मैत्रेय उवाच - (अनुष्टुप्)
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः । गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥
bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ | goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām || 1 ||
वीरमातरमाहूय सुनीथां ब्रह्मवादिनः । प्रकृत्यसम्मतं वेनं अभ्यषिञ्चन् पतिं भुवः ॥ २ ॥
vīramātaramāhūya sunīthāṃ brahmavādinaḥ | prakṛtyasammataṃ venaṃ abhyaṣiñcan patiṃ bhuvaḥ || 2 ||
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् । निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥
śrutvā nṛpāsanagataṃ venamatyugraśāsanam | nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ || 3 ||
स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः । अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ॥ ४ ॥
sa ārūḍhanṛpasthāna unnaddho'ṣṭavibhūtibhiḥ | avamene mahābhāgānstabdhaḥ sambhāvitaḥ svataḥ || 4 ||
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथमास्थाय कम्पयन् इव रोदसी ॥ ५ ॥
evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ | paryaṭan rathamāsthāya kampayan iva rodasī || 5 ||
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ ६ ॥
na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit | iti nyavārayad dharmaṃ bherīghoṣeṇa sarvaśaḥ || 6 ||
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥
venasyāvekṣya munayo durvṛttasya viceṣṭitam | vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ || 7 ||
अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुणि उभयतो दीप्ते इव तस्करपालयोः ॥ ८ ॥
aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat | dāruṇi ubhayato dīpte iva taskarapālayoḥ || 8 ||
अराजकभयादेष कृतो राजातदर्हणः । ततोऽप्यासीद्भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥
arājakabhayādeṣa kṛto rājātadarhaṇaḥ | tato'pyāsīdbhayaṃ tvadya kathaṃ syāt svasti dehinām || 9 ||
अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् । वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १० ॥
aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt | venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ || 10 ||
निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मान् तत्पातकं स्पृशेत् ॥ ११ ॥
nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ | tathāpi sāntvayemāmuṃ nāsmān tatpātakaṃ spṛśet || 11 ||
तद् विद्वद्भिः असद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२ ॥
tad vidvadbhiḥ asadvṛtto veno'smābhiḥ kṛto nṛpaḥ | sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt || 12 ||
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवं अध्यवसायैनं मुनयो गूढमन्यवः ॥ उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३ ॥
lokadhikkārasandagdhaṃ dahiṣyāmaḥ svatejasā | evaṃ adhyavasāyainaṃ munayo gūḍhamanyavaḥ || upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ || 13 ||
मुनय ऊचुः -
नृपवर्य निबोधैतद् यत्ते विज्ञापयाम भोः । आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥
nṛpavarya nibodhaitad yatte vijñāpayāma bhoḥ | āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam || 14 ||
धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः । लोकान् विशोकान् वितरति अथ अनन्त्यमसङ्गिनाम् ॥ १५ ॥
dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ | lokān viśokān vitarati atha anantyamasaṅginām || 15 ||
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः । यस्मिन् विनष्टे नृपतिः ऐश्वर्यादवरोहति ॥ १६ ॥
sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ | yasmin vinaṣṭe nṛpatiḥ aiśvaryādavarohati || 16 ||
राजन् असाध्वमात्येभ्यः चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥
rājan asādhvamātyebhyaḥ corādibhyaḥ prajā nṛpaḥ | rakṣan yathā baliṃ gṛhṇan iha pretya ca modate || 17 ||
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः । इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८ ॥
yasya rāṣṭre pure caiva bhagavān yajñapūruṣaḥ | ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ || 18 ||
तस्य राज्ञो महाभाग भगवान् भूतभावनः । परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥
tasya rājño mahābhāga bhagavān bhūtabhāvanaḥ | parituṣyati viśvātmā tiṣṭhato nijaśāsane || 19 ||
तस्मिन् तुष्टे किमप्राप्यं जगतां ईश्वरेश्वरे । लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २० ॥
tasmin tuṣṭe kimaprāpyaṃ jagatāṃ īśvareśvare | lokāḥ sapālā hyetasmai haranti balimādṛtāḥ || 20 ||
तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशान् अनुरोद्धुमर्हसि ॥ २१ ॥
taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam | yajñairvicitrairyajato bhavāya te rājan svadeśān anuroddhumarhasi || 21 ||
यज्ञेन युष्मद्विषये द्विजातिभिः वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥
yajñena yuṣmadviṣaye dvijātibhiḥ vitāyamānena surāḥ kalā hareḥ | sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum || 22 ||
वेन उवाच -
बालिशा बत यूयं वा अधर्मे धर्ममानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥
bāliśā bata yūyaṃ vā adharme dharmamāninaḥ | ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate || 23 ||
अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् । नानुविन्दन्ति ते भद्रं इह लोके परत्र च ॥ २४ ॥
avajānantyamī mūḍhā nṛparūpiṇamīśvaram | nānuvindanti te bhadraṃ iha loke paratra ca || 24 ||
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी । भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥
ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī | bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām || 25 ||
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः । पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६ ॥
viṣṇurviriñco giriśa indro vāyuryamo raviḥ | parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ || 26 ||
एते चान्ये च विबुधाः प्रभवो वरशापयोः । देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७ ॥
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ | dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ || 27 ||
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः । बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८ ॥
tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ | baliṃ ca mahyaṃ harata matto'nyaḥ ko'grabhuk pumān || 28 ||
मैत्रेय उवाच -
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः । अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ २९ ॥
itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ | anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ || 29 ||
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३० ॥
iti te'satkṛtāstena dvijāḥ paṇḍitamāninā | bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ || 30 ||
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः । जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥
hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ | jīvan jagadasāvāśu kurute bhasmasād dhruvam || 31 ||
नायमर्हत्यसद्वृत्तो नरदेववरासनम् । योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२ ॥
nāyamarhatyasadvṛtto naradevavarāsanam | yo'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ || 32 ||
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् । प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३ ॥
ko vainaṃ paricakṣīta venamekamṛte'śubham | prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ || 33 ||
इत्थं व्यवसिता हन्तुं हृषयो रूढमन्यवः । निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥
itthaṃ vyavasitā hantuṃ hṛṣayo rūḍhamanyavaḥ | nijaghnurhuṅkṛtairvenaṃ hatamacyutanindayā || 34 ||
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् । सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥
ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram | sunīthā pālayāmāsa vidyāyogena śocatī || 35 ||
एकदा मुनयस्ते तु सरस्वत् सलिलाप्लुताः । हुत्वाग्नीन् सत्कथाश्चक्रुः उपविष्टाः सरित्तटे ॥ ३६ ॥
ekadā munayaste tu sarasvat salilāplutāḥ | hutvāgnīn satkathāścakruḥ upaviṣṭāḥ sarittaṭe || 36 ||
वीक्ष्योत्थितान् तदोत्पातान् आहुर्लोक भयङ्करान् । अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥ ३७ ॥
vīkṣyotthitān tadotpātān āhurloka bhayaṅkarān | apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ || 37 ||
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् । पांसुः समुत्थितो भूरिः चोराणामभिलुम्पताम् ॥ ३८ ॥
evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam | pāṃsuḥ samutthito bhūriḥ corāṇāmabhilumpatām || 38 ||
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्युपरते तस्मिन् अन्योन्यं च जिघांसताम् ॥ ३९ ॥
tadupadravamājñāya lokasya vasu lumpatām | bhartaryuparate tasmin anyonyaṃ ca jighāṃsatām || 39 ||
चोरप्रायं जनपदं हीनसत्त्वमराजकम् । लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४० ॥
coraprāyaṃ janapadaṃ hīnasattvamarājakam | lokānnāvārayañchaktā api taddoṣadarśinaḥ || 40 ||
ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥
brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ | sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā || 41 ||
नाङ्गस्य वंशो राजर्षेः एष संस्थातुमर्हति । अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२ ॥
nāṅgasya vaṃśo rājarṣeḥ eṣa saṃsthātumarhati | amoghavīryā hi nṛpā vaṃśe'smin keśavāśrayāḥ || 42 ||
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः । ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥ ४३ ॥
viniścityaivamṛṣayo vipannasya mahīpateḥ | mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ || 43 ||
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः । ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४ ॥
kākakṛṣṇo'tihrasvāṅgo hrasvabāhurmahāhanuḥ | hrasvapān nimnanāsāgro raktākṣastāmramūrdhajaḥ || 44 ||
तं तु तेऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥
taṃ tu te'vanataṃ dīnaṃ kiṃ karomīti vādinam | niṣīdetyabruvaṃstāta sa niṣādastato'bhavat || 45 ||
तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः । येनाहरत् जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥
tasya vaṃśyāstu naiṣādā girikānanagocarāḥ | yenāharat jāyamāno venakalmaṣamulbaṇam || 46 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite niṣādotpattirnāma caturdaśo'dhyāyaḥ || 14 ||
ॐ श्री परमात्मने नमः