धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः २२ ।
PADACHEDA
धर्मः क्वचिद् तत्र न भूत-सौहृदम् त्यागः क्वचिद् तत्र न मुक्ति-कारणम् । वीर्यम् न पुंसः अस्ति अज-वेग-निष्कृतम् न हि द्वितीयः गुण-सङ्ग-वर्जितः ।
TRANSLITERATION
dharmaḥ kvacid tatra na bhūta-sauhṛdam tyāgaḥ kvacid tatra na mukti-kāraṇam . vīryam na puṃsaḥ asti aja-vega-niṣkṛtam na hi dvitīyaḥ guṇa-saṅga-varjitaḥ .
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्२३ ।
PADACHEDA
क्वचिद् चिर-आयुः न हि शील-मङ्गलम् क्वचिद् तत् अपि अस्ति न वेद्यम् आयुषः । यत्र उभयम् कुत्र च सः अपि अमङ्गलः सु मङ्गलः कः च न काङ्क्षते हि माम् ।
TRANSLITERATION
kvacid cira-āyuḥ na hi śīla-maṅgalam kvacid tat api asti na vedyam āyuṣaḥ . yatra ubhayam kutra ca saḥ api amaṅgalaḥ su maṅgalaḥ kaḥ ca na kāṅkṣate hi mām .