Bhagavata Purana

Adhyaya - 1

The Progeny of Svayambhuva Manu's Daughters

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच -
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
manostu śatarūpāyāṃ tisraḥ kanyāśca jajñire | ākūtirdevahūtiśca prasūtiriti viśrutāḥ || 1 ||

Adhyaya:    1

Shloka :    1

आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥
ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ | putrikādharmamāśritya śatarūpānumoditaḥ || 2 ||

Adhyaya:    1

Shloka :    2

प्रजापतिः स भगवान् रुचिस्तस्यां अजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥
prajāpatiḥ sa bhagavān rucistasyāṃ ajījanat | mithunaṃ brahmavarcasvī parameṇa samādhinā || 3 ||

Adhyaya:    1

Shloka :    3

यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेः अंशभूतानपायिनी ॥ ४ ॥
yastayoḥ puruṣaḥ sākṣāt viṣṇuryajñasvarūpadhṛk | yā strī sā dakṣiṇā bhūteḥ aṃśabhūtānapāyinī || 4 ||

Adhyaya:    1

Shloka :    4

आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥
āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam | svāyambhuvo mudā yukto rucirjagrāha dakṣiṇām || 5 ||

Adhyaya:    1

Shloka :    5

तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽ जनयद् द्वादशात्मजान् ॥ ॥ ६ ॥
tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ | tuṣṭāyāṃ toṣamāpanno' janayad dvādaśātmajān || || 6 ||

Adhyaya:    1

Shloka :    6

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७ ॥
toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ | idhmaḥ kavirvibhuḥ svahnaḥ sudevo rocano dviṣaṭ || 7 ||

Adhyaya:    1

Shloka :    7

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥
tuṣitā nāma te devā āsan svāyambhuvāntare | marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ || 8 ||

Adhyaya:    1

Shloka :    8

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणां अनुवृत्तं तदन्तरम् ॥ ९ ॥
priyavratottānapādau manuputrau mahaujasau | tatputrapautranaptṝṇāṃ anuvṛttaṃ tadantaram || 9 ||

Adhyaya:    1

Shloka :    9

देवहूतिमदात् तात कर्दमायात्मजां मनुः । तत्संबन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥
devahūtimadāt tāta kardamāyātmajāṃ manuḥ | tatsaṃbandhi śrutaprāyaṃ bhavatā gadato mama || 10 ||

Adhyaya:    1

Shloka :    10

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः । प्रायच्छद्यत्कृतः सर्गः त्रिलोक्यां विततो महान् ॥ ११ ॥
dakṣāya brahmaputrāya prasūtiṃ bhagavānmanuḥ | prāyacchadyatkṛtaḥ sargaḥ trilokyāṃ vitato mahān || 11 ||

Adhyaya:    1

Shloka :    11

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्‍नयः । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥
yāḥ kardamasutāḥ proktā nava brahmarṣipat‍nayaḥ | tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me || 12 ||

Adhyaya:    1

Shloka :    12

पत्‍नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोः आपूरितं जगत् ॥ १३ ॥
pat‍nī marīcestu kalā suṣuve kardamātmajā | kaśyapaṃ pūrṇimānaṃ ca yayoḥ āpūritaṃ jagat || 13 ||

Adhyaya:    1

Shloka :    13

पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥ १४ ॥
pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa | devakulyāṃ hareḥ pāda śaucādyābhūtsariddivaḥ || 14 ||

Adhyaya:    1

Shloka :    14

अत्रेः पत्‍न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमं आत्मेशब्रह्मसम्भवान् ॥ १५ ॥
atreḥ pat‍nyanasūyā trīn jajñe suyaśasaḥ sutān | dattaṃ durvāsasaṃ somaṃ ātmeśabrahmasambhavān || 15 ||

Adhyaya:    1

Shloka :    15

विदुर उवाच -
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः । किञ्चित् चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥
atrergṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ | kiñcit cikīrṣavo jātā etadākhyāhi me guro || 16 ||

Adhyaya:    1

Shloka :    16

मैत्रेय उवाच -
ब्रह्मणा चोदितः सृष्टौ अत्रिर्ब्रह्मविदां वरः । सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥
brahmaṇā coditaḥ sṛṣṭau atrirbrahmavidāṃ varaḥ | saha pat‍nyā yayāvṛkṣaṃ kulādriṃ tapasi sthitaḥ || 17 ||

