Bhagavata Purana

Adhyaya - 3

Liberation of the Mighty Elephants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीबादरायणिरुवाच।
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् १ ।
evaṃ vyavasito buddhyā samādhāya mano hṛdi | jajāpa paramaṃ jāpyaṃ prāgjanmanyanuśikṣitam 1 |

Adhyaya:    3

Shloka :    1

श्रीगजेन्द्र उवाच।
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि २ ।
ॐ namo bhagavate tasmai yata etaccidātmakam | puruṣāyādibījāya pareśāyābhidhīmahi 2 |

Adhyaya:    3

Shloka :    2

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ३ ।
yasminnidaṃ yataścedaṃ yenedaṃ ya idaṃ svayam | yo'smātparasmācca parastaṃ prapadye svayambhuvam 3 |

Adhyaya:    3

Shloka :    3

यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम् । अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः ४ ।
yaḥ svātmanīdaṃ nijamāyayārpitaṃ kvacidvibhātaṃ kva ca tattirohitam | aviddhadṛksākṣyubhayaṃ tadīkṣate sa ātmamūlo'vatu māṃ parātparaḥ 4 |

Adhyaya:    3

Shloka :    4

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ५ ।
kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu | tamastadāsīdgahanaṃ gabhīraṃ yastasya pāre'bhivirājate vibhuḥ 5 |

Adhyaya:    3

Shloka :    5

न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ६ ।
na yasya devā ṛṣayaḥ padaṃ vidurjantuḥ punaḥ ko'rhati gantumīritum | yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu 6 |

Adhyaya:    3

Shloka :    6

दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ७ ।
didṛkṣavo yasya padaṃ sumaṅgalaṃ vimuktasaṅgā munayaḥ susādhavaḥ | carantyalokavratamavraṇaṃ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ 7 |

Adhyaya:    3

Shloka :    7

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ८ ।
na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā | tathāpi lokāpyayasambhavāya yaḥ svamāyayā tānyanukālamṛcchati 8 |

Adhyaya:    3

Shloka :    8

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ९ ।
tasmai namaḥ pareśāya brahmaṇe'nantaśaktaye | arūpāyorurūpāya nama āścaryakarmaṇe 9 |

Adhyaya:    3

Shloka :    9

नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि १० ।
nama ātmapradīpāya sākṣiṇe paramātmane | namo girāṃ vidūrāya manasaścetasāmapi 10 |

Adhyaya:    3

Shloka :    10

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ११ ।
sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā | namaḥ kaivalyanāthāya nirvāṇasukhasaṃvide 11 |

Adhyaya:    3

Shloka :    11

नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च १२ ।
namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe | nirviśeṣāya sāmyāya namo jñānaghanāya ca 12 |

Adhyaya:    3

Shloka :    12

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः १३ ।
kṣetrajñāya namastubhyaṃ sarvādhyakṣāya sākṣiṇe | puruṣāyātmamūlāya mūlaprakṛtaye namaḥ 13 |

Adhyaya:    3

Shloka :    13

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असताच्छाययोक्ताय सदाभासाय ते नमः १४ ।
sarvendriyaguṇadraṣṭre sarvapratyayahetave | asatācchāyayoktāya sadābhāsāya te namaḥ 14 |

Adhyaya:    3

Shloka :    14

नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय १५ ।
namo namaste'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya | sarvāgamāmnāyamahārṇavāya namo'pavargāya parāyaṇāya 15 |

Adhyaya:    3

Shloka :    15

गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि १६ ।
guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya | naiṣkarmyabhāvena vivarjitāgama svayaṃprakāśāya namaskaromi 16 |

Adhyaya:    3

Shloka :    16

मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते १७ ।
mādṛkprapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo'layāya | svāṃśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste 17 |

Adhyaya:    3

Shloka :    17

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय १८ ।
ātmātmajāptagṛhavittajaneṣu saktairduṣprāpaṇāya guṇasaṅgavivarjitāya | muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya 18 |

Adhyaya:    3

Shloka :    18

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् १९ ।
yaṃ dharmakāmārthavimuktikāmā bhajanta iṣṭāṃ gatimāpnuvanti | kiṃ cāśiṣo rātyapi dehamavyayaṃ karotu me'dabhradayo vimokṣaṇam 19 |

Adhyaya:    3

Shloka :    19

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्र मग्नाः २० ।
ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ | atyadbhutaṃ taccaritaṃ sumaṅgalaṃ gāyanta ānandasamudra magnāḥ 20 |

