| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेतमन्युं भगवान् धनेश्वरः । तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ १ ॥
dhruvaṃ nivṛttaṃ pratibuddhya vaiśasād apetamanyuṃ bhagavān dhaneśvaraḥ . tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadat kṛtāñjalim .. 1 ..
धनद उवाच - (अनुष्टुप्)
भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ । यत्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः ॥ २ ॥
bho bhoḥ kṣatriyadāyāda parituṣṭo'smi te'nagha . yattvaṃ pitāmahādeśād vairaṃ dustyajamatyajaḥ .. 2 ..
न भवान् अवधीद्यक्षान् न यक्षा भ्रातरं तव । काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३ ॥
na bhavān avadhīdyakṣān na yakṣā bhrātaraṃ tava . kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ .. 3 ..
अहं त्वमित्यपार्था धीः अज्ञानात् पुरुषस्य हि । स्वाप्नीवाभात्यतद्ध्यानाद् यया बन्धविपर्ययौ ॥ ४ ॥
ahaṃ tvamityapārthā dhīḥ ajñānāt puruṣasya hi . svāpnīvābhātyataddhyānād yayā bandhaviparyayau .. 4 ..
तद्गच्छ ध्रुव भद्रं ते भगवन्तं अधोक्षजम् । सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥
tadgaccha dhruva bhadraṃ te bhagavantaṃ adhokṣajam . sarvabhūtātmabhāvena sarvabhūtātmavigraham .. 5 ..
भजस्व भजनीयाङ्घ्रिं अभवाय भवच्छिदम् । युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ॥ ६ ॥
bhajasva bhajanīyāṅghriṃ abhavāya bhavacchidam . yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā .. .. 6 ..
वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः । वरं वरार्होऽम्बुजनाभपादयोः अनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥
vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade'viśaṅkitaḥ . varaṃ varārho'mbujanābhapādayoḥ anantaraṃ tvāṃ vayamaṅga śuśruma .. 7 ..
मैत्रेय उवाच - (अनुष्टुप्)
स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः । हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ॥ ८ ॥
sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ . harau sa vavre'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ .. 8 ..
तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः । पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥
tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ . paśyato'ntardadhe so'pi svapuraṃ pratyapadyata .. 9 ..
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः । द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥
athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ . dravyakriyādevatānāṃ karma karmaphalapradam .. 10 ..
सर्वात्मनि अच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् । ददर्शात्मनि भूतेषु तं एव अवस्थितं विभुम् ॥ ११ ॥
sarvātmani acyute'sarve tīvraughāṃ bhaktimudvahan . dadarśātmani bhūteṣu taṃ eva avasthitaṃ vibhum .. 11 ..
तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् । गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२ ॥
tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam . goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ .. 12 ..
षट्त्रिंशद् वर्षसाहस्रं शशास क्षितिमण्डलम् । भोगैः पुण्यक्षयं कुर्वन् अभोगैः अशुभक्षयम् ॥ १३ ॥
ṣaṭtriṃśad varṣasāhasraṃ śaśāsa kṣitimaṇḍalam . bhogaiḥ puṇyakṣayaṃ kurvan abhogaiḥ aśubhakṣayam .. 13 ..
एवं बहुसवं कालं महात्माविचलेन्द्रियः । त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ १४ ॥
evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ . trivargaupayikaṃ nītvā putrāyādān nṛpāsanam .. 14 ..
मन्यमान इदं विश्वं मायारचितमात्मनि । अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ १५ ॥
manyamāna idaṃ viśvaṃ māyāracitamātmani . avidyāracitasvapna gandharvanagaropamam .. 15 ..
आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम् अन्तःपुरं परिविहारभुवश्च रम्याः । भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥
ātmastryapatyasuhṛdo balamṛddhakośam antaḥpuraṃ parivihārabhuvaśca ramyāḥ . bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām .. 16 ..
तस्यां विशुद्धकरणः शिववार्विगाह्य बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एतद् ध्यायन् तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥
tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvā''sanaṃ jitamarunmanasā''hṛtākṣaḥ . sthūle dadhāra bhagavatpratirūpa etad dhyāyan tadavyavahito vyasṛjatsamādhau .. 17 ..