Adhyaya:    1

Shloka :    17

तस्मिन् प्रसूनस्तबक पलाशाशोककानने । वार्भिः स्रवद्‌भिरुद्‍घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥
tasmin prasūnastabaka palāśāśokakānane | vārbhiḥ sravad‌bhirud‍ghuṣṭe nirvindhyāyāḥ samantataḥ || 18 ||

Adhyaya:    1

Shloka :    18

प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठत् एकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥
prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ | atiṣṭhat ekapādena nirdvandvo'nilabhojanaḥ || 19 ||

Adhyaya:    1

Shloka :    19

शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजां आत्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
śaraṇaṃ taṃ prapadye'haṃ ya eva jagadīśvaraḥ | prajāṃ ātmasamāṃ mahyaṃ prayacchatviti cintayan || 20 ||

Adhyaya:    1

Shloka :    20

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā | nirgatena munermūrdhnaḥ samīkṣya prabhavastrayaḥ || 21 ||

Adhyaya:    1

Shloka :    21

अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः । वितायमानयशसः तदा आश्रमपदं ययुः ॥ २२ ॥
apsaromunigandharva siddhavidyādharoragaiḥ | vitāyamānayaśasaḥ tadā āśramapadaṃ yayuḥ || 22 ||

Adhyaya:    1

Shloka :    22

तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः । उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥
tatprādurbhāvasaṃyoga vidyotitamanā muniḥ | uttiṣṭhannekapādena dadarśa vibudharṣabhān || 23 ||

Adhyaya:    1

Shloka :    23

प्रणम्य दण्डवद्‍भूमौ उपतस्थेऽर्हणाञ्जलिः । वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥
praṇamya daṇḍavad‍bhūmau upatasthe'rhaṇāñjaliḥ | vṛṣahaṃsasuparṇasthān svaiḥ svaiścihnaiśca cihnitān || 24 ||

Adhyaya:    1

Shloka :    24

कृपावलोकेन हसद् वदनेनोपलम्भितान् । तद् रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥
kṛpāvalokena hasad vadanenopalambhitān | tad rociṣā pratihate nimīlya munirakṣiṇī || 25 ||

Adhyaya:    1

Shloka :    25

चेतस्तत्प्रवणं युञ्जन् अस्तावीत्संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥
cetastatpravaṇaṃ yuñjan astāvītsaṃhatāñjaliḥ | ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ || 26 ||

Adhyaya:    1

Shloka :    26

अत्रिरुवाच -
विश्वोद्‍भवस्थितिलयेषु विभज्यमानैः मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः तेभ्यः क एव भवतां मे इहोपहूतः ॥ २७ ॥
viśvod‍bhavasthitilayeṣu vibhajyamānaiḥ māyāguṇairanuyugaṃ vigṛhītadehāḥ | te brahmaviṣṇugiriśāḥ praṇato'smyahaṃ vaḥ tebhyaḥ ka eva bhavatāṃ me ihopahūtaḥ || 27 ||

Adhyaya:    1

Shloka :    27

एको मयेह भगवान् विविधप्रधानैः चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद् ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥
eko mayeha bhagavān vividhapradhānaiḥ cittīkṛtaḥ prajananāya kathaṃ nu yūyam | atrāgatāstanubhṛtāṃ manaso'pi dūrād brūta prasīdata mahāniha vismayo me || 28 ||

Adhyaya:    1

Shloka :    28

मैत्रेय उवाच - (अनुष्टुप्)
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तं ऋषिं प्रभो ॥ २९ ॥
iti tasya vacaḥ śrutvā trayaste vibudharṣabhāḥ | pratyāhuḥ ślakṣṇayā vācā prahasya taṃ ṛṣiṃ prabho || 29 ||

Adhyaya:    1

Shloka :    29

देवा ऊचुः -
यथा कृतस्ते सङ्‌कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्‌कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥
yathā kṛtaste saṅ‌kalpo bhāvyaṃ tenaiva nānyathā | satsaṅ‌kalpasya te brahman yadvai dhyāyati te vayam || 30 ||

Adhyaya:    1

Shloka :    30

अथास्मद् अंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्‌ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥
athāsmad aṃśabhūtāste ātmajā lokaviśrutāḥ | bhavitāro'ṅ‌ga bhadraṃ te visrapsyanti ca te yaśaḥ || 31 ||

Adhyaya:    1

Shloka :    31

एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥
evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ | sabhājitāstayoḥ samyag dampatyormiṣatostataḥ || 32 ||

