Bhagavata Purana

Adhyaya - 7

The Churning of the Sea of Nectar

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः १ ।
te nāgarājamāmantrya phalabhāgena vāsukim | parivīya girau tasminnetramabdhiṃ mudānvitāḥ 1 |

Adhyaya:    7

Shloka :    1

आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् २ ।
ārebhire surā yattā amṛtārthe kurūdvaha | hariḥ purastājjagṛhe pūrvaṃ devāstato'bhavan 2 |

Adhyaya:    7

Shloka :    2

तन्नैच्छन्दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ३ ।
tannaicchandaityapatayo mahāpuruṣaceṣṭitam | na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam 3 |

Adhyaya:    7

Shloka :    3

स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः । इति तूष्णीं स्थितान्दैत्यान्विलोक्य पुरुषोत्तमः । स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ४ ।
svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ | iti tūṣṇīṃ sthitāndaityānvilokya puruṣottamaḥ | smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ 4 |

Adhyaya:    7

Shloka :    4

कृतस्थानविभागास्त एवं कश्यपनन्दनाः । ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ६ ।
kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ | mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim 6 |

Adhyaya:    7

Shloka :    5

मथ्यमानेऽर्णवे सोऽद्रि रनाधारो ह्यपोऽविशत् । ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ७ ।
mathyamāne'rṇave so'dri ranādhāro hyapo'viśat | dhriyamāṇo'pi balibhirgauravātpāṇḍunandana 7 |

Adhyaya:    7

Shloka :    6

ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः । आसन्स्वपौरुषे नष्टे दैवेनातिबलीयसा ८ ।
te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ | āsansvapauruṣe naṣṭe daivenātibalīyasā 8 |

Adhyaya:    7

Shloka :    7

विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः । कृत्वा वपुः कच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार ९ ।
vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitathābhisandhiḥ | kṛtvā vapuḥ kacchapamadbhutaṃ mahatpraviśya toyaṃ girimujjahāra 9 |

Adhyaya:    7

Shloka :    8

तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् १० ।
tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ | dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān 10 |

Adhyaya:    7

Shloka :    9

सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः ११ ।
surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ | bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ 11 |

Adhyaya:    7

Shloka :    10

तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः १२ ।
tathāsurānāviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan | uddīpayandevagaṇāṃśca viṣṇurdaivena nāgendramabodharūpaḥ 12 |

Adhyaya:    7

Shloka :    11

उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः । तस्थौ दिवि ब्रह्मभवेन्द्र मुख्यैरभिष्टुवद्भिः सुमनोऽभिवृष्टः १३ ।
uparyagendraṃ girirāḍivānya ākramya hastena sahasrabāhuḥ | tasthau divi brahmabhavendra mukhyairabhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ 13 |

Adhyaya:    7

Shloka :    12

उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् १४ ।
uparyadhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ | mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram 14 |

Adhyaya:    7

Shloka :    13

अहीन्द्र साहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसोऽसुराः । पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् १५ ।
ahīndra sāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso'surāḥ | paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan 15 |

Adhyaya:    7

Shloka :    14

देवांश्च तच्छ्वासशिखाहतप्रभान्धूम्राम्बरस्रग्वरकञ्चुकाननान् । समभ्यवर्षन्भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः १६ ।
devāṃśca tacchvāsaśikhāhataprabhāndhūmrāmbarasragvarakañcukānanān | samabhyavarṣanbhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ 16 |

Adhyaya:    7

Shloka :    15

मथ्यमानात्ता सिन्धोर्देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् १७ ।
mathyamānāttā sindhordevāsuravarūthapaiḥ | yadā sudhā na jāyeta nirmamanthājitaḥ svayam 17 |

Adhyaya:    7

Shloka :    16

मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् । मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा । मथ्नन्मथ्ना प्रतिगिरिरिवाशोभताथोद्धृताद्रिः १८ ।
meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun | mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ | jaitrairdorbhirjagadabhayadairdandaśūkaṃ gṛhītvā | mathnanmathnā pratigiririvāśobhatāthoddhṛtādriḥ 18 |