भक्तिं हरौ भगवति प्रवहन्नजस्रम् आनन्दबाष्पकलया मुहुरर्द्यमानः । विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥ १८ ॥
bhaktiṃ harau bhagavati pravahannajasram ānandabāṣpakalayā muhurardyamānaḥ . viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ .. 18 ..
(अनुष्टुप्)
स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः । विभ्राजयद् दश दिशो राकापतिमिवोदितम् ॥ १९ ॥
sa dadarśa vimānāgryaṃ nabhaso'vatarad dhruvaḥ . vibhrājayad daśa diśo rākāpatimivoditam .. 19 ..
तत्रानु देवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजेक्षणौ । स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ ॥ २० ॥
tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau . sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau .. 20 ..
विज्ञाय तावुत्तमगायकिङ्करौ अभ्युत्थितः साध्वसविस्मृतक्रमः । ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानौ इति संहताञ्जलिः ॥ २१ ॥
vijñāya tāvuttamagāyakiṅkarau abhyutthitaḥ sādhvasavismṛtakramaḥ . nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānau iti saṃhatāñjaliḥ .. 21 ..
तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् । सुनन्दनन्दावुपसृत्य सस्मितं प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२ ॥
taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam . sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasammatau .. 22 ..
सुनन्दनन्दावूचतुः - (अनुष्टुप्)
भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श्रृणु । यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३ ॥
bho bho rājan subhadraṃ te vācaṃ no'vahitaḥ śrṛṇu . yaḥ pañcavarṣastapasā bhavān devamatītṛpat .. 23 ..
तस्याखिलजगद्धातुः आवां देवस्य शार्ङ्गिणः । पार्षदौ इह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥
tasyākhilajagaddhātuḥ āvāṃ devasya śārṅgiṇaḥ . pārṣadau iha samprāptau netuṃ tvāṃ bhagavatpadam .. 24 ..
सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम् । आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo'prāpya vicakṣate param . ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam .. 25 ..
(अनुष्टुप्)
अनास्थितं ते पितृभिः अन्यैरप्यङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६ ॥
anāsthitaṃ te pitṛbhiḥ anyairapyaṅga karhicit . ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam .. 26 ..
एतद्विमानप्रवरं उत्तमश्लोकमौलिना । उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि ॥ २७ ॥
etadvimānapravaraṃ uttamaślokamaulinā . upasthāpitamāyuṣman adhiroḍhuṃ tvamarhasi .. 27 ..
मैत्रेय उवाच -
निशम्य वैकुण्ठनियोज्यमुख्ययोः मधुच्युतं वाचमुरुक्रमप्रियः । कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥
niśamya vaikuṇṭhaniyojyamukhyayoḥ madhucyutaṃ vācamurukramapriyaḥ . kṛtābhiṣekaḥ kṛtanityamaṅgalo munīn praṇamyāśiṣamabhyavādayat .. 28 ..
(अनुष्टुप्)
परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदौ अवभिवन्द्य च । इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९ ॥
parītyābhyarcya dhiṣṇyāgryaṃ pārṣadau avabhivandya ca . iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam .. 29 ..
तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् । मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३० ॥
tadottānapadaḥ putro dadarśāntakamāgatam . mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham .. 30 ..
तदा दुन्दुभयो नेदुः मृदङ्गपणवादयः । गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१ ॥
tadā dundubhayo neduḥ mṛdaṅgapaṇavādayaḥ . gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ .. 31 ..
स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः । अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥
sa ca svarlokamārokṣyan sunītiṃ jananīṃ dhruvaḥ . anvasmaradagaṃ hitvā dīnāṃ yāsye triviṣṭapam .. 32 ..
इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ । दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥
iti vyavasitaṃ tasya vyavasāya surottamau . darśayāmāsaturdevīṃ puro yānena gacchatīm .. 33 ..
तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४ ॥
tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ . avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān .. 34 ..