Adhyaya:    1

Shloka :    32

सोमोऽभूद्‍ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासाः शंकरस्यांशो निबोधाङ्‌गिरसः प्रजाः ॥ ३३ ॥
somo'bhūd‍brahmaṇoṃ'śena datto viṣṇostu yogavit | durvāsāḥ śaṃkarasyāṃśo nibodhāṅ‌girasaḥ prajāḥ || 33 ||

Adhyaya:    1

Shloka :    33

श्रद्धा त्वङ्‌गिरसः पत्‍नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥
śraddhā tvaṅ‌girasaḥ pat‍nī catasro'sūta kanyakāḥ | sinīvālī kuhū rākā caturthyanumatistathā || 34 ||

Adhyaya:    1

Shloka :    34

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे । उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥
tatputrāvaparāvāstāṃ khyātau svārociṣe'ntare | utathyo bhagavān sākṣāt brahmiṣṭhaśca bṛhaspatiḥ || 35 ||

Adhyaya:    1

Shloka :    35

पुलस्त्योऽजनयत्पत्‍न्यां अगस्त्यं च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निः विश्रवाश्च महातपाः ॥ ३६ ॥
pulastyo'janayatpat‍nyāṃ agastyaṃ ca havirbhuvi | so'nyajanmani dahrāgniḥ viśravāśca mahātapāḥ || 36 ||

Adhyaya:    1

Shloka :    36

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः । रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥
tasya yakṣapatirdevaḥ kuberastviḍaviḍāsutaḥ | rāvaṇaḥ kumbhakarṇaśca tathānyasyāṃ vibhīṣaṇaḥ || 37 ||

Adhyaya:    1

Shloka :    37

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥
pulahasya gatirbhāryā trīnasūta satī sutān | karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahāmate || 38 ||

Adhyaya:    1

Shloka :    38

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत । ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥
kratorapi kriyā bhāryā vālakhilyānasūyata | ṛṣīnṣaṣṭisahasrāṇi jvalato brahmatejasā || 39 ||

Adhyaya:    1

Shloka :    39

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप । चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥
ūrjāyāṃ jajñire putrā vasiṣṭhasya paraṃtapa | citraketupradhānāste sapta brahmarṣayo'malāḥ || 40 ||

Adhyaya:    1

Shloka :    40

चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥
citraketuḥ surociśca virajā mitra eva ca | ulbaṇo vasubhṛdyāno dyumān śaktyādayo'pare || 41 ||

Adhyaya:    1

Shloka :    41

चित्तिस्त्वथर्वणः पत्‍नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥
cittistvatharvaṇaḥ pat‍nī lebhe putraṃ dhṛtavratam | dadhyañcamaśvaśirasaṃ bhṛgorvaṃśaṃ nibodha me || 42 ||

Adhyaya:    1

Shloka :    42

भृगुः ख्यात्यां महाभागः पत्‍न्यां पुत्रानजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥
bhṛguḥ khyātyāṃ mahābhāgaḥ pat‍nyāṃ putrānajījanat | dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām || 43 ||

Adhyaya:    1

Shloka :    43

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४ ॥
āyatiṃ niyatiṃ caiva sute merustayoradāt | tābhyāṃ tayorabhavatāṃ mṛkaṇḍaḥ prāṇa eva ca || 44 ||

Adhyaya:    1

Shloka :    44

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥
mārkaṇḍeyo mṛkaṇḍasya prāṇādvedaśirā muniḥ | kaviśca bhārgavo yasya bhagavānuśanā sutaḥ || 45 ||

Adhyaya:    1

Shloka :    45

ते एते मुनयः क्षत्तः लोकान् सर्गैरभावयन् । एष कर्दमदौहित्र सन्तानः कथितस्तव । श्रृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६ ॥
te ete munayaḥ kṣattaḥ lokān sargairabhāvayan | eṣa kardamadauhitra santānaḥ kathitastava | śrṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ || 46 ||

Adhyaya:    1

Shloka :    46

प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥
prasūtiṃ mānavīṃ dakṣa upayeme hyajātmajaḥ | tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ || 47 ||

Adhyaya:    1

Shloka :    47

त्रयोदशादाद्धर्माय तथैकामग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८ ॥
trayodaśādāddharmāya tathaikāmagnaye vibhuḥ | pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavacchide || 48 ||

