Bhagavata Purana

Adhyaya - 13

Dhruva's descendants: King Anga's abdication

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच -
निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥
niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭhapadādhirohaṇam | prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame || 1 ||

Adhyaya:    13

Shloka :    1

विदुर उवाच - (अनुष्टुप्)
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥
ke te pracetaso nāma kasyāpatyāni suvrata | kasyānvavāye prakhyātāḥ kutra vā satramāsata || 2 ||

Adhyaya:    13

Shloka :    2

मन्ये महाभागवतं नारदं देवदर्शनम् । येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥
manye mahābhāgavataṃ nāradaṃ devadarśanam | yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ || 3 ||

Adhyaya:    13

Shloka :    3

स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः । इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥
svadharmaśīlaiḥ puruṣaiḥ bhagavān yajñapūruṣaḥ | ijyamāno bhaktimatā nāradeneritaḥ kila || 4 ||

Adhyaya:    13

Shloka :    4

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः । मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥
yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ | mahyaṃ śuśrūṣave brahman kārtsnyenācaṣṭumarhasi || 5 ||

Adhyaya:    13

Shloka :    5

मैत्रेय उवाच -
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ ६ ॥
dhruvasya cotkalaḥ putraḥ pitari prasthite vanam | sārvabhaumaśriyaṃ naicchad adhirājāsanaṃ pituḥ || 6 ||

Adhyaya:    13

Shloka :    6

स जन्मनोपशान्तात्मा निःसङ्‌गः समदर्शनः । ददर्श लोके विततं आत्मानं लोकमात्मनि ॥ ७ ॥
sa janmanopaśāntātmā niḥsaṅ‌gaḥ samadarśanaḥ | dadarśa loke vitataṃ ātmānaṃ lokamātmani || 7 ||

Adhyaya:    13

Shloka :    7

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् । अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम् ॥ ८ ॥
ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham | avabodharasaikātmyaṃ ānandaṃ anusantatam || 8 ||

Adhyaya:    13

Shloka :    8

अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः । स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥
avyavacchinnayogāgni dagdhakarmamalāśayaḥ | svarūpamavarundhāno nātmano'nyaṃ tadaikṣata || 9 ||

Adhyaya:    13

Shloka :    9

जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः । लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः ॥ १० ॥
jaḍāndhabadhironmatta mūkākṛtiratanmatiḥ | lakṣitaḥ pathi bālānāṃ praśāntārciḥ ivānalaḥ || 10 ||

Adhyaya:    13

Shloka :    10

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः । वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samaṃtriṇaḥ | vatsaraṃ bhūpatiṃ cakruḥ yavīyāṃsaṃ bhrameḥ sutam || 11 ||

Adhyaya:    13

Shloka :    11

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् । पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥
svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān | puṣpārṇaṃ tigmaketuṃ ca iṣamūrjaṃ vasuṃ jayam || 12 ||

Adhyaya:    13

Shloka :    12

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रभासुताः ॥ १३ ॥
puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ | prātarmadhyandinaṃ sāyaṃ iti hyāsan prabhāsutāḥ || 13 ||

Adhyaya:    13

Shloka :    13

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥
pradoṣo niśitho vyuṣṭa iti doṣāsutāstrayaḥ | vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe || 14 ||

Adhyaya:    13

Shloka :    14

स चक्षुः सुतमाकूत्यां पत्‍न्यां मनुं अवाप ह । मनोरसूत महिषी विरजान्नड्वला सुतान् ॥ १५ ॥
sa cakṣuḥ sutamākūtyāṃ pat‍nyāṃ manuṃ avāpa ha | manorasūta mahiṣī virajānnaḍvalā sutān || 15 ||

Adhyaya:    13

Shloka :    15

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् । अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥
puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantamṛtaṃ vratam | agniṣṭomamatīrātraṃ pradyumnaṃ śibimulmukam || 16 ||

Adhyaya:    13

Shloka :    16

उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् । अङ्गं सुमनसं ख्यातिं क्रतुं अङ्गिरसं गयम् ॥ १७ ॥
ulmuko'janayat putrān puṣkariṇyāṃ ṣaḍuttamān | aṅgaṃ sumanasaṃ khyātiṃ kratuṃ aṅgirasaṃ gayam || 17 ||

Adhyaya:    13

Shloka :    17

[1]सुनीथाङ्गस्य या पत्‍नी सुषुवे वेनमुल्बणम् । यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात् ॥ १८ ॥
[1]sunīthāṅgasya yā pat‍nī suṣuve venamulbaṇam | yaddauḥśīlyātsa rājarṣiḥ nirviṇṇo niragātpurāt || 18 ||

Adhyaya:    13

Shloka :    18

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल । गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila | gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam || 19 ||

Adhyaya:    13

Shloka :    19

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः । जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २० ॥
arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ | jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ || 20 ||

Adhyaya:    13

Shloka :    20

विदुर उवाच -
तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः । राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥
tasya śīlanidheḥ sādhoḥ brahmaṇyasya mahātmanaḥ | rājñaḥ kathamabhūd duṣṭā prajā yadvimanā yayau || 21 ||

Adhyaya:    13

Shloka :    21

किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् । दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥
kiṃ vāṃho vena uddiśya brahmadaṇḍaṃ ayūyujan | daṇḍavratadhare rājñi munayo dharmakovidāḥ || 22 ||

Adhyaya:    13

Shloka :    22

नावध्येयः प्रजापालः प्रजाभिरघवानपि । यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥
nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi | yadasau lokapālānāṃ bibhartyojaḥ svatejasā || 23 ||

Adhyaya:    13

Shloka :    23

एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् । श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥
etadākhyāhi me brahman sunīthātmaja ceṣṭitam | śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ || 24 ||

