Bhagavata Purana

Adhyaya - 16

The Eulogy of Prithu by Bards

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः । तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया ॥ १ ॥
iti bruvāṇaṃ nṛpatiṃ gāyakā municoditāḥ | tuṣṭuvustuṣṭamanasaḥ tad vāg amṛtasevayā || 1 ||

Adhyaya:    16

Shloka :    1

नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया । वेनाङ्‌गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥
nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo'vatatāra māyayā | venāṅ‌gajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ || 2 ||

Adhyaya:    16

Shloka :    2

अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ | yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi || 3 ||

Adhyaya:    16

Shloka :    3

(अनुष्टुप्)
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् । गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme'nuvartayan | goptā ca dharmasetūnāṃ śāstā tatparipanthinām || 4 ||

Adhyaya:    16

Shloka :    4

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः । काले काले यथाभागं लोकयोः उभयोर्हितम् ॥ ५ ॥
eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ | kāle kāle yathābhāgaṃ lokayoḥ ubhayorhitam || 5 ||

Adhyaya:    16

Shloka :    5

वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ॥ ६ ॥
vasu kāla upādatte kāle cāyaṃ vimuñcati | samaḥ sarveṣu bhūteṣu pratapan sūryavadvibhuḥ || || 6 ||

Adhyaya:    16

Shloka :    6

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि । भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ ७ ॥
titikṣatyakramaṃ vainya uparyākramatāmapi | bhūtānāṃ karuṇaḥ śaśvad ārtānāṃ kṣitivṛttimān || 7 ||

Adhyaya:    16

Shloka :    7

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः । कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत् ॥ ८ ॥
deve'varṣatyasau devo naradevavapurhariḥ | kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyati añjasendravat || 8 ||

Adhyaya:    16

Shloka :    8

आप्याययत्यसौ लोकं वदनामृतमूर्तिना । सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
āpyāyayatyasau lokaṃ vadanāmṛtamūrtinā | sānurāgāvalokena viśadasmitacāruṇā || 9 ||

Adhyaya:    16

Shloka :    9

अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः । अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥
avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ | anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā || 10 ||

Adhyaya:    16

Shloka :    10

(अनुष्टुप्)
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥
durāsado durviṣaha āsanno'pi vidūravat | naivābhibhavituṃ śakyo venāraṇyutthito'nalaḥ || 11 ||

Adhyaya:    16

Shloka :    11

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
antarbahiśca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ | udāsīna ivādhyakṣo vāyurātmeva dehinām || 12 ||

Adhyaya:    16

Shloka :    12

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि । दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥
nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi | daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ || 13 ||

Adhyaya:    16

Shloka :    13

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥
asyāpratihataṃ cakraṃ pṛthorāmānasācalāt | vartate bhagavānarko yāvattapati gogaṇaiḥ || 14 ||

Adhyaya:    16

Shloka :    14

रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः । अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥
rañjayiṣyati yallokaṃ ayaṃ ātmaviceṣṭitaiḥ | atha amuṃ āhū rājānaṃ manorañjanakaiḥ prajāḥ || 15 ||

Adhyaya:    16

Shloka :    15

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥
dṛḍhavrataḥ satyasandho brahmaṇyo vṛddhasevakaḥ | śaraṇyaḥ sarvabhūtānāṃ mānado dīnavatsalaḥ || 16 ||

Adhyaya:    16

Shloka :    16

मातृभक्तिः परस्त्रीषु पत्‍न्यामर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्‌करो ब्रह्मवादिनाम् ॥ १७ ॥
mātṛbhaktiḥ parastrīṣu pat‍nyāmardha ivātmanaḥ | prajāsu pitṛvat snigdhaḥ kiṅ‌karo brahmavādinām || 17 ||

Adhyaya:    16

Shloka :    17

देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः । मुक्तसङ्‌गप्रसङ्‌गोऽयं दण्डपाणिः असाधुषु ॥ १८ ॥
dehināṃ ātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ | muktasaṅ‌gaprasaṅ‌go'yaṃ daṇḍapāṇiḥ asādhuṣu || 18 ||

Adhyaya:    16

Shloka :    18

अयं तु साक्षाद्‍भगवान् त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः । यस्मिन् अविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
ayaṃ tu sākṣād‍bhagavān tryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ | yasmin avidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam || 19 ||

Adhyaya:    16

Shloka :    19

अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नरदेवनाथः । आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥
ayaṃ bhuvo maṇḍalamodayādreḥ goptaikavīro naradevanāthaḥ | āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ || 20 ||

Adhyaya:    16

Shloka :    20

अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः । मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥
asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ | maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ || 21 ||

Adhyaya:    16

Shloka :    21

अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥
ayaṃ mahīṃ gāṃ duduhe'dhirājaḥ prajāpatirvṛttikaraḥ prajānām | yo līlayādrīn svaśarāsakoṭyā bhindan samāṃ gāmakarodyathendraḥ || 22 ||

Adhyaya:    16

Shloka :    22

विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्‌गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau | tadā nililyurdiśi diśyasanto lāṅ‌gūlamudyamya yathā mṛgendraḥ || 23 ||

Adhyaya:    16

Shloka :    23

एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुरभावि यत्र । अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
eṣo'śvamedhān śatamājahāra sarasvatī prādurabhāvi yatra | ahāraṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne || 24 ||

Adhyaya:    16

Shloka :    24

एष स्वसद्‌मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तद् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
eṣa svasad‌mopavane sametya sanatkumāraṃ bhagavantamekam | ārādhya bhaktyālabhatāmalaṃ tad jñānaṃ yato brahma paraṃ vidanti || 25 ||

Adhyaya:    16

Shloka :    25

(अनुष्टुप्)
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः । श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥
tatra tatra girastāstā iti viśrutavikramaḥ | śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ || 26 ||

Adhyaya:    16

Shloka :    26

दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः । सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः ॥ २७ ॥
diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ | surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ || 27 ||

Adhyaya:    16

Shloka :    27

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ṣoḍaśo'dhyāyaḥ || 16 ||

Adhyaya:    16

Shloka :    28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In