Adhyaya:    1

Shloka :    48

श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्‍नयः ॥ ४९ ॥
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyonnatiḥ | buddhirmedhā titikṣā hrīḥ mūrtirdharmasya pat‍nayaḥ || 49 ||

Adhyaya:    1

Shloka :    49

श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥
śraddhāsūta śubhaṃ maitrī prasādaṃ abhayaṃ dayā | śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭiḥ asūyata || 50 ||

Adhyaya:    1

Shloka :    50

योगं क्रियोन्नतिर्दर्पं अर्थं बुद्धिरसूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१ ॥
yogaṃ kriyonnatirdarpaṃ arthaṃ buddhirasūyata | medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam || 51 ||

Adhyaya:    1

Shloka :    51

मूर्तिः सर्वगुणोत्पत्तिः नरनारायणौ ऋषी । ययोर्जन्मन्यदो विश्वं अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३ ॥
mūrtiḥ sarvaguṇotpattiḥ naranārāyaṇau ṛṣī | yayorjanmanyado viśvaṃ abhyanandat sunirvṛtam | manāṃsi kakubho vātāḥ praseduḥ sarito'drayaḥ || 53 ||

Adhyaya:    1

Shloka :    52

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४ ॥
divyavādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ | munayastuṣṭuvustuṣṭā jagurgandharvakinnarāḥ || 54 ||

Adhyaya:    1

Shloka :    53

नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्‌गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
nṛtyanti sma striyo devya āsīt paramamaṅ‌galam | devā brahmādayaḥ sarve upatasthurabhiṣṭavaiḥ || 55 ||

Adhyaya:    1

Shloka :    54

देवा ऊचुः -
यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedamiva tatpraticakṣaṇāya | etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai || 56 ||

Adhyaya:    1

Shloka :    55

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः । दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥
so'yaṃ sthitivyatikaropaśamāya sṛṣṭān sattvena naḥ suragaṇān anumeyatattvaḥ | dṛśyādadabhrakaruṇena vilokanena yacchrīniketamamalaṃ kṣipatāravindam || 57 ||

Adhyaya:    1

Shloka :    56

(अनुष्टुप्)
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥
evaṃ suragaṇaistāta bhagavantāvabhiṣṭutau | labdhāvalokairyayatuḥ arcitau gandhamādanam || 58 ||

Adhyaya:    1

Shloka :    57

तौ इमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
tau imau vai bhagavato hareraṃśāvihāgatau | bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau || 59 ||

Adhyaya:    1

Shloka :    58

स्वाहाभिमानिनश्चाग्नेः आत्मजान् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥
svāhābhimāninaścāgneḥ ātmajān trīn ajījanat | pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam || 60 ||

Adhyaya:    1

Shloka :    59

तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च । ते एवैकोनपञ्चाशत् साकं पितृपितामहैः । ॥ ६१ ॥
tebhyo'gnayaḥ samabhavan catvāriṃśacca pañca ca | te evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ | || 61 ||

Adhyaya:    1

Shloka :    60

वैतानिके कर्मणि यत् नामभिर्ब्रह्मवादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते । ॥ ६२ ॥
vaitānike karmaṇi yat nāmabhirbrahmavādibhiḥ | āgneyya iṣṭayo yajñe nirūpyante'gnayastu te | || 62 ||

Adhyaya:    1

Shloka :    61

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयोऽनग्नयस्तेषां पत्‍नी दाक्षायणी स्वधा । ॥ ६३ ॥
agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ | sāgnayo'nagnayasteṣāṃ pat‍nī dākṣāyaṇī svadhā | || 63 ||

Adhyaya:    1

Shloka :    62

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे । ॥ ६४ ॥
tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā | ubhe te brahmavādinyau jñānavijñānapārage | || 64 ||

Adhyaya:    1

Shloka :    63

भवस्य पत्‍नी तु सती भवं देवमनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः । ॥ ६५ ॥
bhavasya pat‍nī tu satī bhavaṃ devamanuvratā | ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ | || 65 ||

Adhyaya:    1

Shloka :    64

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानं अजहाद् योगसंयुता । ॥ ६६ ॥
pitaryapratirūpe sve bhavāyānāgase ruṣā | aprauḍhaivātmanātmānaṃ ajahād yogasaṃyutā | || 66 ||

Adhyaya:    1

Shloka :    65

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe viduramaitreyasaṃvāde prathamo'dhyāyaḥ || 1 ||

Adhyaya:    1

Shloka :    66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In