Bhagavata Purana

Adhyaya - 18

Milking of the Earth

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् । पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥
itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam | punarāhāvanirbhītā saṃstabhyātmānamātmanā || 1 ||

Adhyaya:    18

Shloka :    1

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥
sanniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me | sarvataḥ sāramādatte yathā madhukaro budhaḥ || 2 ||

Adhyaya:    18

Shloka :    2

अस्मिन् लोकेऽथवामुष्मिन् मुनिभिः तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥
asmin loke'thavāmuṣmin munibhiḥ tattvadarśibhiḥ | dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye || 3 ||

Adhyaya:    18

Shloka :    3

तानातिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥
tānātiṣṭhati yaḥ samyag upāyān pūrvadarśitān | avaraḥ śraddhayopeta upeyān vindate'ñjasā || 4 ||

Adhyaya:    18

Shloka :    4

तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५ ॥
tān anādṛtya yo'vidvān arthān ārabhate svayam | tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ || 5 ||

Adhyaya:    18

Shloka :    5

पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्‌भिः अधृतव्रतैः ॥ ॥ ६ ॥
purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate | bhujyamānā mayā dṛṣṭā asad‌bhiḥ adhṛtavrataiḥ || || 6 ||

Adhyaya:    18

Shloka :    6

अपालितानादृता च भवद्‌भिः लोकपालकैः । चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥
apālitānādṛtā ca bhavad‌bhiḥ lokapālakaiḥ | corībhūte'tha loke'haṃ yajñārthe'grasamoṣadhīḥ || 7 ||

Adhyaya:    18

Shloka :    7

नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥
nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā | tatra yogena dṛṣṭena bhavānādātumarhati || 8 ||

Adhyaya:    18

Shloka :    8

वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ ९ ॥
vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava | dhokṣye kṣīramayān kāmān anurūpaṃ ca dohanam || 9 ||

Adhyaya:    18

Shloka :    9

दोग्धारं च महाबाहो भूतानां भूतभावन । अन्नं ईप्सितमूर्जस्वद् भगवान् वाञ्छते यदि ॥ १० ॥
dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana | annaṃ īpsitamūrjasvad bhagavān vāñchate yadi || 10 ||

Adhyaya:    18

Shloka :    10

समां च कुरु मां राजन् देववृष्टं यथा पयः । अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥
samāṃ ca kuru māṃ rājan devavṛṣṭaṃ yathā payaḥ | apartāvapi bhadraṃ te upāvarteta me vibho || 11 ||

Adhyaya:    18

Shloka :    11

इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः ॥ १२ ॥
iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ | vatsaṃ kṛtvā manuṃ pāṇau aduhatsakalauṣadhīḥ || 12 ||

Adhyaya:    18

Shloka :    12

तथापरे च सर्वत्र सारमाददते बुधाः । ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥
tathāpare ca sarvatra sāramādadate budhāḥ | tato'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām || 13 ||

Adhyaya:    18

Shloka :    13

ऋषयो दुदुहुर्देवीं इन्द्रियेष्वथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥
ṛṣayo duduhurdevīṃ indriyeṣvatha sattama | vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci || 14 ||

Adhyaya:    18

Shloka :    14

कृत्वा वत्सं सुरगणा इन्द्रं सोमं अदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
kṛtvā vatsaṃ suragaṇā indraṃ somaṃ adūduhan | hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ || 15 ||

Adhyaya:    18

Shloka :    15

दैतेया दानवा वत्सं प्रह्लादं असुरर्षभम् । विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
daiteyā dānavā vatsaṃ prahlādaṃ asurarṣabham | vidhāyādūduhan kṣīramayaḥpātre surāsavam || 16 ||

Adhyaya:    18

Shloka :    16

गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥
gandharvāpsaraso'dhukṣan pātre padmamaye payaḥ | vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam || 17 ||

Adhyaya:    18

Shloka :    17

वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत । आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥
vatsena pitaro'ryamṇā kavyaṃ kṣīramadhukṣata | āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ || 18 ||

Adhyaya:    18

Shloka :    18

प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्‌कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥
prakalpya vatsaṃ kapilaṃ siddhāḥ saṅ‌kalpanāmayīm | siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ || 19 ||

Adhyaya:    18

Shloka :    19

अन्ये च मायिनो मायां अन्तर्धानाद्‍भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥
anye ca māyino māyāṃ antardhānād‍bhutātmanām | mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm || 20 ||

Adhyaya:    18

Shloka :    20

यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥
yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ | bhūteśavatsā duduhuḥ kapāle kṣatajāsavam || 21 ||

Adhyaya:    18

Shloka :    21

तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् । विधाय वत्सं दुदुहुः बिलपात्रे विषं पयः ॥ २२ ॥
tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam | vidhāya vatsaṃ duduhuḥ bilapātre viṣaṃ payaḥ || 22 ||

Adhyaya:    18

Shloka :    22

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥
paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam | araṇyapātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ || 23 ||

Adhyaya:    18

Shloka :    23

क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाः चरं च अचरमेव च ॥ २४ ॥
kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare | suparṇavatsā vihagāḥ caraṃ ca acarameva ca || 24 ||

Adhyaya:    18

Shloka :    24

वटवत्सा वनस्पतयः पृथग्रसमयं पयः । गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥
vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ | girayo himavadvatsā nānādhātūn svasānuṣu || 25 ||

Adhyaya:    18

Shloka :    25

सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः । सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥
sarve svamukhyavatsena sve sve pātre pṛthakpayaḥ | sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām || 26 ||

Adhyaya:    18

Shloka :    26

एवं पृथ्वादयः पृथ्वीं अन्नादाः स्वन्नमात्मनः । दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥
evaṃ pṛthvādayaḥ pṛthvīṃ annādāḥ svannamātmanaḥ | dohavatsādibhedena kṣīrabhedaṃ kurūdvaha || 27 ||

Adhyaya:    18

Shloka :    27

ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥
tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ | duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ || 28 ||

Adhyaya:    18

Shloka :    28

चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् । भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥
cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ | bhūmaṇḍalaṃ idaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ || 29 ||

Adhyaya:    18

Shloka :    29

अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥
athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā | nivāsān kalpayāṃ cakre tatra tatra yathārhataḥ || 30 ||

Adhyaya:    18

Shloka :    30

ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् ॥ ३१ ॥
grāmānpuraḥ pattanāni durgāṇi vividhāni ca | ghoṣān vrajān saśibirān ākarān kheṭakharvaṭān || 31 ||

Adhyaya:    18

Shloka :    31

प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥
prākpṛthoriha naivaiṣā puragrāmādikalpanā | yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ || 32 ||

Adhyaya:    18

Shloka :    32

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||

Adhyaya:    18

Shloka :    33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In