| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः । तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया ॥ १ ॥
iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ . tuṣṭuvustuṣṭamanasaḥ tad vāg amṛtasevayā .. 1 ..
नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया । वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥
nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo'vatatāra māyayā . venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ .. 2 ..
अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ . yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi .. 3 ..
(अनुष्टुप्)
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् । गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme'nuvartayan . goptā ca dharmasetūnāṃ śāstā tatparipanthinām .. 4 ..
एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः । काले काले यथाभागं लोकयोः उभयोर्हितम् ॥ ५ ॥
eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ . kāle kāle yathābhāgaṃ lokayoḥ ubhayorhitam .. 5 ..
वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ॥ ६ ॥
vasu kāla upādatte kāle cāyaṃ vimuñcati . samaḥ sarveṣu bhūteṣu pratapan sūryavadvibhuḥ .. .. 6 ..
तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि । भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ ७ ॥
titikṣatyakramaṃ vainya uparyākramatāmapi . bhūtānāṃ karuṇaḥ śaśvad ārtānāṃ kṣitivṛttimān .. 7 ..
देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः । कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत् ॥ ८ ॥
deve'varṣatyasau devo naradevavapurhariḥ . kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyati añjasendravat .. 8 ..
आप्याययत्यसौ लोकं वदनामृतमूर्तिना । सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
āpyāyayatyasau lokaṃ vadanāmṛtamūrtinā . sānurāgāvalokena viśadasmitacāruṇā .. 9 ..
अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः । अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥
avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ . anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā .. 10 ..
(अनुष्टुप्)
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥
durāsado durviṣaha āsanno'pi vidūravat . naivābhibhavituṃ śakyo venāraṇyutthito'nalaḥ .. 11 ..
अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
antarbahiśca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ . udāsīna ivādhyakṣo vāyurātmeva dehinām .. 12 ..
नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि । दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥
nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi . daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ .. 13 ..
अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥
asyāpratihataṃ cakraṃ pṛthorāmānasācalāt . vartate bhagavānarko yāvattapati gogaṇaiḥ .. 14 ..
रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः । अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥
rañjayiṣyati yallokaṃ ayaṃ ātmaviceṣṭitaiḥ . atha amuṃ āhū rājānaṃ manorañjanakaiḥ prajāḥ .. 15 ..
दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥
dṛḍhavrataḥ satyasandho brahmaṇyo vṛddhasevakaḥ . śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ .. 16 ..
मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥
mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ . prajāsu pitṛvat snigdhaḥ kiṅkaro brahmavādinām .. 17 ..
देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः । मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिः असाधुषु ॥ १८ ॥
dehināṃ ātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ . muktasaṅgaprasaṅgo'yaṃ daṇḍapāṇiḥ asādhuṣu .. 18 ..
अयं तु साक्षाद्भगवान् त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः । यस्मिन् अविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
ayaṃ tu sākṣādbhagavān tryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ . yasmin avidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam .. 19 ..
अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नरदेवनाथः । आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥
ayaṃ bhuvo maṇḍalamodayādreḥ goptaikavīro naradevanāthaḥ . āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ .. 20 ..
अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः । मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥
asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ . maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ .. 21 ..
अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥
ayaṃ mahīṃ gāṃ duduhe'dhirājaḥ prajāpatirvṛttikaraḥ prajānām . yo līlayādrīn svaśarāsakoṭyā bhindan samāṃ gāmakarodyathendraḥ .. 22 ..
विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau . tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ .. 23 ..
एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुरभावि यत्र । अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
eṣo'śvamedhān śatamājahāra sarasvatī prādurabhāvi yatra . ahāraṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne .. 24 ..
एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तद् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
eṣa svasadmopavane sametya sanatkumāraṃ bhagavantamekam . ārādhya bhaktyālabhatāmalaṃ tad jñānaṃ yato brahma paraṃ vidanti .. 25 ..
(अनुष्टुप्)
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः । श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥
tatra tatra girastāstā iti viśrutavikramaḥ . śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ .. 26 ..
दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः । सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः ॥ २७ ॥
diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ . surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ṣoḍaśo'dhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In