| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १ ॥
te'nyonyato'surāḥ pātraṃ harantastyaktasauhṛdāḥ . kṣipanto dasyudharmāṇa āyāntīṃ dadṛśuḥ striyam .. 1 ..
अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २ ॥
aho rūpamaho dhāma aho asyā navaṃ vayaḥ . iti te tāṃ abhidrutya papracchurjātahṛcchayāḥ .. 2 ..
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ ३ ॥
kā tvaṃ kañjapalāśākṣi kuto vā kiṃ cikīrṣasi . kasyāsi vada vāmoru mathnatīva manāṃsi naḥ .. 3 ..
न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४ ॥
na vayaṃ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ . nāspṛṣṭapūrvāṃ jānīmo lokeśaiśca kuto nṛbhiḥ .. 4 ..
नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥
nūnaṃ tvaṃ vidhinā subhrūḥ preṣitāsi śarīriṇām . sarvendriyamanaḥprītiṃ vidhātuṃ saghṛṇena kim .. 5 ..
सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥
sā tvaṃ naḥ spardhamānānāṃ ekavastuni mānini . jñātīnāṃ baddhavairāṇāṃ śaṃ vidhatsva sumadhyame .. 6 ..
वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥
vayaṃ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ . vibhajasva yathānyāyaṃ naiva bhedo yathā bhavet .. 7 ..
इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः । प्रहस्य रुचिरापाङ्गैः निरीक्षन् इदमब्रवीत् ॥ ८ ॥
iti upāmaṃtrito daityaiḥ māyāyoṣid vapurhariḥ . prahasya rucirāpāṅgaiḥ nirīkṣan idamabravīt .. 8 ..
श्रीभगवानुवाच -
कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥
kathaṃ kaśyapadāyādāḥ puṃścalyāṃ mayi saṃgatāḥ . viśvāsaṃ paṇḍito jātu kāminīṣu na yāti hi .. 9 ..
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १० ॥
sālāvṛkāṇāṃ strīṇāṃ ca svairiṇīnāṃ suradviṣaḥ . sakhyānyāhuranityāni nūtnaṃ nūtnaṃ vicinvatām .. 10 ..
श्रीशुक उवाच -
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥
iti te kṣvelitaistasyā āśvastamanaso'surāḥ . jahasurbhāvagambhīraṃ daduścāmṛtabhājanam .. 11 ..
ततो गृहीत्वामृतभाजनं हरिः बभाष ईषत् स्मितशोभया गिरा । यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥
tato gṛhītvāmṛtabhājanaṃ hariḥ babhāṣa īṣat smitaśobhayā girā . yadyabhyupetaṃ kva ca sādhvasādhu vā kṛtaṃ mayā vo vibhaje sudhāmimām .. 12 ..
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः । अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत ॥ १३ ॥
ityabhivyāhṛtaṃ tasyā ākarṇyāsurapuṃgavāḥ . apramāṇavidastasyāḥ tat tathetyanvamaṃsata .. 13 ..
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४ ॥
athopoṣya kṛtasnānā hutvā ca haviṣānalam . dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ .. 14 ..
यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः ॥ १५ ॥
yathopajoṣaṃ vāsāṃsi paridhāyāhatāni te . kuśeṣu prāviśansarve prāg agreṣvabhibhūṣitāḥ .. 15 ..
प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६ ॥
prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca . dhūpāmoditaśālāyāṃ juṣṭāyāṃ mālyadīpakaiḥ .. 16 ..
तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥
tasyāṃ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī . sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa .. 17 ..
तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलित स्तनपट्टिकान्ताम् ॥ १८ ॥
tāṃ śrīsakhīṃ kanakakuṇḍalacārukarṇa nāsākapolavadanāṃ paradevatākhyām . saṃvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalita stanapaṭṭikāntām .. 18 ..
(अनुष्टुप्)
असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९ ॥
asurāṇāṃ sudhādānaṃ sarpāṇāmiva durnayam . matvā jātinṛśaṃsānāṃ na tāṃ vyabhajadacyutaḥ .. 19 ..
कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः । तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥
kalpayitvā pṛthak paṃktīḥ ubhayeṣāṃ jagatpatiḥ . tāṃścopaveśayāmāsa sveṣu sveṣu ca paṃktiṣu .. 20 ..
दैत्यान् गृहीतकलसो वञ्चयन् उपसञ्चरैः । दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥
daityān gṛhītakalaso vañcayan upasañcaraiḥ . dūrasthān pāyayāmāsa jarāmṛtyuharāṃ sudhām .. 21 ..
ते पालयन्तः समयं असुराः स्वकृतं नृप । तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२ ॥
te pālayantaḥ samayaṃ asurāḥ svakṛtaṃ nṛpa . tūṣṇīmāsankṛtasnehāḥ strīvivādajugupsayā .. 22 ..
तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३ ॥
tasyāṃ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ . bahumānena cābaddhā nocuḥ kiñcana vipriyam .. 23 ..
देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥
devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi . praviṣṭaḥ somamapibat candrārkābhyāṃ ca sūcitaḥ .. 24 ..
चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥
cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ . haristasya kabandhastu sudhayāplāvito'patat .. 25 ..
शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् । यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः ॥ २६ ॥
śirastvamaratāṃ nītaṃ ajo grahamacīkḷpat . yastu parvaṇi candrārkau abhidhāvati vairadhīḥ .. 26 ..
पीतप्रायेऽमृते देवैः भगवान् लोकभावनः । पश्यतां असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७ ॥
pītaprāye'mṛte devaiḥ bhagavān lokabhāvanaḥ . paśyatāṃ asurendrāṇāṃ svaṃ rūpaṃ jagṛhe hariḥ .. 27 ..
एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकल्पाः । तत्रामृतं सुरगणाः फलमञ्जसापुः यत्पादपंकजरजःश्रयणान्न दैत्याः ॥ २८ ॥
evaṃ surāsuragaṇāḥ samadeśakāla hetvarthakarmamatayo'pi phale vikalpāḥ . tatrāmṛtaṃ suragaṇāḥ phalamañjasāpuḥ yatpādapaṃkajarajaḥśrayaṇānna daityāḥ .. 28 ..
यद् युज्यतेऽसुवसुकर्ममनोवचोभिः देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । तैरेव सद्भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ २९ ॥
yad yujyate'suvasukarmamanovacobhiḥ dehātmajādiṣu nṛbhistadasatpṛthaktvāt . taireva sadbhavati yat kriyate'pṛthaktvāt sarvasya tadbhavati mūlaniṣecanaṃ yat .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe amṛtamathane navamo'dhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In