त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि । परस्ताद्यद्ध्रुवगतिः विष्णोः पदमथाभ्यगात् ॥ ३५ ॥
trilokīṃ devayānena so'tivrajya munīnapi . parastādyaddhruvagatiḥ viṣṇoḥ padamathābhyagāt .. 35 ..
यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते । यन्नाव्रजन्जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥
yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete . yannāvrajanjantuṣu ye'nanugrahā vrajanti bhadrāṇi caranti ye'niśam .. 36 ..
(अनुष्टुप्)
शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः । यान्त्यञ्जसाच्युतपदं अच्युतप्रियबान्धवाः ॥ ३७ ॥
śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ . yāntyañjasācyutapadaṃ acyutapriyabāndhavāḥ .. 37 ..
इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः । अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८ ॥
ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ . abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ .. 38 ..
गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् । यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९ ॥
gambhīravego'nimiṣaṃ jyotiṣāṃ cakramāhitam . yasmin bhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ .. 39 ..
महिमानं विलोक्यास्य नारदो भगवान् ऋषिः । आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥ ४० ॥
mahimānaṃ vilokyāsya nārado bhagavān ṛṣiḥ . ātodyaṃ vitudan ślokān satre'gāyat pracetasām .. 40 ..
नारद उवाच -
नूनं सुनीतेः पतिदेवतायाः तपःप्रभावस्य सुतस्य तां गतिम् । दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१ ॥
nūnaṃ sunīteḥ patidevatāyāḥ tapaḥprabhāvasya sutasya tāṃ gatim . dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ .. 41 ..
यः पञ्चवर्षो गुरुदारवाक्शरैः भिन्नेन यातो हृदयेन दूयता । वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् ॥ ४२ ॥
yaḥ pañcavarṣo gurudāravākśaraiḥ bhinnena yāto hṛdayena dūyatā . vanaṃ madādeśakaro'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam .. 42 ..
यः क्षत्रबन्धुर्भुवि तस्याधिरूढं अन्वारुरुक्षेदपि वर्षपूगैः । षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥
yaḥ kṣatrabandhurbhuvi tasyādhirūḍhaṃ anvārurukṣedapi varṣapūgaiḥ . ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam .. 43 ..
मैत्रेय उवाच - (अनुष्टुप्)
एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया । ध्रुवस्योद्दामयशसः चरितं सम्मतं सताम् ॥ ४४ ॥
etatte'bhihitaṃ sarvaṃ yatpṛṣṭo'hamiha tvayā . dhruvasyoddāmayaśasaḥ caritaṃ sammataṃ satām .. 44 ..
धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥
dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat . svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam .. 45 ..
श्रुत्वैतत् श्रद्धयाभीक्ष्णं अच्युतप्रियचेष्टितम् । भवेद्भक्तिर्भगवति यया स्यात् क्लेशसङ्क्षयः ॥ ४६ ॥
śrutvaitat śraddhayābhīkṣṇaṃ acyutapriyaceṣṭitam . bhavedbhaktirbhagavati yayā syāt kleśasaṅkṣayaḥ .. 46 ..
महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः । यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥
mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ . yatra tejastadicchūnāṃ māno yatra manasvinām .. 47 ..
प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् । सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥
prayataḥ kīrtayetprātaḥ samavāye dvijanmanām . sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat .. 48 ..
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा । दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥
paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe'thavā . dinakṣaye vyatīpāte saṅkrame'rkadine'pi vā .. 49 ..
श्रावयेत् श्रद्दधानानां तीर्थपादपदाश्रयः । नेच्छन् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥
śrāvayet śraddadhānānāṃ tīrthapādapadāśrayaḥ . necchan tatrātmanātmānaṃ santuṣṭa iti sidhyati .. 50 ..
ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् । कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥
jñānamajñātatattvāya yo dadyātsatpathe'mṛtam . kṛpālordīnanāthasya devāstasyānugṛhṇate .. 51 ..
इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः । हित्वार्भकः क्रीडनकानि मातुः गृहं च विष्णुं शरणं यो जगाम ॥ ५२ ॥
idaṃ mayā te'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ . hitvārbhakaḥ krīḍanakāni mātuḥ gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरित नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dhruvacarita nāma dvādaśo'dhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In