Bhagavata Purana

Adhyaya - 10

Dhruva invades Alaka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥
prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ | upayeme bhramiṃ nāma tatsutau kalpavatsarau || 1 ||

Adhyaya:    10

Shloka :    1

मैत्रेय उवाच - (अनुष्टुप्)
इलायामपि भार्यायां वायोः पुत्र्यां महाबलः । पुत्रं उत्कलनामानं योषिद् रत्‍नमजीजनत् ॥ २ ॥
ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ | putraṃ utkalanāmānaṃ yoṣid rat‍namajījanat || 2 ||

Adhyaya:    10

Shloka :    2

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा । हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥
uttamastvakṛtodvāho mṛgayāyāṃ balīyasā | hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā || 3 ||

Adhyaya:    10

Shloka :    3

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः । जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥
dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ | jaitraṃ syandanamāsthāya gataḥ puṇyajanālayam || 4 ||

Adhyaya:    10

Shloka :    4

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम् ॥ ५ ॥
gatvodīcīṃ diśaṃ rājā rudrānucarasevitām | dadarśa himavaddroṇyāṃ purīṃ guhyakasaṃkulām || 5 ||

Adhyaya:    10

Shloka :    5

दध्मौ शङ्‌खं बृहद्‍बाहुः खं दिशश्चानुनादयन् । येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम् ॥ ॥ ६ ॥
dadhmau śaṅ‌khaṃ bṛhad‍bāhuḥ khaṃ diśaścānunādayan | yenodvignadṛśaḥ kṣattaḥ upadevyo'trasanbhṛśam || || 6 ||

Adhyaya:    10

Shloka :    6

ततो निष्क्रम्य बलिन उपदेवमहाभटाः । असहन्तः तन्निनादं अभिपेतुरुदायुधाः ॥ ७ ॥
tato niṣkramya balina upadevamahābhaṭāḥ | asahantaḥ tanninādaṃ abhipeturudāyudhāḥ || 7 ||

Adhyaya:    10

Shloka :    7

स तान् आपततो वीर उग्रधन्वा महारथः । एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥
sa tān āpatato vīra ugradhanvā mahārathaḥ | ekaikaṃ yugapatsarvān ahan bāṇaistribhistribhiḥ || 8 ||

Adhyaya:    10

Shloka :    8

ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि । मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत् ॥ ९ ॥
te vai lalāṭalagnaistaiḥ iṣubhiḥ sarva eva hi | matvā nirastamātmānaṃ āśaṃsankarma tasya tat || 9 ||

Adhyaya:    10

Shloka :    9

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः । शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥
te'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ | śarairavidhyan yugapad dviguṇaṃ pracikīrṣavaḥ || 10 ||

Adhyaya:    10

Shloka :    10

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः । शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि ॥ ११ ॥
tataḥ parighanistriṃśaiḥ prāsaśūlaparaśvadhaiḥ | śaktyṛṣṭibhirbhuśuṇḍībhiḥ citravājaiḥ śarairapi || 11 ||

Adhyaya:    10

Shloka :    11

अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम् । इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश ॥ १२ ॥
abhyavarṣan prakupitāḥ sarathaṃ sahasārathim | icchantaḥ tatpratīkartuṃ ayutānāṃ trayodaśa || 12 ||

Adhyaya:    10

Shloka :    12

औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा । न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ १३ ॥
auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā | na evādṛśyatācchanna āsāreṇa yathā giriḥ || 13 ||

Adhyaya:    10

Shloka :    13

हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् । हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥
hāhākārastadaivāsīt siddhānāṃ divi paśyatām | hato'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave || 14 ||

Adhyaya:    10

Shloka :    14

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे । उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः ॥ १५ ॥
nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe | udatiṣṭhad rathastasya nīhārādiva bhāskaraḥ || 15 ||

Adhyaya:    10

Shloka :    15

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् । अस्त्रौघं व्यधमद्‍बाणैः घनानीकमिवानिलः ॥ १६ ॥
dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan | astraughaṃ vyadhamad‍bāṇaiḥ ghanānīkamivānilaḥ || 16 ||