Adhyaya:    7

Shloka :    17

निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्विपग्राहतिमिङ्गिलाकुलात् १९ ।
nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ | sambhrāntamīnonmakarāhikacchapāttimidvipagrāhatimiṅgilākulāt 19 |

Adhyaya:    7

Shloka :    18

तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् २० ।
tadugravegaṃ diśi diśyuparyadho visarpadutsarpadasahyamaprati | bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam 20 |

Adhyaya:    7

Shloka :    19

विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रा वपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः २१ ।
vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām | āsīnamadrā vapavargahetostapo juṣāṇaṃ stutibhiḥ praṇemuḥ 21 |

Adhyaya:    7

Shloka :    20

श्रीप्रजापतय ऊचुः।
देवदेव महादेव भूतात्मन्भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् २२ ।
devadeva mahādeva bhūtātmanbhūtabhāvana | trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt 22 |

Adhyaya:    7

Shloka :    21

त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् २३ ।
tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ | taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum 23 |

Adhyaya:    7

Shloka :    22

गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो । धत्से यदा स्वदृग्भूमन्ब्रह्मविष्णुशिवाभिधाम् २४ ।
guṇamayyā svaśaktyāsya sargasthityapyayānvibho | dhatse yadā svadṛgbhūmanbrahmaviṣṇuśivābhidhām 24 |

Adhyaya:    7

Shloka :    23

त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः २५ ।
tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam | nānāśaktibhirābhātastvamātmā jagadīśvaraḥ 25 |

Adhyaya:    7

Shloka :    24

त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रि यद्र व्यगुणः स्वभावः । कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत्त्रिवृदामनन्ति २६ ।
tvaṃ śabdayonirjagadādirātmā prāṇendri yadra vyaguṇaḥ svabhāvaḥ | kālaḥ kratuḥ satyamṛtaṃ ca dharmastvayyakṣaraṃ yattrivṛdāmananti 26 |

Adhyaya:    7

Shloka :    25

अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् २७ ।
agnirmukhaṃ te'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam | kālaṃ gatiṃ te'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam 27 |

Adhyaya:    7

Shloka :    26

नाभिर्नभस्ते श्वसनं नभस्वान्सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन्शिरस्ते २८ ।
nābhirnabhaste śvasanaṃ nabhasvānsūryaśca cakṣūṃṣi jalaṃ sma retaḥ | parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavanśiraste 28 |

Adhyaya:    7

Shloka :    27

कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात्तव सप्त धातवस्त्रयीमयात्मन्हृदयं सर्वधर्मः २९ ।
kukṣiḥ samudrā girayo'sthisaṅghā romāṇi sarvauṣadhivīrudhaste | chandāṃsi sākṣāttava sapta dhātavastrayīmayātmanhṛdayaṃ sarvadharmaḥ 29 |

Adhyaya:    7

Shloka :    28

मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत्तच्छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ३० ।
mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ | yattacchivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste 30 |

Adhyaya:    7

Shloka :    29

छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ३१ ।
chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi | sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ 31 |

Adhyaya:    7

Shloka :    30

न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्र गम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ३२ ।
na te giritrākhilalokapāla viriñcavaikuṇṭhasurendra gamyam | jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam 32 |

Adhyaya:    7

Shloka :    31

कामाध्वरत्रिपुरकालगराद्यनेक । भूतद्रुहः क्षपयतः स्तुतये न तत्ते । यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र । वह्निस्फुलिङ्गशिखया भसितं न वेद ३३ ।
kāmādhvaratripurakālagarādyaneka | bhūtadruhaḥ kṣapayataḥ stutaye na tatte | yastvantakāla idamātmakṛtaṃ svanetra | vahnisphuliṅgaśikhayā bhasitaṃ na veda 33 |

