Bhagavata Purana

Adhyaya - 11

Svayambhuva Manu dissuades Dhruva from Fighting

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः । सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥
niśamya gadatāmevaṃ ṛṣīṇāṃ dhanuṣi dhruvaḥ | sandadhe'stramupaspṛśya yannārāyaṇanirmitam || 1 ||

Adhyaya:    11

Shloka :    1

सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः । क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २ ॥
sandhīyamāna etasmin māyā guhyakanirmitāḥ | kṣipraṃ vineśurvidura kleśā jñānodaye yathā || 2 ||

Adhyaya:    11

Shloka :    2

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्‌खाः कलहंसवाससः । विनिःसृता आविविशुर्द्विषद्‍बलं यथा वनं भीमरवाः शिखण्डिनः ॥ ३ ॥
tasyārṣāstraṃ dhanuṣi prayuñjataḥ suvarṇapuṅ‌khāḥ kalahaṃsavāsasaḥ | viniḥsṛtā āviviśurdviṣad‍balaṃ yathā vanaṃ bhīmaravāḥ śikhaṇḍinaḥ || 3 ||

Adhyaya:    11

Shloka :    3

तैस्तिग्मधारैः प्रधने शिलीमुखैः इतस्ततः पुण्यजना उपद्रुताः । तमभ्यधावन् कुपिता उदायुधाः सुपर्णं उन्नद्धफणा इवाहयः ॥ ४ ॥
taistigmadhāraiḥ pradhane śilīmukhaiḥ itastataḥ puṇyajanā upadrutāḥ | tamabhyadhāvan kupitā udāyudhāḥ suparṇaṃ unnaddhaphaṇā ivāhayaḥ || 4 ||

Adhyaya:    11

Shloka :    4

स तान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान् । निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ५ ॥
sa tān pṛṣatkairabhidhāvato mṛdhe nikṛttabāhūruśirodharodarān | nināya lokaṃ paramarkamaṇḍalaṃ vrajanti nirbhidya yamūrdhvaretasaḥ || 5 ||

Adhyaya:    11

Shloka :    5

तान् हन्यमानानभिवीक्ष्य गुह्यकान् अनागसश्चित्ररथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ॥ ६ ॥
tān hanyamānānabhivīkṣya guhyakān anāgasaścitrarathena bhūriśaḥ | auttānapādiṃ kṛpayā pitāmaho manurjagādopagataḥ saharṣibhiḥ || 6 ||

Adhyaya:    11

Shloka :    6

मनुरुवाच - (अनुष्टुप्)
अलं वत्सातिरोषेण तमोद्वारेण पाप्मना । येन पुण्यजनानेतान् अवधीस्त्वं अनागसः ॥ ७ ॥
alaṃ vatsātiroṣeṇa tamodvāreṇa pāpmanā | yena puṇyajanānetān avadhīstvaṃ anāgasaḥ || 7 ||

Adhyaya:    11

Shloka :    7

नास्मत्कुलोचितं तात कर्मैतत् सद्विगर्हितम् । वधो यदुपदेवानां आरब्धस्तेऽकृतैनसाम् ॥ ८ ॥
nāsmatkulocitaṃ tāta karmaitat sadvigarhitam | vadho yadupadevānāṃ ārabdhaste'kṛtainasām || 8 ||

Adhyaya:    11

Shloka :    8

नन्वेकस्यापराधेन प्रसङ्‌गाद् बहवो हताः । भ्रातुर्वधाभितप्तेन त्वयाङ्‌ग भ्रातृवत्सल ॥ ९ ॥
nanvekasyāparādhena prasaṅ‌gād bahavo hatāḥ | bhrāturvadhābhitaptena tvayāṅ‌ga bhrātṛvatsala || 9 ||

Adhyaya:    11

Shloka :    9

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् । यदात्मानं पराग्गृह्य पशुवद्‌भूतवैशसम् ॥ १० ॥
nāyaṃ mārgo hi sādhūnāṃ hṛṣīkeśānuvartinām | yadātmānaṃ parāggṛhya paśuvad‌bhūtavaiśasam || 10 ||

Adhyaya:    11

Shloka :    10

सर्वभूतात्मभावेन भूतावासं हरिं भवान् । आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११ ॥
sarvabhūtātmabhāvena bhūtāvāsaṃ hariṃ bhavān | ārādhyāpa durārādhyaṃ viṣṇostatparamaṃ padam || 11 ||

