Bhagavata Purana

Adhyaya - 6

Mount Mandara transported for the Churning of the Oceans

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - (अनुष्टुप्)
एवं स्तुतः सुरगणैः भवान् हरिरीश्वरः । तेषां आविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥
evaṃ stutaḥ suragaṇaiḥ bhavān harirīśvaraḥ | teṣāṃ āvirabhūd rājan sahasrārkodayadyutiḥ || 1 ||

Adhyaya:    6

Shloka :    1

तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन् खं दिशः क्षौणीं आत्मानं च कुतो विभुम् ॥ २ ॥
tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ | nāpaśyan khaṃ diśaḥ kṣauṇīṃ ātmānaṃ ca kuto vibhum || 2 ||

Adhyaya:    6

Shloka :    2

विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥
viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum | svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām || 3 ||

Adhyaya:    6

Shloka :    3

तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥
taptahemāvadātena lasatkauśeyavāsasā | prasannacārusarvāṃgīṃ sumukhīṃ sundarabhruvam || 4 ||

Adhyaya:    6

Shloka :    4

महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ ५ ॥
mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām | karṇābharaṇanirbhāta kapolaśrīmukhāmbujām || 5 ||

Adhyaya:    6

Shloka :    5

काञ्चीकलापवलय हारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥
kāñcīkalāpavalaya hāranūpuraśobhitām | kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm || 6 ||

Adhyaya:    6

Shloka :    6

सुदर्शनादिभिः स्वास्त्रैः मूर्तिमद् भिरुपासिताम् । तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ॥ ७ ॥
sudarśanādibhiḥ svāstraiḥ mūrtimad bhirupāsitām | tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param || 7 ||

Adhyaya:    6

Shloka :    7

श्रीब्रह्मोवाच -
अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ ८ ॥
ajātajanmasthitisaṃyamāyā guṇāya nirvāṇasukhārṇavāya | aṇoraṇimne'parigaṇyadhāmne mahānubhāvāya namo namaste || 8 ||

Adhyaya:    6

Shloka :    8

रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतांत्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥
rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhirvaidikatāṃtrikeṇa | yogena dhātaḥ saha nastrilokān paśyāmyamuṣmin nu ha viśvamūrtau || 9 ||

Adhyaya:    6

Shloka :    9

त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीत् इदमात्मतंत्रे । त्वं आदिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥ १० ॥
tvayyagra āsīt tvayi madhya āsīt tvayyanta āsīt idamātmataṃtre | tvaṃ ādiranto jagato'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt || 10 ||

Adhyaya:    6

Shloka :    10

त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥
tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ | paśyanti yuktā manasā manīṣiṇo guṇavyavāye'pyaguṇaṃ vipaścitaḥ || 11 ||

Adhyaya:    6

Shloka :    11

यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥
yathāgnimedhasyamṛtaṃ ca goṣu bhuvyannamambūdyamane ca vṛttim | yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti || 12 ||

Adhyaya:    6

Shloka :    12

तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्‌गमम्भः ॥ १३ ॥
taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham | dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅ‌gamambhaḥ || 13 ||

Adhyaya:    6

Shloka :    13

स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥
sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam | samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ || 14 ||

Adhyaya:    6

Shloka :    14

अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमंत्रम् ॥ १५ ॥
ahaṃ giritraśca surādayo ye dakṣādayo'gneriva ketavaste | kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamaṃtram || 15 ||

Adhyaya:    6

Shloka :    15

श्रीशुक उवाच - (अनुष्टुप्)
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं तथैव । जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६ ॥
evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ tathaiva | jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān || 16 ||

Adhyaya:    6

Shloka :    16

एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥
eka eveśvarastasmin surakārye sureśvaraḥ | vihartukāmastānāha samudronmathanādibhiḥ || 17 ||

Adhyaya:    6

Shloka :    17

श्रीभगवानुवाच -
हन्त ब्रह्मन् अहो शम्भो हे देवा मम भाषितम् । श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥ १८ ॥
hanta brahman aho śambho he devā mama bhāṣitam | śrṛṇutāvahitāḥ sarve śreyo vaḥ syād yathā surāḥ || 18 ||

Adhyaya:    6

Shloka :    18

यात दानवदैतेयैः तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैः यावद् वो भव आत्मनः ॥ १९ ॥
yāta dānavadaiteyaiḥ tāvat sandhirvidhīyatām | kālenānugṛhītaistaiḥ yāvad vo bhava ātmanaḥ || 19 ||

