Bhagavata Purana

Adhyaya - 8

The Lord's Manifestations as Mohini (The Enchantress)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् १ ।
pīte gare vṛṣāṅkeṇa prītāste'maradānavāḥ | mamanthustarasā sindhuṃ havirdhānī tato'bhavat 1 |

Adhyaya:    8

Shloka :    1

तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः । यज्ञस्य देवयानस्य मेध्याय हविषे नृप २ ।
tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ | yajñasya devayānasya medhyāya haviṣe nṛpa 2 |

Adhyaya:    8

Shloka :    2

तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्र पाण्डुरः । तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ३ ।
tata uccaiḥśravā nāma hayo'bhūccandra pāṇḍuraḥ | tasminbaliḥ spṛhāṃ cakre nendra īśvaraśikṣayā 3 |

Adhyaya:    8

Shloka :    3

तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रे र्हरन्भगवतो महिम् ४ ।
tata airāvato nāma vāraṇendro vinirgataḥ | dantaiścaturbhiḥ śvetādre rharanbhagavato mahim 4 |

Adhyaya:    8

Shloka :    4

ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः । अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ५ ।
airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ | abhramuprabhṛtayo'ṣṭau ca kariṇyastvabhavannṛpa 5 |

Adhyaya:    8

Shloka :    5

कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः ६ ।
kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ | tasminmaṇau spṛhāṃ cakre vakṣo'laṅkaraṇe hariḥ 6 |

Adhyaya:    8

Shloka :    6

ततोऽभवत्पारिजातः सुरलोकविभूषणम् । पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ७ ।
tato'bhavatpārijātaḥ suralokavibhūṣaṇam | pūrayatyarthino yo'rthaiḥ śaśvadbhuvi yathā bhavān 7 |

Adhyaya:    8

Shloka :    7

ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः । रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ८ ।
tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ | ramaṇyaḥ svargiṇāṃ valgu gatilīlāvalokanaiḥ 8 |

Adhyaya:    8

Shloka :    8

ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ९ ।
tataścāvirabhūtsākṣācchrī ramā bhagavatparā | rañjayantī diśaḥ kāntyā vidyutsaudāmanī yathā 9 |

Adhyaya:    8

Shloka :    9

तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः । रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः १० ।
tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ | rūpaudāryavayovarṇa mahimākṣiptacetasaḥ 10 |

Adhyaya:    8

Shloka :    10

तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् । मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ११ ।
tasyā āsanamāninye mahendro mahadadbhutam | mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci 11 |

Adhyaya:    8

Shloka :    11

आभिषेचनिका भूमिराहरत्सकलौषधीः । गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ १२ ।
ābhiṣecanikā bhūmirāharatsakalauṣadhīḥ | gāvaḥ pañca pavitrāṇi vasanto madhumādhavau 12 |

Adhyaya:    8

Shloka :    12

ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि । जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः १३ ।
ṛṣayaḥ kalpayāṃ cakrurābhiṣekaṃ yathāvidhi | jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ 13 |

Adhyaya:    8

Shloka :    13

मेघा मृदङ्गपणव मुरजानकगोमुखान् । व्यनादयन्शङ्खवेणु वीणास्तुमुलनिःस्वनान् १४ ।
meghā mṛdaṅgapaṇava murajānakagomukhān | vyanādayanśaṅkhaveṇu vīṇāstumulaniḥsvanān 14 |

Adhyaya:    8

Shloka :    14

ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् । दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः १५ ।
tato'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm | digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ 15 |

Adhyaya:    8

Shloka :    15

समुद्रः पीतकौशेय वाससी समुपाहरत् । वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् १६ ।
samudraḥ pītakauśeya vāsasī samupāharat | varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām 16 |

Adhyaya:    8

Shloka :    16

भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारं सरस्वती पद्ममजो नागाश्च कुण्डले १७ ।
bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ | hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale 17 |

Adhyaya:    8

Shloka :    17

ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना । चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् १८ ।
tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā | cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam 18 |

Adhyaya:    8

Shloka :    18

स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् । ततस्ततो नूपुरवल्गु शिञ्जितैर्विसर्पती हेमलतेव सा बभौ १९ ।
stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam | tatastato nūpuravalgu śiñjitairvisarpatī hemalateva sā babhau 19 |

Adhyaya:    8

Shloka :    19

विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत २० ।
vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam | gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata 20 |

Adhyaya:    8

Shloka :    20

नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः २१ ।
nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacittacca na saṅgavarjitam | kaścinmahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ 21 |

Adhyaya:    8

Shloka :    21

धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः २२ ।
dharmaḥ kvacittatra na bhūtasauhṛdaṃ tyāgaḥ kvacittatra na muktikāraṇam | vīryaṃ na puṃso'styajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ 22 |

Adhyaya:    8

Shloka :    22

क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्२३ ।
kvaciccirāyurna hi śīlamaṅgalaṃ kvacittadapyasti na vedyamāyuṣaḥ | yatrobhayaṃ kutra ca so'pyamaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām23 |

Adhyaya:    8

Shloka :    23

एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् २४ ।
evaṃ vimṛśyāvyabhicārisadguṇairvaraṃ nijaikāśrayatayāguṇāśrayam | vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam 24 |

