न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः । तं धावमानं अनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः ॥ २० ॥
PADACHEDA
न वै स्व-पक्षः अस्य विपक्षः एव वा परस्य मृत्योः विशतः समम् प्रजाः । तम् धावमानम् अनुधावन्ति अनीशाः यथा रजांसि अनिलम् भूत-सङ्घाः ॥ २० ॥
TRANSLITERATION
na vai sva-pakṣaḥ asya vipakṣaḥ eva vā parasya mṛtyoḥ viśataḥ samam prajāḥ . tam dhāvamānam anudhāvanti anīśāḥ yathā rajāṃsi anilam bhūta-saṅghāḥ .. 20 ..