| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः १ ।
tadā devarṣigandharvā brahmeśānapurogamāḥ . mumucuḥ kusumāsāraṃ śaṃsantaḥ karma taddhareḥ 1 .
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् २ ।
nedurdundubhayo divyā gandharvā nanṛturjaguḥ . ṛṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam 2 .
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ३ ।
yo'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk . mukto devalaśāpena hūhūrgandharvasattamaḥ 3 .
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ४ ।
praṇamya śirasādhīśamuttamaślokamavyayam . agāyata yaśodhāma kīrtanyaguṇasatkatham 4 .
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ५ ।
so'nukampita īśena parikramya praṇamya tam . lokasya paśyato lokaṃ svamagānmuktakilbiṣaḥ 5 .
गजेन्भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ६ ।
gajenbhagavatsparśādvimukto'jñānabandhanāt . prāpto bhagavato rūpaṃ pītavāsāścaturbhujaḥ 6 .
स वै पूर्वमभूद्रा जा पाण्ड्यो द्र विडसत्तमः । इन्द्र द्युम्न इति ख्यातो विष्णुव्रतपरायणः ७ ।
sa vai pūrvamabhūdrā jā pāṇḍyo dra viḍasattamaḥ . indra dyumna iti khyāto viṣṇuvrataparāyaṇaḥ 7 .
स एकदाराधनकाल आत्मवान्गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ८ ।
sa ekadārādhanakāla ātmavāngṛhītamaunavrata īśvaraṃ harim . jaṭādharastāpasa āpluto'cyutaṃ samarcayāmāsa kulācalāśramaḥ 8 .
यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ९ ।
yadṛcchayā tatra mahāyaśā muniḥ samāgamacchiṣyagaṇaiḥ pariśritaḥ . taṃ vīkṣya tūṣṇīmakṛtārhaṇādikaṃ rahasyupāsīnamṛṣiścukopa ha 9 .
तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव १० ।
tasmā imaṃ śāpamadādasādhurayaṃ durātmākṛtabuddhiradya . viprāvamantā viśatāṃ tamisraṃ yathā gajaḥ stabdhamatiḥ sa eva 10 .
श्रीशुक उवाच।
एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप सानुगः । इन्द्र द्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ११ ।
evaṃ śaptvā gato'gastyo bhagavānnṛpa sānugaḥ . indra dyumno'pi rājarṣirdiṣṭaṃ tadupadhārayan 11 .
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः १२ ।
āpannaḥ kauñjarīṃ yonimātmasmṛtivināśinīm . haryarcanānubhāvena yadgajatve'pyanusmṛtiḥ 12 .
एवं विमोक्ष्य गजयूथपमब्जनाभस् । तेनापि पार्षदगतिं गमितेन युक्तः । गन्धर्वसिद्धविबुधैरुपगीयमान । कर्माद्भुतं स्वभवनं गरुडासनोऽगात् १३ ।
evaṃ vimokṣya gajayūthapamabjanābhas . tenāpi pārṣadagatiṃ gamitena yuktaḥ . gandharvasiddhavibudhairupagīyamāna . karmādbhutaṃ svabhavanaṃ garuḍāsano'gāt 13 .
एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् १४ ।
etanmahārāja taverito mayā kṛṣṇānubhāvo gajarājamokṣaṇam . svargyaṃ yaśasyaṃ kalikalmaṣāpahaṃ duḥsvapnanāśaṃ kuruvarya śṛṇvatām 14 .
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये १५ ।
yathānukīrtayantyetacchreyaskāmā dvijātayaḥ . śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye 15 .
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम । शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः १६ ।
idamāha hariḥ prīto gajendraṃ kurusattama . śṛṇvatāṃ sarvabhūtānāṃ sarvabhūtamayo vibhuḥ 16 .
श्रीभगवानुवाच।
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् १७ ।
ye māṃ tvāṃ ca saraścedaṃ girikandarakānanam . vetrakīcakaveṇūnāṃ gulmāni surapādapān 17 .
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् १८ ।
śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca . kṣīrodaṃ me priyaṃ dhāma śvetadvīpaṃ ca bhāsvaram 18 .
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् १९ ।
śrīvatsaṃ kaustubhaṃ mālāṃ gadāṃ kaumodakīṃ mama . sudarśanaṃ pāñcajanyaṃ suparṇaṃ patageśvaram 19 .
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च २० ।
śeṣaṃ ca matkalāṃ sūkṣmāṃ śriyaṃ devīṃ madāśrayām . brahmāṇaṃ nāradamṛṣiṃ bhavaṃ prahrādameva ca 20 .
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे । कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् २१ ।
matsyakūrmavarāhādyairavatāraiḥ kṛtāni me . karmāṇyanantapuṇyāni sūryaṃ somaṃ hutāśanam 21 .
प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि २२ ।
praṇavaṃ satyamavyaktaṃ goviprāndharmamavyayam . dākṣāyaṇīrdharmapatnīḥ somakaśyapayorapi 22 .
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् २३ ।
gaṅgāṃ sarasvatīṃ nandāṃ kālindīṃ sitavāraṇam . dhruvaṃ brahmaṛṣīnsapta puṇyaślokāṃśca mānavān 23 .
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् २४ ।
utthāyāpararātrānte prayatāḥ susamāhitāḥ . smaranti mama rūpāṇi mucyante hyenaso'khilāt 24 .
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् २५ ।
ye māṃ stuvantyanenāṅga pratibudhya niśātyaye . teṣāṃ prāṇātyaye cāhaṃ dadāmi vipulāṃ gatim 25 .
श्रीशुक उवाच।
इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् । हर्षयन्विबुधानीकमारुरोह खगाधिपम् २६ ।
ityādiśya hṛṣīkeśaḥ prādhmāya jalajottamam . harṣayanvibudhānīkamāruroha khagādhipam 26 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणं नाम चतुर्थोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe gajendra mokṣaṇaṃ nāma caturtho'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In