Adhyaya:    8

Shloka :    24

तस्यांसदेश उतीं नवकञ्जमालां । माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । तस्थौ निधाय निकटे तदुरः स्वधाम । सव्रीडहासविकसन्नयनेन याता २५ ।
tasyāṃsadeśa utīṃ navakañjamālāṃ | mādyanmadhuvratavarūthagiropaghuṣṭām | tasthau nidhāya nikaṭe taduraḥ svadhāma | savrīḍahāsavikasannayanena yātā 25 |

Adhyaya:    8

Shloka :    25

तस्याः श्रियस्त्रिजगतो जनको जनन्या । वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन । यत्र स्थितैधयत साधिपतींस्त्रिलोकान् २६ ।
tasyāḥ śriyastrijagato janako jananyā | vakṣo nivāsamakarotparamaṃ vibhūteḥ | śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena | yatra sthitaidhayata sādhipatīṃstrilokān 26 |

Adhyaya:    8

Shloka :    26

शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः । देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् २७ ।
śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ | devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt 27 |

Adhyaya:    8

Shloka :    27

ब्रह्मरुद्रा ङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः २८ ।
brahmarudrā ṅgiromukhyāḥ sarve viśvasṛjo vibhum | īḍire'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ 28 |

Adhyaya:    8

Shloka :    28

श्रियावलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् २९ ।
śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ | śīlādiguṇasampannā lebhire nirvṛtiṃ parām 29 |

Adhyaya:    8

Shloka :    29

निःसत्त्वा लोलुपा राजन्निरुद्योगा गतत्रपाः । यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ३० ।
niḥsattvā lolupā rājannirudyogā gatatrapāḥ | yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ 30 |

Adhyaya:    8

Shloka :    30

अथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमतेन ते ३१ ।
athāsīdvāruṇī devī kanyā kamalalocanā | asurā jagṛhustāṃ vai hareranumatena te 31 |

Adhyaya:    8

Shloka :    31

अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः । उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ३२ ।
athodadhermathyamānātkāśyapairamṛtārthibhiḥ | udatiṣṭhanmahārāja puruṣaḥ paramādbhutaḥ 32 |

Adhyaya:    8

Shloka :    32

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ३३ ।
dīrghapīvaradordaṇḍaḥ kambugrīvo'ruṇekṣaṇaḥ | śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ 33 |

Adhyaya:    8

Shloka :    33

पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ३४ ।
pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ | snigdhakuñcitakeśānta subhagaḥ siṃhavikramaḥ 34 |

Adhyaya:    8

Shloka :    34

अमृतापूर्णकलसं बिभ्रद्वलयभूषितः । स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ३५ ।
amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ | sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ 35 |

Adhyaya:    8

Shloka :    35

धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् । तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ३६ ।
dhanvantaririti khyāta āyurvedadṛgijyabhāk | tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam 36 |

Adhyaya:    8

Shloka :    36

लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् । नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ३७ ।
lipsantaḥ sarvavastūni kalasaṃ tarasāharan | nīyamāne'suraistasminkalase'mṛtabhājane 37 |

Adhyaya:    8

Shloka :    37

विषण्णमनसो देवा हरिं शरणमाययुः । इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् । मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ३८ ।
viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ | iti taddainyamālokya bhagavānbhṛtyakāmakṛt | mā khidyata mitho'rthaṃ vaḥ sādhayiṣye svamāyayā 38 |

Adhyaya:    8

Shloka :    38

मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् । अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ३९ ।
mithaḥ kalirabhūtteṣāṃ tadarthe tarṣacetasām | ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho 39 |

Adhyaya:    8

Shloka :    39

देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः । सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ४० ।
devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ | satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ 40 |

Adhyaya:    8

Shloka :    40

इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः । दुर्बलाः प्रबलान्राजन्गृहीतकलसान्मुहुः ४१ ।
iti svānpratyaṣedhanvai daiteyā jātamatsarāḥ | durbalāḥ prabalānrājangṛhītakalasānmuhuḥ 41 |

Adhyaya:    8

Shloka :    41

एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः । योषिद्रू पमनिर्देश्यं दधारपरमाद्भुतम् ४२ ।
etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ | yoṣidrū pamanirdeśyaṃ dadhāraparamādbhutam 42 |

Adhyaya:    8

Shloka :    42

प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ४३ ।
prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram | samānakarṇābharaṇaṃ sukapolonnasānanam 43 |

Adhyaya:    8

Shloka :    43

नवयौवननिर्वृत्त स्तनभारकृशोदरम् । मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ४४ ।
navayauvananirvṛtta stanabhārakṛśodaram | mukhāmodānuraktāli jhaṅkārodvignalocanam 44 |

Adhyaya:    8

Shloka :    44

बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ४५ ।
bibhratsukeśabhāreṇa mālāmutphullamallikām | sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam 45 |

Adhyaya:    8

Shloka :    45

विरजाम्बरसंवीत नितम्बद्वीपशोभया । काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ४६ ।
virajāmbarasaṃvīta nitambadvīpaśobhayā | kāñcyā pravilasadvalgu calaccaraṇanūpuram 46 |

Adhyaya:    8

Shloka :    46

सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः । दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः ४७ ।
savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ | daityayūthapacetaḥsu kāmamuddīpayanmuhuḥ 47 |

Adhyaya:    8

Shloka :    47

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe bhagavanmāyopalambhanaṃ nāmāṣṭamo'dhyāyaḥ |

Adhyaya:    8

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In