Adhyaya:    11

Shloka :    11

स त्वं हरेरनुध्यातः तत्पुंसामपि सम्मतः । कथं त्ववद्यं कृतवान् अनुशिक्षन्सतां व्रतम् ॥ १२ ॥
sa tvaṃ hareranudhyātaḥ tatpuṃsāmapi sammataḥ | kathaṃ tvavadyaṃ kṛtavān anuśikṣansatāṃ vratam || 12 ||

Adhyaya:    11

Shloka :    12

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु । समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३ ॥
titikṣayā karuṇayā maitryā cākhilajantuṣu | samatvena ca sarvātmā bhagavān samprasīdati || 13 ||

Adhyaya:    11

Shloka :    13

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः । विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ १४ ॥
samprasanne bhagavati puruṣaḥ prākṛtairguṇaiḥ | vimukto jīvanirmukto brahma nirvāṇamṛcchati || 14 ||

Adhyaya:    11

Shloka :    14

भूतैः पञ्चभिरारब्धैः योषित्पुरुष एव हि । तयोर्व्यवायात् सम्भूतिः योषित्पुरुषयोरिह ॥ १५ ॥
bhūtaiḥ pañcabhirārabdhaiḥ yoṣitpuruṣa eva hi | tayorvyavāyāt sambhūtiḥ yoṣitpuruṣayoriha || 15 ||

Adhyaya:    11

Shloka :    15

एवं प्रवर्तते सर्गः स्थितिः संयम एव च । गुणव्यतिकराद् राजन् मायया परमात्मनः ॥ १६ ॥
evaṃ pravartate sargaḥ sthitiḥ saṃyama eva ca | guṇavyatikarād rājan māyayā paramātmanaḥ || 16 ||

Adhyaya:    11

Shloka :    16

निमित्तमात्रं तत्रासीत् निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७ ॥
nimittamātraṃ tatrāsīt nirguṇaḥ puruṣarṣabhaḥ | vyaktāvyaktamidaṃ viśvaṃ yatra bhramati lohavat || 17 ||

Adhyaya:    11

Shloka :    17

स खल्विदं भगवान्कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः । करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८ ॥
sa khalvidaṃ bhagavānkālaśaktyā guṇapravāheṇa vibhaktavīryaḥ | karotyakartaiva nihantyahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā || 18 ||

Adhyaya:    11

Shloka :    18

(अनुष्टुप्)
सोऽनन्तोऽन्तकरः कालो ऽनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ १९ ॥
so'nanto'ntakaraḥ kālo 'nādirādikṛdavyayaḥ | janaṃ janena janayan mārayan mṛtyunāntakam || 19 ||

Adhyaya:    11

Shloka :    19

न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः । तं धावमानं अनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्‌घाः ॥ २० ॥
na vai svapakṣo'sya vipakṣa eva vā parasya mṛtyorviśataḥ samaṃ prajāḥ | taṃ dhāvamānaṃ anudhāvantyanīśā yathā rajāṃsyanilaṃ bhūtasaṅ‌ghāḥ || 20 ||

Adhyaya:    11

Shloka :    20

(अनुष्टुप्)
आयुषोऽपचयं जन्तोः तथैवोपचयं विभुः । उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ २१ ॥
āyuṣo'pacayaṃ jantoḥ tathaivopacayaṃ vibhuḥ | ubhābhyāṃ rahitaḥ svastho duḥsthasya vidadhātyasau || 21 ||

Adhyaya:    11

Shloka :    21

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ २२ ॥
kecitkarma vadantyenaṃ svabhāvamapare nṛpa | eke kālaṃ pare daivaṃ puṃsaḥ kāmamutāpare || 22 ||

Adhyaya:    11

Shloka :    22

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च । न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३ ॥
avyaktasyāprameyasya nānāśaktyudayasya ca | na vai cikīrṣitaṃ tāta ko vedātha svasambhavam || 23 ||

Adhyaya:    11

Shloka :    23

न चैते पुत्रक भ्रातुः हन्तारो धनदानुगाः । विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४ ॥
na caite putraka bhrātuḥ hantāro dhanadānugāḥ | visargādānayostāta puṃso daivaṃ hi kāraṇam || 24 ||

