| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः । गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥
bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ . goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām .. 1 ..
वीरमातरमाहूय सुनीथां ब्रह्मवादिनः । प्रकृत्यसम्मतं वेनं अभ्यषिञ्चन् पतिं भुवः ॥ २ ॥
vīramātaramāhūya sunīthāṃ brahmavādinaḥ . prakṛtyasammataṃ venaṃ abhyaṣiñcan patiṃ bhuvaḥ .. 2 ..
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् । निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥
śrutvā nṛpāsanagataṃ venamatyugraśāsanam . nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ .. 3 ..
स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः । अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ॥ ४ ॥
sa ārūḍhanṛpasthāna unnaddho'ṣṭavibhūtibhiḥ . avamene mahābhāgānstabdhaḥ sambhāvitaḥ svataḥ .. 4 ..
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथमास्थाय कम्पयन् इव रोदसी ॥ ५ ॥
evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ . paryaṭan rathamāsthāya kampayan iva rodasī .. 5 ..
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ ६ ॥
na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit . iti nyavārayad dharmaṃ bherīghoṣeṇa sarvaśaḥ .. 6 ..
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥
venasyāvekṣya munayo durvṛttasya viceṣṭitam . vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ .. 7 ..
अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुणि उभयतो दीप्ते इव तस्करपालयोः ॥ ८ ॥
aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat . dāruṇi ubhayato dīpte iva taskarapālayoḥ .. 8 ..
अराजकभयादेष कृतो राजातदर्हणः । ततोऽप्यासीद्भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥
arājakabhayādeṣa kṛto rājātadarhaṇaḥ . tato'pyāsīdbhayaṃ tvadya kathaṃ syāt svasti dehinām .. 9 ..
अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् । वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १० ॥
aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt . venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ .. 10 ..
निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मान् तत्पातकं स्पृशेत् ॥ ११ ॥
nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ . tathāpi sāntvayemāmuṃ nāsmān tatpātakaṃ spṛśet .. 11 ..
तद् विद्वद्भिः असद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२ ॥
tad vidvadbhiḥ asadvṛtto veno'smābhiḥ kṛto nṛpaḥ . sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt .. 12 ..
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवं अध्यवसायैनं मुनयो गूढमन्यवः ॥ उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३ ॥
lokadhikkārasandagdhaṃ dahiṣyāmaḥ svatejasā . evaṃ adhyavasāyainaṃ munayo gūḍhamanyavaḥ .. upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ .. 13 ..
मुनय ऊचुः -
नृपवर्य निबोधैतद् यत्ते विज्ञापयाम भोः । आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥
nṛpavarya nibodhaitad yatte vijñāpayāma bhoḥ . āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam .. 14 ..
धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः । लोकान् विशोकान् वितरति अथ अनन्त्यमसङ्गिनाम् ॥ १५ ॥
dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ . lokān viśokān vitarati atha anantyamasaṅginām .. 15 ..
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः । यस्मिन् विनष्टे नृपतिः ऐश्वर्यादवरोहति ॥ १६ ॥
sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ . yasmin vinaṣṭe nṛpatiḥ aiśvaryādavarohati .. 16 ..
राजन् असाध्वमात्येभ्यः चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥
rājan asādhvamātyebhyaḥ corādibhyaḥ prajā nṛpaḥ . rakṣan yathā baliṃ gṛhṇan iha pretya ca modate .. 17 ..
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः । इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८ ॥
yasya rāṣṭre pure caiva bhagavān yajñapūruṣaḥ . ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ .. 18 ..
तस्य राज्ञो महाभाग भगवान् भूतभावनः । परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥
tasya rājño mahābhāga bhagavān bhūtabhāvanaḥ . parituṣyati viśvātmā tiṣṭhato nijaśāsane .. 19 ..
तस्मिन् तुष्टे किमप्राप्यं जगतां ईश्वरेश्वरे । लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २० ॥
tasmin tuṣṭe kimaprāpyaṃ jagatāṃ īśvareśvare . lokāḥ sapālā hyetasmai haranti balimādṛtāḥ .. 20 ..
तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशान् अनुरोद्धुमर्हसि ॥ २१ ॥
taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam . yajñairvicitrairyajato bhavāya te rājan svadeśān anuroddhumarhasi .. 21 ..
यज्ञेन युष्मद्विषये द्विजातिभिः वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥
yajñena yuṣmadviṣaye dvijātibhiḥ vitāyamānena surāḥ kalā hareḥ . sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum .. 22 ..