Adhyaya:    6

Shloka :    19

अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे । अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥
arayo'pi hi sandheyāḥ sati kāryārthagaurave | ahimūṣikavad devā hyarthasya padavīṃ gataiḥ || 20 ||

Adhyaya:    6

Shloka :    20

अमृतोत्पादने यत्‍नः क्रियतां अविलम्बितम् । यस्य पीतस्य वै जन्तुः मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥
amṛtotpādane yat‍naḥ kriyatāṃ avilambitam | yasya pītasya vai jantuḥ mṛtyugrasto'maro bhavet || 21 ||

Adhyaya:    6

Shloka :    21

क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ | manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim || 22 ||

Adhyaya:    6

Shloka :    22

सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥
sahāyena mayā devā nirmanthadhvamatandritāḥ | kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ || 23 ||

Adhyaya:    6

Shloka :    23

यूयं तदनुमोदध्वं यदिच्छन्ति असुराः सुराः । न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ २४ ॥
yūyaṃ tadanumodadhvaṃ yadicchanti asurāḥ surāḥ | na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā || 24 ||

Adhyaya:    6

Shloka :    24

न भेतव्यं कालकूटाद् विषात् जलधिसम्भवात् । लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥
na bhetavyaṃ kālakūṭād viṣāt jaladhisambhavāt | lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu || 25 ||

Adhyaya:    6

Shloka :    25

श्रीशुक उवाच -
इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥
iti devān samādiśya bhagavān puruṣottamaḥ | teṣāmantardadhe rājan svacchandagatirīśvaraḥ || 26 ||

Adhyaya:    6

Shloka :    26

अथ तस्मै भगवते नमस्कृत्य पितामहः । भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७ ॥
atha tasmai bhagavate namaskṛtya pitāmahaḥ | bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ || 27 ||

Adhyaya:    6

Shloka :    27

दृष्ट्वा अरीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् । न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८ ॥
dṛṣṭvā arīnapyasaṃyattān jātakṣobhān svanāyakān | nyaṣedhad daityarāṭ ślokyaḥ sandhivigrahakālavit || 28 ||

Adhyaya:    6

Shloka :    28

ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥
te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ | śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman || 29 ||

Adhyaya:    6

Shloka :    29

महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥
mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ | abhyabhāṣata tatsarvaṃ śikṣitaṃ puruṣottamāt || 30 ||

Adhyaya:    6

Shloka :    30

तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः । शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥
tadarocata daityasya tatrānye ye'surādhipāḥ | śambaro'riṣṭanemiśca ye ca tripuravāsinaḥ || 31 ||

Adhyaya:    6

Shloka :    31

ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । उद्यमं परमं चक्रुः अमृतार्थे परंतप ॥ ३२ ॥
tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ | udyamaṃ paramaṃ cakruḥ amṛtārthe paraṃtapa || 32 ||

Adhyaya:    6

Shloka :    32

ततस्ते मन्दरगिरिं ओजसोत्पाट्य दुर्मदाः । नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥
tataste mandaragiriṃ ojasotpāṭya durmadāḥ | nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ || 33 ||

Adhyaya:    6

Shloka :    33

दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥
dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ | apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi || 34 ||

Adhyaya:    6

Shloka :    34

निपतन्स गिरिस्तत्र बहून् अमरदानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥
nipatansa giristatra bahūn amaradānavān | cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ || 35 ||

Adhyaya:    6

Shloka :    35

तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥
tāṃstathā bhagnamanaso bhagnabāhūrukandharān | vijñāya bhagavān tatra babhūva garuḍadhvajaḥ || 36 ||

Adhyaya:    6

Shloka :    36

गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥ ३७ ॥
giripātaviniṣpiṣṭān vilokyāmaradānavān | īkṣayā jīvayāmāsa nirjarān nirvraṇānyathā || 37 ||

Adhyaya:    6

Shloka :    37

गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥
giriṃ cāropya garuḍe hastenaikena līlayā | āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ || 38 ||

Adhyaya:    6

Shloka :    38

अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ | yayau jalānta utsṛjya hariṇā sa visarjitaḥ || 39 ||

Adhyaya:    6

Shloka :    39

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मंदराचल आनयनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe maṃdarācala ānayanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

Adhyaya:    6

Shloka :    40

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    6

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In