| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथ तस्य पुनर्विप्रैः अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥
atha tasya punarvipraiḥ aputrasya mahīpateḥ . bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata .. 1 ..
तद् दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥
tad dṛṣṭvā mithunaṃ jātaṃ ṛṣayo brahmavādinaḥ . ūcuḥ paramasantuṣṭā viditvā bhagavatkalām .. 2 ..
ऋषय ऊचुः -
एष विष्णोर्भगवतः कला भुवनपालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३ ॥
eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī . iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī .. 3 ..
अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४ ॥
ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ . pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ .. 4 ..
इयं च सुदती देवी गुणभूषणभूषणा । अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥
iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā . arcirnāma varārohā pṛthumevāvarundhatī .. 5 ..
एष साक्षात् हरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीः अनुजज्ञेऽनपायिनी ॥ ६ ॥
eṣa sākṣāt hareraṃśo jāto lokarirakṣayā . iyaṃ ca tatparā hi śrīḥ anujajñe'napāyinī .. 6 ..
मैत्रेय उवाच -
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः । मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥
praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ . mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ .. 7 ..
शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुः देवर्षिपितॄणां गणाः ॥ ८ ॥
śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi . tatra sarva upājagmuḥ devarṣipitṝṇāṃ gaṇāḥ .. 8 ..
ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९ ॥
brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ . vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ .. 9 ..
पादयोः अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रं अंशः स परमेष्ठिनः ॥ १० ॥
pādayoḥ aravindaṃ ca taṃ vai mene hareḥ kalām . yasyāpratihataṃ cakraṃ aṃśaḥ sa parameṣṭhinaḥ .. 10 ..
तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः । आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११ ॥
tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ . ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ .. 11 ..
सरित्समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥
saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ . dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam .. 12 ..
सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः । पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥ १३ ॥
so'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṅkṛtaḥ . patnyārciṣālaṅkṛtayā vireje'gnirivāparaḥ .. 13 ..
तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिलस्रावं आतपत्रं शशिप्रभम् ॥ १४ ॥
tasmai jahāra dhanado haimaṃ vīra varāsanam . varuṇaḥ salilasrāvaṃ ātapatraṃ śaśiprabham .. 14 ..
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५ ॥
vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam . indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ .. 15 ..
ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् । हरिः सुदर्शनं चक्रं तत् पत्न्यव्याहतां श्रियम् ॥ १६ ॥
brahmā brahmamayaṃ varma bhāratī hāramuttamam . hariḥ sudarśanaṃ cakraṃ tat patnyavyāhatāṃ śriyam .. 16 ..
दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका । सोमोऽमृतमयानश्वान् त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥
daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā . somo'mṛtamayānaśvān tvaṣṭā rūpāśrayaṃ ratham .. 17 ..
अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८ ॥
agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn . bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham .. 18 ..
नाट्यं सुगीतं वादित्रं अन्तर्धानं च खेचराः । ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥ १९ ॥
nāṭyaṃ sugītaṃ vāditraṃ antardhānaṃ ca khecarāḥ . ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam .. 19 ..
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः । सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥
sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ . sūto'tha māgadho vandī taṃ stotumupatasthire .. 20 ..
स्तावकान् तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् । मेघनिर्ह्रादया वाचा प्रहसन् इदमब्रवीत् ॥ २१ ॥
stāvakān tānabhipretya pṛthurvainyaḥ pratāpavān . meghanirhrādayā vācā prahasan idamabravīt .. 21 ..
पृथुरुवाच -
भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनास्पष्टगुणस्य मे स्यात् । किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥ २२ ॥
bhoḥ sūta he māgadha saumya vandin loke'dhunāspaṣṭaguṇasya me syāt . kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvan vitathā giro vaḥ .. 22 ..
तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः । सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३ ॥
tasmātparokṣe'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ . satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ .. 23 ..
महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि । तेऽस्याभविष्यन् इति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥ २४ ॥
mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate'sato'pi . te'syābhaviṣyan iti vipralabdho janāvahāsaṃ kumatirna veda .. 24 ..
(अनुष्टुप्)
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५ ॥
prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ . hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam .. 25 ..
वयं तु अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥
vayaṃ tu aviditā loke sūtādyāpi varīmabhiḥ . karmabhiḥ kathamātmānaṃ gāpayiṣyāma bālavat .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite pañcadaśo'dhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In