वेन उवाच -
बालिशा बत यूयं वा अधर्मे धर्ममानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥
bāliśā bata yūyaṃ vā adharme dharmamāninaḥ . ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate .. 23 ..
अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् । नानुविन्दन्ति ते भद्रं इह लोके परत्र च ॥ २४ ॥
avajānantyamī mūḍhā nṛparūpiṇamīśvaram . nānuvindanti te bhadraṃ iha loke paratra ca .. 24 ..
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी । भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥
ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī . bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām .. 25 ..
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः । पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६ ॥
viṣṇurviriñco giriśa indro vāyuryamo raviḥ . parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ .. 26 ..
एते चान्ये च विबुधाः प्रभवो वरशापयोः । देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७ ॥
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ . dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ .. 27 ..
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः । बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८ ॥
tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ . baliṃ ca mahyaṃ harata matto'nyaḥ ko'grabhuk pumān .. 28 ..
मैत्रेय उवाच -
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः । अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ २९ ॥
itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ . anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ .. 29 ..
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३० ॥
iti te'satkṛtāstena dvijāḥ paṇḍitamāninā . bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ .. 30 ..
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः । जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥
hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ . jīvan jagadasāvāśu kurute bhasmasād dhruvam .. 31 ..
नायमर्हत्यसद्वृत्तो नरदेववरासनम् । योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२ ॥
nāyamarhatyasadvṛtto naradevavarāsanam . yo'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ .. 32 ..
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् । प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३ ॥
ko vainaṃ paricakṣīta venamekamṛte'śubham . prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ .. 33 ..
इत्थं व्यवसिता हन्तुं हृषयो रूढमन्यवः । निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥
itthaṃ vyavasitā hantuṃ hṛṣayo rūḍhamanyavaḥ . nijaghnurhuṅkṛtairvenaṃ hatamacyutanindayā .. 34 ..
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् । सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥
ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram . sunīthā pālayāmāsa vidyāyogena śocatī .. 35 ..
एकदा मुनयस्ते तु सरस्वत् सलिलाप्लुताः । हुत्वाग्नीन् सत्कथाश्चक्रुः उपविष्टाः सरित्तटे ॥ ३६ ॥
ekadā munayaste tu sarasvat salilāplutāḥ . hutvāgnīn satkathāścakruḥ upaviṣṭāḥ sarittaṭe .. 36 ..
वीक्ष्योत्थितान् तदोत्पातान् आहुर्लोक भयङ्करान् । अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥ ३७ ॥
vīkṣyotthitān tadotpātān āhurloka bhayaṅkarān . apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ .. 37 ..
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् । पांसुः समुत्थितो भूरिः चोराणामभिलुम्पताम् ॥ ३८ ॥
evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam . pāṃsuḥ samutthito bhūriḥ corāṇāmabhilumpatām .. 38 ..
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्युपरते तस्मिन् अन्योन्यं च जिघांसताम् ॥ ३९ ॥
tadupadravamājñāya lokasya vasu lumpatām . bhartaryuparate tasmin anyonyaṃ ca jighāṃsatām .. 39 ..
चोरप्रायं जनपदं हीनसत्त्वमराजकम् । लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४० ॥
coraprāyaṃ janapadaṃ hīnasattvamarājakam . lokānnāvārayañchaktā api taddoṣadarśinaḥ .. 40 ..
ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥
brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ . sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā .. 41 ..
नाङ्गस्य वंशो राजर्षेः एष संस्थातुमर्हति । अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२ ॥
nāṅgasya vaṃśo rājarṣeḥ eṣa saṃsthātumarhati . amoghavīryā hi nṛpā vaṃśe'smin keśavāśrayāḥ .. 42 ..
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः । ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥ ४३ ॥
viniścityaivamṛṣayo vipannasya mahīpateḥ . mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ .. 43 ..
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः । ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४ ॥
kākakṛṣṇo'tihrasvāṅgo hrasvabāhurmahāhanuḥ . hrasvapān nimnanāsāgro raktākṣastāmramūrdhajaḥ .. 44 ..
तं तु तेऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥
taṃ tu te'vanataṃ dīnaṃ kiṃ karomīti vādinam . niṣīdetyabruvaṃstāta sa niṣādastato'bhavat .. 45 ..
तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः । येनाहरत् जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥
tasya vaṃśyāstu naiṣādā girikānanagocarāḥ . yenāharat jāyamāno venakalmaṣamulbaṇam .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite niṣādotpattirnāma caturdaśo'dhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In