Adhyaya:    7

Shloka :    32

ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि । द्वन्द्वं चरन्तमुमया तपसाभितप्तम् । कत्थन्त उग्रपरुषं निरतं श्मशाने । ते नूनमूतिमविदंस्तव हातलज्जाः ३४ ।
ye tvātmarāmagurubhirhṛdi cintitāṅghri | dvandvaṃ carantamumayā tapasābhitaptam | katthanta ugraparuṣaṃ nirataṃ śmaśāne | te nūnamūtimavidaṃstava hātalajjāḥ 34 |

Adhyaya:    7

Shloka :    33

तत्तस्य ते सदसतोः परतः परस्य । नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः । ब्रह्मादयः किमुत संस्तवने वयं तु । तत्सर्गसर्गविषया अपि शक्तिमात्रम् ३५ ।
tattasya te sadasatoḥ parataḥ parasya | nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ | brahmādayaḥ kimuta saṃstavane vayaṃ tu | tatsargasargaviṣayā api śaktimātram 35 |

Adhyaya:    7

Shloka :    34

एतत्परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ३६ ।
etatparaṃ prapaśyāmo na paraṃ te maheśvara | mṛḍanāya hi lokasya vyaktiste'vyaktakarmaṇaḥ 36 |

Adhyaya:    7

Shloka :    35

श्रीशुक उवाच।
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः । सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ३७ ।
tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ | sarvabhūtasuhṛddeva idamāha satīṃ priyām 37 |

Adhyaya:    7

Shloka :    36

श्रीशिव उवाच । अहो बत भवान्येतत्प्रजानां पश्य वैशसम् ।
śrīśiva uvāca | aho bata bhavānyetatprajānāṃ paśya vaiśasam |

Adhyaya:    7

Shloka :    37

अहो बत भवान्येतत्प्रजानां पश्य वैशसम् । क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ३८ ।
aho bata bhavānyetatprajānāṃ paśya vaiśasam | kṣīrodamathanodbhūtātkālakūṭādupasthitam 38 |

Adhyaya:    7

Shloka :    38

आसां प्राणपरीप्सूनां विधेयमभयं हि मे । एतावान्हि प्रभोरर्थो यद्दीनपरिपालनम् ३९ ।
āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me | etāvānhi prabhorartho yaddīnaparipālanam 39 |

Adhyaya:    7

Shloka :    39

प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः । बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ४० ।
prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ | baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā 40 |

Adhyaya:    7

Shloka :    40

पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीयेऽहं सचराचरः । तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ४१ ।
puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ | prīte harau bhagavati prīye'haṃ sacarācaraḥ | tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me 41 |

Adhyaya:    7

Shloka :    41

श्रीशुक उवाच।
एवमामन्त्र्य भगवान्भवानीं विश्वभावनः । तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ४२ ।
evamāmantrya bhagavānbhavānīṃ viśvabhāvanaḥ | tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata 42 |

Adhyaya:    7

Shloka :    42

ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन्महादेवः कृपया भूतभावनः ४३ ।
tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam | abhakṣayanmahādevaḥ kṛpayā bhūtabhāvanaḥ 43 |

Adhyaya:    7

Shloka :    43

तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः । यच्चकार गले नीलं तच्च साधोर्विभूषणम् ४४ ।
tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ | yaccakāra gale nīlaṃ tacca sādhorvibhūṣaṇam 44 |

Adhyaya:    7

Shloka :    44

तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ४५ ।
tapyante lokatāpena sādhavaḥ prāyaśo janāḥ | paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ 45 |

Adhyaya:    7

Shloka :    45

निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः । प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ४६ ।
niśamya karma tacchambhordevadevasya mīḍhuṣaḥ | prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire 46 |

Adhyaya:    7

Shloka :    46

प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत् । वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ४७ ।
praskannaṃ pibataḥ pāṇeryatkiñcijjagṛhuḥ sma tat | vṛścikāhiviṣauṣadhyo dandaśūkāśca ye'pare 47 |

Adhyaya:    7

Shloka :    47

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने सप्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe'mṛtamathane saptamo'dhyāyaḥ |

Adhyaya:    7

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In