Bhagavata Purana

Adhyaya - 15

Birth of Prithu and his coronation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
अथ तस्य पुनर्विप्रैः अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥
atha tasya punarvipraiḥ aputrasya mahīpateḥ | bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata || 1 ||

Adhyaya:    15

Shloka :    1

तद् दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥
tad dṛṣṭvā mithunaṃ jātaṃ ṛṣayo brahmavādinaḥ | ūcuḥ paramasantuṣṭā viditvā bhagavatkalām || 2 ||

Adhyaya:    15

Shloka :    2

ऋषय ऊचुः -
एष विष्णोर्भगवतः कला भुवनपालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३ ॥
eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī | iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī || 3 ||

Adhyaya:    15

Shloka :    3

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४ ॥
ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ | pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ || 4 ||

Adhyaya:    15

Shloka :    4

इयं च सुदती देवी गुणभूषणभूषणा । अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥
iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā | arcirnāma varārohā pṛthumevāvarundhatī || 5 ||

Adhyaya:    15

Shloka :    5

एष साक्षात् हरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीः अनुजज्ञेऽनपायिनी ॥ ६ ॥
eṣa sākṣāt hareraṃśo jāto lokarirakṣayā | iyaṃ ca tatparā hi śrīḥ anujajñe'napāyinī || 6 ||

Adhyaya:    15

Shloka :    6

मैत्रेय उवाच -
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः । मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥
praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ | mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ || 7 ||

Adhyaya:    15

Shloka :    7

शङ्‌खतूर्यमृदङ्‌गाद्या नेदुर्दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुः देवर्षिपितॄणां गणाः ॥ ८ ॥
śaṅ‌khatūryamṛdaṅ‌gādyā nedurdundubhayo divi | tatra sarva upājagmuḥ devarṣipitṝṇāṃ gaṇāḥ || 8 ||

Adhyaya:    15

Shloka :    8

ब्रह्मा जगद्‍गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९ ॥
brahmā jagad‍gururdevaiḥ sahāsṛtya sureśvaraiḥ | vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ || 9 ||

Adhyaya:    15

Shloka :    9

पादयोः अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रं अंशः स परमेष्ठिनः ॥ १० ॥
pādayoḥ aravindaṃ ca taṃ vai mene hareḥ kalām | yasyāpratihataṃ cakraṃ aṃśaḥ sa parameṣṭhinaḥ || 10 ||

Adhyaya:    15

Shloka :    10

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः । आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११ ॥
tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ | ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ || 11 ||

Adhyaya:    15

Shloka :    11

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥
saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ | dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam || 12 ||

Adhyaya:    15

Shloka :    12

सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्‌कृतः । पत्‍न्यार्चिषालङ्‌कृतया विरेजेऽग्निरिवापरः ॥ १३ ॥
so'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṅ‌kṛtaḥ | pat‍nyārciṣālaṅ‌kṛtayā vireje'gnirivāparaḥ || 13 ||

Adhyaya:    15

Shloka :    13

तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिलस्रावं आतपत्रं शशिप्रभम् ॥ १४ ॥
tasmai jahāra dhanado haimaṃ vīra varāsanam | varuṇaḥ salilasrāvaṃ ātapatraṃ śaśiprabham || 14 ||

Adhyaya:    15

Shloka :    14

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५ ॥
vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam | indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ || 15 ||

Adhyaya:    15

Shloka :    15

ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् । हरिः सुदर्शनं चक्रं तत् पत्‍न्यव्याहतां श्रियम् ॥ १६ ॥
brahmā brahmamayaṃ varma bhāratī hāramuttamam | hariḥ sudarśanaṃ cakraṃ tat pat‍nyavyāhatāṃ śriyam || 16 ||

Adhyaya:    15

Shloka :    16

दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका । सोमोऽमृतमयानश्वान् त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥
daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā | somo'mṛtamayānaśvān tvaṣṭā rūpāśrayaṃ ratham || 17 ||

Adhyaya:    15

Shloka :    17

अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८ ॥
agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn | bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham || 18 ||

Adhyaya:    15

Shloka :    18

नाट्यं सुगीतं वादित्रं अन्तर्धानं च खेचराः । ऋषयश्चाशिषः सत्याः समुद्रः शङ्‌खमात्मजम् ॥ १९ ॥
nāṭyaṃ sugītaṃ vāditraṃ antardhānaṃ ca khecarāḥ | ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅ‌khamātmajam || 19 ||

Adhyaya:    15

Shloka :    19

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः । सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥
sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ | sūto'tha māgadho vandī taṃ stotumupatasthire || 20 ||

Adhyaya:    15

Shloka :    20

स्तावकान् तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् । मेघनिर्ह्रादया वाचा प्रहसन् इदमब्रवीत् ॥ २१ ॥
stāvakān tānabhipretya pṛthurvainyaḥ pratāpavān | meghanirhrādayā vācā prahasan idamabravīt || 21 ||

Adhyaya:    15

Shloka :    21

पृथुरुवाच -
भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनास्पष्टगुणस्य मे स्यात् । किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥ २२ ॥
bhoḥ sūta he māgadha saumya vandin loke'dhunāspaṣṭaguṇasya me syāt | kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvan vitathā giro vaḥ || 22 ||

Adhyaya:    15

Shloka :    22

तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः । सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३ ॥
tasmātparokṣe'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ | satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ || 23 ||

Adhyaya:    15

Shloka :    23

महद्‍गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि । तेऽस्याभविष्यन् इति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥ २४ ॥
mahad‍guṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate'sato'pi | te'syābhaviṣyan iti vipralabdho janāvahāsaṃ kumatirna veda || 24 ||

Adhyaya:    15

Shloka :    24

(अनुष्टुप्)
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५ ॥
prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ | hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam || 25 ||

Adhyaya:    15

Shloka :    25

वयं तु अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥
vayaṃ tu aviditā loke sūtādyāpi varīmabhiḥ | karmabhiḥ kathamātmānaṃ gāpayiṣyāma bālavat || 26 ||

Adhyaya:    15

Shloka :    26

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite pañcadaśo'dhyāyaḥ || 15 ||

Adhyaya:    15

Shloka :    27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In