| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
manostu śatarūpāyāṃ tisraḥ kanyāśca jajñire . ākūtirdevahūtiśca prasūtiriti viśrutāḥ .. 1 ..
आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥
ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ . putrikādharmamāśritya śatarūpānumoditaḥ .. 2 ..
प्रजापतिः स भगवान् रुचिस्तस्यां अजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥
prajāpatiḥ sa bhagavān rucistasyāṃ ajījanat . mithunaṃ brahmavarcasvī parameṇa samādhinā .. 3 ..
यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेः अंशभूतानपायिनी ॥ ४ ॥
yastayoḥ puruṣaḥ sākṣāt viṣṇuryajñasvarūpadhṛk . yā strī sā dakṣiṇā bhūteḥ aṃśabhūtānapāyinī .. 4 ..
आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥
āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam . svāyambhuvo mudā yukto rucirjagrāha dakṣiṇām .. 5 ..
तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽ जनयद् द्वादशात्मजान् ॥ ॥ ६ ॥
tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ . tuṣṭāyāṃ toṣamāpanno' janayad dvādaśātmajān .. .. 6 ..
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७ ॥
toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntiriḍaspatiḥ . idhmaḥ kavirvibhuḥ svahnaḥ sudevo rocano dviṣaṭ .. 7 ..
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥
tuṣitā nāma te devā āsan svāyambhuvāntare . marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ .. 8 ..
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणां अनुवृत्तं तदन्तरम् ॥ ९ ॥
priyavratottānapādau manuputrau mahaujasau . tatputrapautranaptṝṇāṃ anuvṛttaṃ tadantaram .. 9 ..
देवहूतिमदात् तात कर्दमायात्मजां मनुः । तत्संबन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥
devahūtimadāt tāta kardamāyātmajāṃ manuḥ . tatsaṃbandhi śrutaprāyaṃ bhavatā gadato mama .. 10 ..
दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः । प्रायच्छद्यत्कृतः सर्गः त्रिलोक्यां विततो महान् ॥ ११ ॥
dakṣāya brahmaputrāya prasūtiṃ bhagavānmanuḥ . prāyacchadyatkṛtaḥ sargaḥ trilokyāṃ vitato mahān .. 11 ..
याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥
yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ . tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me .. 12 ..
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोः आपूरितं जगत् ॥ १३ ॥
patnī marīcestu kalā suṣuve kardamātmajā . kaśyapaṃ pūrṇimānaṃ ca yayoḥ āpūritaṃ jagat .. 13 ..
पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥ १४ ॥
pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa . devakulyāṃ hareḥ pāda śaucādyābhūtsariddivaḥ .. 14 ..
अत्रेः पत्न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमं आत्मेशब्रह्मसम्भवान् ॥ १५ ॥
atreḥ patnyanasūyā trīn jajñe suyaśasaḥ sutān . dattaṃ durvāsasaṃ somaṃ ātmeśabrahmasambhavān .. 15 ..
विदुर उवाच -
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः । किञ्चित् चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥
atrergṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ . kiñcit cikīrṣavo jātā etadākhyāhi me guro .. 16 ..
मैत्रेय उवाच -
ब्रह्मणा चोदितः सृष्टौ अत्रिर्ब्रह्मविदां वरः । सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥
brahmaṇā coditaḥ sṛṣṭau atrirbrahmavidāṃ varaḥ . saha patnyā yayāvṛkṣaṃ kulādriṃ tapasi sthitaḥ .. 17 ..
तस्मिन् प्रसूनस्तबक पलाशाशोककानने । वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥
tasmin prasūnastabaka palāśāśokakānane . vārbhiḥ sravadbhirudghuṣṭe nirvindhyāyāḥ samantataḥ .. 18 ..
प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठत् एकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥
prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ . atiṣṭhat ekapādena nirdvandvo'nilabhojanaḥ .. 19 ..
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजां आत्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
śaraṇaṃ taṃ prapadye'haṃ ya eva jagadīśvaraḥ . prajāṃ ātmasamāṃ mahyaṃ prayacchatviti cintayan .. 20 ..
तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā . nirgatena munermūrdhnaḥ samīkṣya prabhavastrayaḥ .. 21 ..
अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः । वितायमानयशसः तदा आश्रमपदं ययुः ॥ २२ ॥
apsaromunigandharva siddhavidyādharoragaiḥ . vitāyamānayaśasaḥ tadā āśramapadaṃ yayuḥ .. 22 ..
तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः । उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥
tatprādurbhāvasaṃyoga vidyotitamanā muniḥ . uttiṣṭhannekapādena dadarśa vibudharṣabhān .. 23 ..
प्रणम्य दण्डवद्भूमौ उपतस्थेऽर्हणाञ्जलिः । वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥
praṇamya daṇḍavadbhūmau upatasthe'rhaṇāñjaliḥ . vṛṣahaṃsasuparṇasthān svaiḥ svaiścihnaiśca cihnitān .. 24 ..
कृपावलोकेन हसद् वदनेनोपलम्भितान् । तद् रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥
kṛpāvalokena hasad vadanenopalambhitān . tad rociṣā pratihate nimīlya munirakṣiṇī .. 25 ..
चेतस्तत्प्रवणं युञ्जन् अस्तावीत्संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥
cetastatpravaṇaṃ yuñjan astāvītsaṃhatāñjaliḥ . ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ .. 26 ..
अत्रिरुवाच -
विश्वोद्भवस्थितिलयेषु विभज्यमानैः मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः तेभ्यः क एव भवतां मे इहोपहूतः ॥ २७ ॥
viśvodbhavasthitilayeṣu vibhajyamānaiḥ māyāguṇairanuyugaṃ vigṛhītadehāḥ . te brahmaviṣṇugiriśāḥ praṇato'smyahaṃ vaḥ tebhyaḥ ka eva bhavatāṃ me ihopahūtaḥ .. 27 ..
एको मयेह भगवान् विविधप्रधानैः चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद् ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥
eko mayeha bhagavān vividhapradhānaiḥ cittīkṛtaḥ prajananāya kathaṃ nu yūyam . atrāgatāstanubhṛtāṃ manaso'pi dūrād brūta prasīdata mahāniha vismayo me .. 28 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तं ऋषिं प्रभो ॥ २९ ॥
iti tasya vacaḥ śrutvā trayaste vibudharṣabhāḥ . pratyāhuḥ ślakṣṇayā vācā prahasya taṃ ṛṣiṃ prabho .. 29 ..
देवा ऊचुः -
यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥
yathā kṛtaste saṅkalpo bhāvyaṃ tenaiva nānyathā . satsaṅkalpasya te brahman yadvai dhyāyati te vayam .. 30 ..
अथास्मद् अंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥
athāsmad aṃśabhūtāste ātmajā lokaviśrutāḥ . bhavitāro'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ .. 31 ..
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥
evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ . sabhājitāstayoḥ samyag dampatyormiṣatostataḥ .. 32 ..
सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासाः शंकरस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥
somo'bhūdbrahmaṇoṃ'śena datto viṣṇostu yogavit . durvāsāḥ śaṃkarasyāṃśo nibodhāṅgirasaḥ prajāḥ .. 33 ..
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥
śraddhā tvaṅgirasaḥ patnī catasro'sūta kanyakāḥ . sinīvālī kuhū rākā caturthyanumatistathā .. 34 ..
तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे । उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥
tatputrāvaparāvāstāṃ khyātau svārociṣe'ntare . utathyo bhagavān sākṣāt brahmiṣṭhaśca bṛhaspatiḥ .. 35 ..
पुलस्त्योऽजनयत्पत्न्यां अगस्त्यं च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निः विश्रवाश्च महातपाः ॥ ३६ ॥
pulastyo'janayatpatnyāṃ agastyaṃ ca havirbhuvi . so'nyajanmani dahrāgniḥ viśravāśca mahātapāḥ .. 36 ..
तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः । रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥
tasya yakṣapatirdevaḥ kuberastviḍaviḍāsutaḥ . rāvaṇaḥ kumbhakarṇaśca tathānyasyāṃ vibhīṣaṇaḥ .. 37 ..
पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥
pulahasya gatirbhāryā trīnasūta satī sutān . karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahāmate .. 38 ..
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत । ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥
kratorapi kriyā bhāryā vālakhilyānasūyata . ṛṣīnṣaṣṭisahasrāṇi jvalato brahmatejasā .. 39 ..
ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप । चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥
ūrjāyāṃ jajñire putrā vasiṣṭhasya paraṃtapa . citraketupradhānāste sapta brahmarṣayo'malāḥ .. 40 ..
चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥
citraketuḥ surociśca virajā mitra eva ca . ulbaṇo vasubhṛdyāno dyumān śaktyādayo'pare .. 41 ..
चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥
cittistvatharvaṇaḥ patnī lebhe putraṃ dhṛtavratam . dadhyañcamaśvaśirasaṃ bhṛgorvaṃśaṃ nibodha me .. 42 ..
भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥
bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrānajījanat . dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām .. 43 ..
आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४ ॥
āyatiṃ niyatiṃ caiva sute merustayoradāt . tābhyāṃ tayorabhavatāṃ mṛkaṇḍaḥ prāṇa eva ca .. 44 ..
मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥
mārkaṇḍeyo mṛkaṇḍasya prāṇādvedaśirā muniḥ . kaviśca bhārgavo yasya bhagavānuśanā sutaḥ .. 45 ..
ते एते मुनयः क्षत्तः लोकान् सर्गैरभावयन् । एष कर्दमदौहित्र सन्तानः कथितस्तव । श्रृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६ ॥
te ete munayaḥ kṣattaḥ lokān sargairabhāvayan . eṣa kardamadauhitra santānaḥ kathitastava . śrṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ .. 46 ..
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥
prasūtiṃ mānavīṃ dakṣa upayeme hyajātmajaḥ . tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ .. 47 ..
त्रयोदशादाद्धर्माय तथैकामग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८ ॥
trayodaśādāddharmāya tathaikāmagnaye vibhuḥ . pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavacchide .. 48 ..
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्नयः ॥ ४९ ॥
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyonnatiḥ . buddhirmedhā titikṣā hrīḥ mūrtirdharmasya patnayaḥ .. 49 ..
श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥
śraddhāsūta śubhaṃ maitrī prasādaṃ abhayaṃ dayā . śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭiḥ asūyata .. 50 ..
योगं क्रियोन्नतिर्दर्पं अर्थं बुद्धिरसूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१ ॥
yogaṃ kriyonnatirdarpaṃ arthaṃ buddhirasūyata . medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam .. 51 ..
मूर्तिः सर्वगुणोत्पत्तिः नरनारायणौ ऋषी । ययोर्जन्मन्यदो विश्वं अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३ ॥
mūrtiḥ sarvaguṇotpattiḥ naranārāyaṇau ṛṣī . yayorjanmanyado viśvaṃ abhyanandat sunirvṛtam . manāṃsi kakubho vātāḥ praseduḥ sarito'drayaḥ .. 53 ..
दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४ ॥
divyavādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ . munayastuṣṭuvustuṣṭā jagurgandharvakinnarāḥ .. 54 ..
नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
nṛtyanti sma striyo devya āsīt paramamaṅgalam . devā brahmādayaḥ sarve upatasthurabhiṣṭavaiḥ .. 55 ..
देवा ऊचुः -
यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedamiva tatpraticakṣaṇāya . etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai .. 56 ..
सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः । दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥
so'yaṃ sthitivyatikaropaśamāya sṛṣṭān sattvena naḥ suragaṇān anumeyatattvaḥ . dṛśyādadabhrakaruṇena vilokanena yacchrīniketamamalaṃ kṣipatāravindam .. 57 ..
(अनुष्टुप्)
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥
evaṃ suragaṇaistāta bhagavantāvabhiṣṭutau . labdhāvalokairyayatuḥ arcitau gandhamādanam .. 58 ..
तौ इमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
tau imau vai bhagavato hareraṃśāvihāgatau . bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau .. 59 ..
स्वाहाभिमानिनश्चाग्नेः आत्मजान् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥
svāhābhimāninaścāgneḥ ātmajān trīn ajījanat . pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam .. 60 ..
तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च । ते एवैकोनपञ्चाशत् साकं पितृपितामहैः । ॥ ६१ ॥
tebhyo'gnayaḥ samabhavan catvāriṃśacca pañca ca . te evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ . .. 61 ..
वैतानिके कर्मणि यत् नामभिर्ब्रह्मवादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते । ॥ ६२ ॥
vaitānike karmaṇi yat nāmabhirbrahmavādibhiḥ . āgneyya iṣṭayo yajñe nirūpyante'gnayastu te . .. 62 ..
अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा । ॥ ६३ ॥
agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ . sāgnayo'nagnayasteṣāṃ patnī dākṣāyaṇī svadhā . .. 63 ..
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे । ॥ ६४ ॥
tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā . ubhe te brahmavādinyau jñānavijñānapārage . .. 64 ..
भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः । ॥ ६५ ॥
bhavasya patnī tu satī bhavaṃ devamanuvratā . ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ . .. 65 ..
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानं अजहाद् योगसंयुता । ॥ ६६ ॥
pitaryapratirūpe sve bhavāyānāgase ruṣā . aprauḍhaivātmanātmānaṃ ajahād yogasaṃyutā . .. 66 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe viduramaitreyasaṃvāde prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In