कामाध्वरत्रिपुरकालगराद्यनेक । भूतद्रुहः क्षपयतः स्तुतये न तत्ते । यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र । वह्निस्फुलिङ्गशिखया भसितं न वेद ३३ ।
PADACHEDA
काम-अध्वर-त्रिपुर-कालगर-आदि-अनेक- । भूत-द्रुहः क्षपयतः स्तुतये न तत् ते । यः तु अन्त-काले इदम् आत्म-कृतम् । वह्नि-स्फुलिङ्ग-शिखया भसितम् न वेद ।
TRANSLITERATION
kāma-adhvara-tripura-kālagara-ādi-aneka- . bhūta-druhaḥ kṣapayataḥ stutaye na tat te . yaḥ tu anta-kāle idam ātma-kṛtam . vahni-sphuliṅga-śikhayā bhasitam na veda .
tat tasya te sat-asatoḥ paratas parasya . na añjas sva-rūpa-gamane prabhavanti bhūmnaḥ . brahma-ādayaḥ kim uta saṃstavane vayam tu . tad-sarga-sarga-viṣayāḥ api śakti-mātram .