Adhyaya:    13

Shloka :    24

अङ्‌गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् । नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः ॥ २५ ॥
aṅ‌go'śvamedhaṃ rājarṣiḥ ājahāra mahākratum | nājagmurdevatāstasmin āhūtā brahmavādibhiḥ || 25 ||

Adhyaya:    13

Shloka :    25

मैत्रेय उवाच -
तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥
taṃ ūcuḥ vismitāstatra yajamānamathartvijaḥ | havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ || 26 ||

Adhyaya:    13

Shloka :    26

राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते । छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥
rājanhavīṃṣyaduṣṭāni śraddhayā''sāditāni te | chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ || 27 ||

Adhyaya:    13

Shloka :    27

न विदामेह देवानां हेलनं वयमण्वपि । यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥
na vidāmeha devānāṃ helanaṃ vayamaṇvapi | yanna gṛhṇanti bhāgān svān ye devāḥ karmasākṣiṇaḥ || 28 ||

Adhyaya:    13

Shloka :    28

मैत्रेय उवाच -
अङ्‌गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः । तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया ॥ २९ ॥
aṅ‌go dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ | tatpraṣṭuṃ vyasṛjad vācaṃ sadasyān tadanujñayā || 29 ||

Adhyaya:    13

Shloka :    29

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह । सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥
nāgacchantyāhutā devā na gṛhṇanti grahāniha | sadasaspatayo brūta kimavadyaṃ mayā kṛtam || 30 ||

Adhyaya:    13

Shloka :    30

सदसस्पतय ऊचुः -
नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् । अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥
naradeveha bhavato nāghaṃ tāvan manāk sthitam | astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ || 31 ||

Adhyaya:    13

Shloka :    31

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप । इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa | iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk || 32 ||

Adhyaya:    13

Shloka :    32

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः ॥ ३३ ॥
tathā svabhāgadheyāni grahīṣyanti divaukasaḥ | yad yajñapuruṣaḥ sākṣād apatyāya harirvṛtaḥ || 33 ||

Adhyaya:    13

Shloka :    33

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः । आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४ ॥
tāṃstān kāmān harirdadyādyān yān kāmayate janaḥ | ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ || 34 ||

Adhyaya:    13

Shloka :    34

इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये । पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥
iti vyavasitā viprāḥ tasya rājñaḥ prajātaye | puroḍāśaṃ niravapan śipiviṣṭāya viṣṇave || 35 ||

Adhyaya:    13

Shloka :    35

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः । हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥
tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ | hiraṇmayena pātreṇa siddhamādāya pāyasam || 36 ||

Adhyaya:    13

Shloka :    36

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् । अवघ्राय मुदा युक्तः प्रादात्पत्‍न्या उदारधीः ॥ ३७ ॥
sa viprānumato rājā gṛhītvāñjalinaudanam | avaghrāya mudā yuktaḥ prādātpat‍nyā udāradhīḥ || 37 ||

Adhyaya:    13

Shloka :    37

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे । गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥
sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe | garbhaṃ kāla upāvṛtte kumāraṃ suṣuve'prajā || 38 ||

Adhyaya:    13

Shloka :    38

स बाल एव पुरुषो मातामहमनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ ३९ ॥
sa bāla eva puruṣo mātāmahamanuvrataḥ | adharmāṃśodbhavaṃ mṛtyuṃ tenābhavad adhārmikaḥ || 39 ||

Adhyaya:    13

Shloka :    39

स शरासनमुद्यम्य मृगयुर्वनगोचरः । हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
sa śarāsanamudyamya mṛgayurvanagocaraḥ | hantyasādhurmṛgān dīnān veno'sāvityaraujjanaḥ || 40 ||

Adhyaya:    13

Shloka :    40

आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः । प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥
ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ | prasahya niranukrośaḥ paśumāramamārayat || 41 ||

Adhyaya:    13

Shloka :    41

तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः । यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः ॥ ४२ ॥
taṃ vicakṣya khalaṃ putraṃ śāsanaiḥ vividhairnṛpaḥ | yadā na śāsituṃ kalpo bhṛśaṃ āsīt sudurmanāḥ || 42 ||

Adhyaya:    13

Shloka :    42

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः । कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥
prāyeṇābhyarcito devo ye'prajā gṛhamedhinaḥ | kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam || 43 ||

Adhyaya:    13

Shloka :    43

यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् । यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥
yataḥ pāpīyasī kīrtiḥ adharmaśca mahān nṛṇām | yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ || 44 ||

Adhyaya:    13

Shloka :    44

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः । पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥
kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ | paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ || 45 ||

Adhyaya:    13

Shloka :    45

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् । निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६ ॥
kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt | nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ || 46 ||

Adhyaya:    13

Shloka :    46

एवं स निर्विण्णमना नृपो गृहात् निशीथ उत्थाय महोदयोदयात् । अलब्धनिद्रोऽनुपलक्षितो नृभिः हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥
evaṃ sa nirviṇṇamanā nṛpo gṛhāt niśītha utthāya mahodayodayāt | alabdhanidro'nupalakṣito nṛbhiḥ hitvā gato venasuvaṃ prasuptām || 47 ||

Adhyaya:    13

Shloka :    47

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्‍गणादयः । विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥
vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛd‍gaṇādayaḥ | vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ || 48 ||

Adhyaya:    13

Shloka :    48

अलक्षयन्तः पदवीं प्रजापतेः हतोद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥
alakṣayantaḥ padavīṃ prajāpateḥ hatodyamāḥ pratyupasṛtya te purīm | ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛviplavam || 49 ||

Adhyaya:    13

Shloka :    49

ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥
ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛviplavam || 49 ||

Adhyaya:    13

Shloka :    50

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe trayodaśo'dhyāyaḥ || 13 ||

Adhyaya:    13

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In