| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् १ ।
pīte gare vṛṣāṅkeṇa prītāste'maradānavāḥ . mamanthustarasā sindhuṃ havirdhānī tato'bhavat 1 .
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः । यज्ञस्य देवयानस्य मेध्याय हविषे नृप २ ।
tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ . yajñasya devayānasya medhyāya haviṣe nṛpa 2 .
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्र पाण्डुरः । तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ३ ।
tata uccaiḥśravā nāma hayo'bhūccandra pāṇḍuraḥ . tasminbaliḥ spṛhāṃ cakre nendra īśvaraśikṣayā 3 .
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रे र्हरन्भगवतो महिम् ४ ।
tata airāvato nāma vāraṇendro vinirgataḥ . dantaiścaturbhiḥ śvetādre rharanbhagavato mahim 4 .
ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः । अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ५ ।
airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ . abhramuprabhṛtayo'ṣṭau ca kariṇyastvabhavannṛpa 5 .
कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः ६ ।
kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ . tasminmaṇau spṛhāṃ cakre vakṣo'laṅkaraṇe hariḥ 6 .
ततोऽभवत्पारिजातः सुरलोकविभूषणम् । पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ७ ।
tato'bhavatpārijātaḥ suralokavibhūṣaṇam . pūrayatyarthino yo'rthaiḥ śaśvadbhuvi yathā bhavān 7 .
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः । रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ८ ।
tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ . ramaṇyaḥ svargiṇāṃ valgu gatilīlāvalokanaiḥ 8 .
ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ९ ।
tataścāvirabhūtsākṣācchrī ramā bhagavatparā . rañjayantī diśaḥ kāntyā vidyutsaudāmanī yathā 9 .
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः । रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः १० ।
tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ . rūpaudāryavayovarṇa mahimākṣiptacetasaḥ 10 .
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् । मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ११ ।
tasyā āsanamāninye mahendro mahadadbhutam . mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci 11 .
आभिषेचनिका भूमिराहरत्सकलौषधीः । गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ १२ ।
ābhiṣecanikā bhūmirāharatsakalauṣadhīḥ . gāvaḥ pañca pavitrāṇi vasanto madhumādhavau 12 .
ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि । जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः १३ ।
ṛṣayaḥ kalpayāṃ cakrurābhiṣekaṃ yathāvidhi . jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ 13 .
मेघा मृदङ्गपणव मुरजानकगोमुखान् । व्यनादयन्शङ्खवेणु वीणास्तुमुलनिःस्वनान् १४ ।
meghā mṛdaṅgapaṇava murajānakagomukhān . vyanādayanśaṅkhaveṇu vīṇāstumulaniḥsvanān 14 .
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् । दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः १५ ।
tato'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm . digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ 15 .
समुद्रः पीतकौशेय वाससी समुपाहरत् । वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् १६ ।
samudraḥ pītakauśeya vāsasī samupāharat . varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām 16 .
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारं सरस्वती पद्ममजो नागाश्च कुण्डले १७ ।
bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ . hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale 17 .
ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना । चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् १८ ।
tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā . cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam 18 .
स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् । ततस्ततो नूपुरवल्गु शिञ्जितैर्विसर्पती हेमलतेव सा बभौ १९ ।
stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam . tatastato nūpuravalgu śiñjitairvisarpatī hemalateva sā babhau 19 .
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत २० ।
vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam . gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata 20 .
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः २१ ।
nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacittacca na saṅgavarjitam . kaścinmahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ 21 .
धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः २२ ।
dharmaḥ kvacittatra na bhūtasauhṛdaṃ tyāgaḥ kvacittatra na muktikāraṇam . vīryaṃ na puṃso'styajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ 22 .
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्२३ ।
kvaciccirāyurna hi śīlamaṅgalaṃ kvacittadapyasti na vedyamāyuṣaḥ . yatrobhayaṃ kutra ca so'pyamaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām23 .
एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् २४ ।
evaṃ vimṛśyāvyabhicārisadguṇairvaraṃ nijaikāśrayatayāguṇāśrayam . vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam 24 .
