| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् । पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥
itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam . punarāhāvanirbhītā saṃstabhyātmānamātmanā .. 1 ..
सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥
sanniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me . sarvataḥ sāramādatte yathā madhukaro budhaḥ .. 2 ..
अस्मिन् लोकेऽथवामुष्मिन् मुनिभिः तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥
asmin loke'thavāmuṣmin munibhiḥ tattvadarśibhiḥ . dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye .. 3 ..
तानातिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥
tānātiṣṭhati yaḥ samyag upāyān pūrvadarśitān . avaraḥ śraddhayopeta upeyān vindate'ñjasā .. 4 ..
तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५ ॥
tān anādṛtya yo'vidvān arthān ārabhate svayam . tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ .. 5 ..
पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्भिः अधृतव्रतैः ॥ ॥ ६ ॥
purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate . bhujyamānā mayā dṛṣṭā asadbhiḥ adhṛtavrataiḥ .. .. 6 ..
अपालितानादृता च भवद्भिः लोकपालकैः । चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥
apālitānādṛtā ca bhavadbhiḥ lokapālakaiḥ . corībhūte'tha loke'haṃ yajñārthe'grasamoṣadhīḥ .. 7 ..
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥
nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā . tatra yogena dṛṣṭena bhavānādātumarhati .. 8 ..
वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ ९ ॥
vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava . dhokṣye kṣīramayān kāmān anurūpaṃ ca dohanam .. 9 ..
दोग्धारं च महाबाहो भूतानां भूतभावन । अन्नं ईप्सितमूर्जस्वद् भगवान् वाञ्छते यदि ॥ १० ॥
dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana . annaṃ īpsitamūrjasvad bhagavān vāñchate yadi .. 10 ..
समां च कुरु मां राजन् देववृष्टं यथा पयः । अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥
samāṃ ca kuru māṃ rājan devavṛṣṭaṃ yathā payaḥ . apartāvapi bhadraṃ te upāvarteta me vibho .. 11 ..
इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः ॥ १२ ॥
iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ . vatsaṃ kṛtvā manuṃ pāṇau aduhatsakalauṣadhīḥ .. 12 ..
तथापरे च सर्वत्र सारमाददते बुधाः । ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥
tathāpare ca sarvatra sāramādadate budhāḥ . tato'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām .. 13 ..
ऋषयो दुदुहुर्देवीं इन्द्रियेष्वथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥
ṛṣayo duduhurdevīṃ indriyeṣvatha sattama . vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci .. 14 ..
कृत्वा वत्सं सुरगणा इन्द्रं सोमं अदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
kṛtvā vatsaṃ suragaṇā indraṃ somaṃ adūduhan . hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ .. 15 ..
दैतेया दानवा वत्सं प्रह्लादं असुरर्षभम् । विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
daiteyā dānavā vatsaṃ prahlādaṃ asurarṣabham . vidhāyādūduhan kṣīramayaḥpātre surāsavam .. 16 ..
गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥
gandharvāpsaraso'dhukṣan pātre padmamaye payaḥ . vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam .. 17 ..
वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत । आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥
vatsena pitaro'ryamṇā kavyaṃ kṣīramadhukṣata . āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ .. 18 ..
प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥
prakalpya vatsaṃ kapilaṃ siddhāḥ saṅkalpanāmayīm . siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ .. 19 ..
अन्ये च मायिनो मायां अन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥
anye ca māyino māyāṃ antardhānādbhutātmanām . mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm .. 20 ..
यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥
yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ . bhūteśavatsā duduhuḥ kapāle kṣatajāsavam .. 21 ..
तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् । विधाय वत्सं दुदुहुः बिलपात्रे विषं पयः ॥ २२ ॥
tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam . vidhāya vatsaṃ duduhuḥ bilapātre viṣaṃ payaḥ .. 22 ..
पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥
paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam . araṇyapātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ .. 23 ..
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाः चरं च अचरमेव च ॥ २४ ॥
kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare . suparṇavatsā vihagāḥ caraṃ ca acarameva ca .. 24 ..
वटवत्सा वनस्पतयः पृथग्रसमयं पयः । गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥
vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ . girayo himavadvatsā nānādhātūn svasānuṣu .. 25 ..
सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः । सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥
sarve svamukhyavatsena sve sve pātre pṛthakpayaḥ . sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām .. 26 ..
एवं पृथ्वादयः पृथ्वीं अन्नादाः स्वन्नमात्मनः । दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥
evaṃ pṛthvādayaḥ pṛthvīṃ annādāḥ svannamātmanaḥ . dohavatsādibhedena kṣīrabhedaṃ kurūdvaha .. 27 ..
ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥
tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ . duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ .. 28 ..
चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् । भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥
cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ . bhūmaṇḍalaṃ idaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ .. 29 ..
अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥
athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā . nivāsān kalpayāṃ cakre tatra tatra yathārhataḥ .. 30 ..
ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् ॥ ३१ ॥
grāmānpuraḥ pattanāni durgāṇi vividhāni ca . ghoṣān vrajān saśibirān ākarān kheṭakharvaṭān .. 31 ..
प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥
prākpṛthoriha naivaiṣā puragrāmādikalpanā . yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ .. 32 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe aṣṭādaśo'dhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In