Adhyaya:    11

Shloka :    24

स एव विश्वं सृजति स एवावति हन्ति च । अथापि ह्यनहङ्‌कारात् नाज्यते गुणकर्मभिः ॥ २५ ॥
sa eva viśvaṃ sṛjati sa evāvati hanti ca | athāpi hyanahaṅ‌kārāt nājyate guṇakarmabhiḥ || 25 ||

Adhyaya:    11

Shloka :    25

एष भूतानि भूतात्मा भूतेशो भूतभावनः । स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ २६ ॥
eṣa bhūtāni bhūtātmā bhūteśo bhūtabhāvanaḥ | svaśaktyā māyayā yuktaḥ sṛjatyatti ca pāti ca || 26 ||

Adhyaya:    11

Shloka :    26

तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम् । यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥ २७ ॥
tameva mṛtyumamṛtaṃ tāta daivaṃ sarvātmanopehi jagatparāyaṇam | yasmai baliṃ viśvasṛjo haranti gāvo yathā vai nasi dāmayantritāḥ || 27 ||

Adhyaya:    11

Shloka :    27

यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्‍न्या वचसा भिन्नमर्मा । वनं गतस्तपसा प्रत्यगक्षं आराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ २८ ॥
yaḥ pañcavarṣo jananīṃ tvaṃ vihāya mātuḥ sapat‍nyā vacasā bhinnamarmā | vanaṃ gatastapasā pratyagakṣaṃ ārādhya lebhe mūrdhni padaṃ trilokyāḥ || 28 ||

Adhyaya:    11

Shloka :    28

तमेनमङ्‌गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम् । आत्मानमन्विच्छ विमुक्तमात्मदृग् यस्मिन् इदं भेदमसत्प्रतीयते ॥ २९ ॥
tamenamaṅ‌gātmani muktavigrahe vyapāśritaṃ nirguṇamekamakṣaram | ātmānamanviccha vimuktamātmadṛg yasmin idaṃ bhedamasatpratīyate || 29 ||

Adhyaya:    11

Shloka :    29

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ । भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥
tvaṃ pratyagātmani tadā bhagavatyananta ānandamātra upapannasamastaśaktau | bhaktiṃ vidhāya paramāṃ śanakairavidyā granthiṃ vibhetsyasi mamāhamiti prarūḍham || 30 ||

Adhyaya:    11

Shloka :    30

(अनुष्टुप्)
संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् । श्रुतेन भूयसा राजन् अगदेन यथामयम् ॥ ३१ ॥
saṃyaccha roṣaṃ bhadraṃ te pratīpaṃ śreyasāṃ param | śrutena bhūyasā rājan agadena yathāmayam || 31 ||

Adhyaya:    11

Shloka :    31

येनोपसृष्टात्पुरुषात् लोक उद्विजते भृशम् । न बुधस्तद्वशं गच्छेद् इच्छन् अभयमात्मनः ॥ ३२ ॥
yenopasṛṣṭātpuruṣāt loka udvijate bhṛśam | na budhastadvaśaṃ gacched icchan abhayamātmanaḥ || 32 ||

Adhyaya:    11

Shloka :    32

हेलनं गिरिशभ्रातुः धनदस्य त्वया कृतम् । यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ३३ ॥
helanaṃ giriśabhrātuḥ dhanadasya tvayā kṛtam | yajjaghnivān puṇyajanān bhrātṛghnānityamarṣitaḥ || 33 ||

Adhyaya:    11

Shloka :    33

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः । न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥ ३४ ॥
taṃ prasādaya vatsāśu sannatyā praśrayoktibhiḥ | na yāvanmahatāṃ tejaḥ kulaṃ no'bhibhaviṣyati || 34 ||

Adhyaya:    11

Shloka :    34

एवं स्वायम्भुवः पौत्रं अनुशास्य मनुर्ध्रुवम् । तेनाभिवन्दितः साकं ऋषिभिः स्वपुरं ययौ ॥ ३५ ॥
evaṃ svāyambhuvaḥ pautraṃ anuśāsya manurdhruvam | tenābhivanditaḥ sākaṃ ṛṣibhiḥ svapuraṃ yayau || 35 ||

Adhyaya:    11

Shloka :    35

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ekādaśo'dhyāyaḥ || 11 ||

Adhyaya:    11

Shloka :    36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In