| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः । छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १ ॥
evaṃ sa bhagavān vainyaḥ khyāpito guṇakarmabhiḥ . chandayāmāsa tān kāmaiḥ pratipūjyābhinandya ca .. 1 ..
ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः । पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
brāhmaṇapramukhān varṇān bhṛtyāmātyapurodhasaḥ . paurān jānapadān śreṇīḥ prakṛtīḥ samapūjayat .. 2 ..
विदुर उवाच -
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥
kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī . yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim .. 3 ..
प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४ ॥
prakṛtyā viṣamā devī kṛtā tena samā katham . tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat .. 4 ..
सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् । लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५ ॥
sanatkumārādbhagavato brahman brahmaviduttamāt . labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ .. 5 ..
यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
yaccānyadapi kṛṣṇasya bhavān bhagavataḥ prabhoḥ . śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam .. 6 ..
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुमर्हसि योऽदुह्यद् वैन्यरूपेण गामिमाम् ॥ ७ ॥
bhaktāya me'nuraktāya tava cādhokṣajasya ca . vaktumarhasi yo'duhyad vainyarūpeṇa gāmimām .. 7 ..
सूत उवाच -
चोदितो विदुरेणैवं वासुदेवकथां प्रति । प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८ ॥
codito vidureṇaivaṃ vāsudevakathāṃ prati . praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata .. 8 ..
मैत्रेय उवाच -
यदाभिषिक्तः पृथुरङ्ग विप्रैः आमंत्रितो जनतायाश्च पालः । प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥
yadābhiṣiktaḥ pṛthuraṅga vipraiḥ āmaṃtrito janatāyāśca pālaḥ . prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan .. 9 ..
वयं राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः । त्वामद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर्नः ॥ १० ॥
vayaṃ rājañjāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ . tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ .. 10 ..
तन्नो भवानीहतु रातवेऽन्नं क्षुधार्दितानां नरदेवदेव । यावन्न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥
tanno bhavānīhatu rātave'nnaṃ kṣudhārditānāṃ naradevadeva . yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ .. 11 ..
मैत्रेय उवाच - (अनुष्टुप्)
पृथुः प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥
pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam . dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so'nvapadyata .. 12 ..
इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः । सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥
iti vyavasito buddhyā pragṛhītaśarāsanaḥ . sandadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā .. 13 ..
प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४ ॥
pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam . gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā .. 14 ..
तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥
tāmanvadhāvattadvainyaḥ kupito'tyaruṇekṣaṇaḥ . śaraṃ dhanuṣi sandhāya yatra yatra palāyate .. 15 ..
सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥
sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ . dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham .. 16 ..
लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥
loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ . trastā tadā nivavṛte hṛdayena vidūyatā .. 17 ..
उवाच च महाभागं धर्मज्ञापन्नवत्सल । त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥
uvāca ca mahābhāgaṃ dharmajñāpannavatsala . trāhi māmapi bhūtānāṃ pālane'vasthito bhavān .. 18 ..
स त्वं जिघांससे कस्माद् दीनामकृतकिल्बिषाम् । अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९ ॥
sa tvaṃ jighāṃsase kasmād dīnāmakṛtakilbiṣām . ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ .. 19 ..
प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः । किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २० ॥
praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ . kimuta tvadvidhā rājan karuṇā dīnavatsalāḥ .. 20 ..
मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश्चेमाः कथं अम्भसि धास्यसि ॥ २१ ॥
māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam . ātmānaṃ ca prajāścemāḥ kathaṃ ambhasi dhāsyasi .. 21 ..
पृथुरुवाच -
वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ २२ ॥
vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm . bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu .. 22 ..
यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः । तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥
yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ . tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate .. 23 ..
त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा । न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४ ॥
tvaṃ khalvoṣadhibījāni prāksṛṣṭāni svayambhuvā . na muñcasyātmaruddhāni māmavajñāya mandadhīḥ .. 24 ..
अमूषां क्षुत्परीतानां आर्तानां परिदेवितम् । शमयिष्यामि मद्बाणैः भिन्नायास्तव मेदसा ॥ २५ ॥
amūṣāṃ kṣutparītānāṃ ārtānāṃ paridevitam . śamayiṣyāmi madbāṇaiḥ bhinnāyāstava medasā .. 25 ..
पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६ ॥
pumānyoṣiduta klība ātmasambhāvano'dhamaḥ . bhūteṣu niranukrośo nṛpāṇāṃ tadvadho'vadhaḥ .. 26 ..
त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः । आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७ ॥
tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ . ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ .. 27 ..
एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् । प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८ ॥
evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam . praṇatā prāñjaliḥ prāha mahī sañjātavepathuḥ .. 28 ..
धरोवाच -
नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुत द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥
namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane . namaḥ svarūpānubhavena nirdhuta dravyakriyākārakavibhramormaye .. 29 ..
येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः । स एव मां हन्तुमुदायुधः स्वराड् उपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥
yenāhamātmāyatanaṃ vinirmitā dhātrā yato'yaṃ guṇasargasaṅgrahaḥ . sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito'nyaṃ śaraṇaṃ kamāśraye .. 30 ..
य एतदादावसृजच्चराचरं स्वमाययात्माश्रययावितर्क्यया । तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥
ya etadādāvasṛjaccarācaraṃ svamāyayātmāśrayayāvitarkyayā . tayaiva so'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati .. 31 ..
नूनं बतेशस्य समीहितं जनैः तन्मायया दुर्जययाकृतात्मभिः । न लक्ष्यते यस्त्वकरोदकारयद् योऽनेक एकः परतश्च ईश्वरः ॥ ३२ ॥
nūnaṃ bateśasya samīhitaṃ janaiḥ tanmāyayā durjayayākṛtātmabhiḥ . na lakṣyate yastvakarodakārayad yo'neka ekaḥ parataśca īśvaraḥ .. 32 ..
सर्गादि योऽस्यानुरुणद्धि शक्तिभिः द्रव्यक्रियाकारक चेतनात्मभिः । तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥
sargādi yo'syānuruṇaddhi śaktibhiḥ dravyakriyākāraka cetanātmabhiḥ . tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase .. 33 ..
स वै भवानात्मविनिर्मितं जगद् भूतेन्द्रियान्तःकरणात्मकं विभो । संस्थापयिष्यन्नज मां रसातलाद् अभ्युज्जहाराम्भस आदिसूकरः ॥ ३४ ॥
sa vai bhavānātmavinirmitaṃ jagad bhūtendriyāntaḥkaraṇātmakaṃ vibho . saṃsthāpayiṣyannaja māṃ rasātalād abhyujjahārāmbhasa ādisūkaraḥ .. 34 ..
अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल । स वीरमूर्तिः समभूद् धराधरो यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥
apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila . sa vīramūrtiḥ samabhūd dharādharo yo māṃ payasyugraśaro jighāṃsasi .. 35 ..
नूनं जनैरीहितमीश्वराणां अस्मद्विधैस्तद्गुणसर्गमायया । न ज्ञायते मोहितचित्तवर्त्मभिः तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६ ॥
nūnaṃ janairīhitamīśvarāṇāṃ asmadvidhaistadguṇasargamāyayā . na jñāyate mohitacittavartmabhiḥ tebhyo namo vīrayaśaskarebhyaḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthuvijaye dharitrīnigraho nāma saptadaśo'dhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In