Adhyaya:    10

Shloka :    16

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा ॥ १७ ॥
tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām | kāyān āviviśustigmā girīn aśanayo yathā || 17 ||

Adhyaya:    10

Shloka :    17

भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः । ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः ॥ १८ ॥
bhallaiḥ sañchidyamānānāṃ śirobhiścārukuṇḍalaiḥ | ūrubhirhematālābhaiḥ dorbhirvalayavalgubhiḥ || 18 ||

Adhyaya:    10

Shloka :    18

हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः । आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥
hārakeyūramukuṭaiḥ uṣṇīṣaiśca mahādhanaiḥ | āstṛtāstā raṇabhuvo rejurvīramanoharāḥ || 19 ||

Adhyaya:    10

Shloka :    19

हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः । प्रायो विवृक्णावयवा विदुद्रुवुः मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥
hatāvaśiṣṭā itare raṇājirād rakṣogaṇāḥ kṣatriyavaryasāyakaiḥ | prāyo vivṛkṇāvayavā vidudruvuḥ mṛgendravikrīḍitayūthapā iva || 20 ||

Adhyaya:    10

Shloka :    20

अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः । पुरीं दिदृक्षन्नपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥
apaśyamānaḥ sa tadātatāyinaṃ mahāmṛdhe kañcana mānavottamaḥ | purīṃ didṛkṣannapi nāviśad dviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ || 21 ||

Adhyaya:    10

Shloka :    21

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्‌कितः । शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥
iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅ‌kitaḥ | śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo'nvadṛśyata || 22 ||

Adhyaya:    10

Shloka :    22

(अनुष्टुप्)
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः । विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्‍नुना ॥ २३ ॥
kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ | visphurattaḍitā dikṣu trāsayat stanayit‍nunā || 23 ||

Adhyaya:    10

Shloka :    23

ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः । निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥
vavṛṣū rudhiraughāsṛk pūyaviṇmūtramedasaḥ | nipeturgaganādasya kabandhānyagrato'nagha || 24 ||

Adhyaya:    10

Shloka :    24

ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् । गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः ॥ २५ ॥
tataḥ khe'dṛśyata giriḥ nipetuḥ sarvatodiśam | gadāparighanistriṃśa musalāḥ sāśmavarṣiṇaḥ || 25 ||

Adhyaya:    10

Shloka :    25

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः । अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥
ahayo'śaniniḥśvāsā vamanto'gniṃ ruṣākṣibhiḥ | abhyadhāvan gajā mattāḥ siṃhavyāghrāśca yūthaśaḥ || 26 ||

Adhyaya:    10

Shloka :    26

समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् । आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥
samudra ūrmibhirbhīmaḥ plāvayan sarvato bhuvam | āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ || 27 ||

Adhyaya:    10

Shloka :    27

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् । ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८ ॥
evaṃvidhānyanekāni trāsanānyamanasvinām | sasṛjustigmagataya āsuryā māyayāsurāḥ || 28 ||

Adhyaya:    10

Shloka :    28

ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् । निशम्य तस्य मुनयः शमाशंसन् समागताः ॥ २९ ॥
dhruve prayuktāmasuraiḥ tāṃ māyāmatidustarām | niśamya tasya munayaḥ śamāśaṃsan samāgatāḥ || 29 ||

Adhyaya:    10

Shloka :    29

मुनय ऊचुः -
औत्तानपाद भगवान् तव शार्ङ्‌गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्‌ग मृत्युम् ॥ ३० ॥
auttānapāda bhagavān tava śārṅ‌gadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān | yannāmadheyamabhidhāya niśamya cāddhā loko'ñjasā tarati dustaramaṅ‌ga mṛtyum || 30 ||

Adhyaya:    10

Shloka :    30

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe daśamo'dhyāyaḥ || 10 ||

Adhyaya:    10

Shloka :    31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In