
vipralabdho dadāmīti tvayāhaṃ cāḍhyamāninā| tadvyalīkaphalaṃ bhuṅkṣva nirayaṃ katicitsamāḥ 34|

Adhyaya:    21

Shloka :    34

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe vāmanaprādurbhāve balinigraho nāmaikaviṃśo'dhyāyaḥ|

Adhyaya:    21

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In