Adhyaya:    3

Shloka :    20

तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे २१ ।
tamakṣaraṃ brahma paraṃ pareśamavyaktamādhyātmikayogagamyam | atīndriyaṃ sūkṣmamivātidūramanantamādyaṃ paripūrṇamīḍe 21 |

Adhyaya:    3

Shloka :    21

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः २२ ।
yasya brahmādayo devā vedā lokāścarācarāḥ | nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ 22 |

Adhyaya:    3

Shloka :    22

यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः । तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः २३ ।
yathārciṣo'gneḥ saviturgabhastayo niryānti saṃyāntyasakṛtsvarociṣaḥ | tathā yato'yaṃ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ 23 |

Adhyaya:    3

Shloka :    23

स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्ढो न पुमान्न जन्तुः । नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः २४ ।
sa vai na devāsuramartyatiryaṅna strī na ṣaṇḍho na pumānna jantuḥ | nāyaṃ guṇaḥ karma na sanna cāsanniṣedhaśeṣo jayatādaśeṣaḥ 24 |

Adhyaya:    3

Shloka :    24

जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् २५ ।
jijīviṣe nāhamihāmuyā kimantarbahiścāvṛtayebhayonyā | icchāmi kālena na yasya viplavastasyātmalokāvaraṇasya mokṣam 25 |

Adhyaya:    3

Shloka :    25

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् २६ ।
so'haṃ viśvasṛjaṃ viśvamaviśvaṃ viśvavedasam | viśvātmānamajaṃ brahma praṇato'smi paraṃ padam 26 |

Adhyaya:    3

Shloka :    26

योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् २७ ।
yogarandhitakarmāṇo hṛdi yogavibhāvite | yogino yaṃ prapaśyanti yogeśaṃ taṃ nato'smyaham 27 |

Adhyaya:    3

Shloka :    27

नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रि याणामनवाप्यवर्त्मने २८ ।
namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya | prapannapālāya durantaśaktaye kadindri yāṇāmanavāpyavartmane 28 |

Adhyaya:    3

Shloka :    28

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् २९ ।
nāyaṃ veda svamātmānaṃ yacchaktyāhaṃdhiyā hatam | taṃ duratyayamāhātmyaṃ bhagavantamito'smyaham 29 |

Adhyaya:    3

Shloka :    29

श्रीशुक उवाच।
एवं गजेन्द्रमुपवर्णितनिर्विशेषं । ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् । तत्राखिलामरमयो हरिराविरासीत् ३० ।
evaṃ gajendramupavarṇitanirviśeṣaṃ | brahmādayo vividhaliṅgabhidābhimānāḥ | naite yadopasasṛpurnikhilātmakatvāt | tatrākhilāmaramayo harirāvirāsīt 30 |

Adhyaya:    3

Shloka :    30

तं तद्वदार्तमुपलभ्य जगन्निवासः । स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः । छन्दोमयेन गरुडेन समुह्यमानश् । चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्र ः! ३१ ।
taṃ tadvadārtamupalabhya jagannivāsaḥ | stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ | chandomayena garuḍena samuhyamānaś | cakrāyudho'bhyagamadāśu yato gajendra ḥ! 31 |

Adhyaya:    3

Shloka :    31

सोऽन्तःसरस्युरुबलेन गृहीत आर्तो । दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् । नारायणाखिलगुरो भगवन्नमस्ते ३२ ।
so'ntaḥsarasyurubalena gṛhīta ārto | dṛṣṭvā garutmati hariṃ kha upāttacakram | utkṣipya sāmbujakaraṃ giramāha kṛcchrān | nārāyaṇākhilaguro bhagavannamaste 32 |

Adhyaya:    3

Shloka :    32

तं वीक्ष्य पीडितमजः सहसावतीर्य । सग्राहमाशु सरसः कृपयोज्जहार । ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं । संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ३३ ।
taṃ vīkṣya pīḍitamajaḥ sahasāvatīrya | sagrāhamāśu sarasaḥ kṛpayojjahāra | grāhādvipāṭitamukhādariṇā gajendraṃ | saṃpaśyatāṃ hariramūmucaducchriyāṇām 33 |

Adhyaya:    3

Shloka :    33

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणे तृतीयोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe gajendra mokṣaṇe tṛtīyo'dhyāyaḥ |

Adhyaya:    3

Shloka :    34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In