तस्यांसदेश उतीं नवकञ्जमालां । माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । तस्थौ निधाय निकटे तदुरः स्वधाम । सव्रीडहासविकसन्नयनेन याता २५ ।
tasyāṃsadeśa utīṃ navakañjamālāṃ . mādyanmadhuvratavarūthagiropaghuṣṭām . tasthau nidhāya nikaṭe taduraḥ svadhāma . savrīḍahāsavikasannayanena yātā 25 .
तस्याः श्रियस्त्रिजगतो जनको जनन्या । वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन । यत्र स्थितैधयत साधिपतींस्त्रिलोकान् २६ ।
tasyāḥ śriyastrijagato janako jananyā . vakṣo nivāsamakarotparamaṃ vibhūteḥ . śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena . yatra sthitaidhayata sādhipatīṃstrilokān 26 .
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः । देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् २७ ।
śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ . devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt 27 .
ब्रह्मरुद्रा ङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः २८ ।
brahmarudrā ṅgiromukhyāḥ sarve viśvasṛjo vibhum . īḍire'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ 28 .
श्रियावलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् २९ ।
śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ . śīlādiguṇasampannā lebhire nirvṛtiṃ parām 29 .
निःसत्त्वा लोलुपा राजन्निरुद्योगा गतत्रपाः । यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ३० ।
niḥsattvā lolupā rājannirudyogā gatatrapāḥ . yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ 30 .
अथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमतेन ते ३१ ।
athāsīdvāruṇī devī kanyā kamalalocanā . asurā jagṛhustāṃ vai hareranumatena te 31 .
अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः । उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ३२ ।
athodadhermathyamānātkāśyapairamṛtārthibhiḥ . udatiṣṭhanmahārāja puruṣaḥ paramādbhutaḥ 32 .
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ३३ ।
dīrghapīvaradordaṇḍaḥ kambugrīvo'ruṇekṣaṇaḥ . śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ 33 .
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ३४ ।
pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ . snigdhakuñcitakeśānta subhagaḥ siṃhavikramaḥ 34 .
अमृतापूर्णकलसं बिभ्रद्वलयभूषितः । स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ३५ ।
amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ . sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ 35 .
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् । तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ३६ ।
dhanvantaririti khyāta āyurvedadṛgijyabhāk . tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam 36 .
लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् । नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ३७ ।
lipsantaḥ sarvavastūni kalasaṃ tarasāharan . nīyamāne'suraistasminkalase'mṛtabhājane 37 .
विषण्णमनसो देवा हरिं शरणमाययुः । इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् । मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ३८ ।
viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ . iti taddainyamālokya bhagavānbhṛtyakāmakṛt . mā khidyata mitho'rthaṃ vaḥ sādhayiṣye svamāyayā 38 .
मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् । अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ३९ ।
mithaḥ kalirabhūtteṣāṃ tadarthe tarṣacetasām . ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho 39 .
देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः । सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ४० ।
devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ . satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ 40 .
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः । दुर्बलाः प्रबलान्राजन्गृहीतकलसान्मुहुः ४१ ।
iti svānpratyaṣedhanvai daiteyā jātamatsarāḥ . durbalāḥ prabalānrājangṛhītakalasānmuhuḥ 41 .
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः । योषिद्रू पमनिर्देश्यं दधारपरमाद्भुतम् ४२ ।
etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ . yoṣidrū pamanirdeśyaṃ dadhāraparamādbhutam 42 .
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ४३ ।
prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram . samānakarṇābharaṇaṃ sukapolonnasānanam 43 .
नवयौवननिर्वृत्त स्तनभारकृशोदरम् । मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ४४ ।
navayauvananirvṛtta stanabhārakṛśodaram . mukhāmodānuraktāli jhaṅkārodvignalocanam 44 .
बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ४५ ।
bibhratsukeśabhāreṇa mālāmutphullamallikām . sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam 45 .
विरजाम्बरसंवीत नितम्बद्वीपशोभया । काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ४६ ।
virajāmbarasaṃvīta nitambadvīpaśobhayā . kāñcyā pravilasadvalgu calaccaraṇanūpuram 46 .
सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः । दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः ४७ ।
savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ . daityayūthapacetaḥsu kāmamuddīpayanmuhuḥ 47 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmaṣṭamaskandhe bhagavanmāyopalambhanaṃ nāmāṣṭamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In