| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथादीक्षत राजा तु हयमेधशतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥
athādīkṣata rājā tu hayamedhaśatena saḥ . brahmāvarte manoḥ kṣetre yatra prācī sarasvatī .. 1 ..
तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः । शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥
tadabhipretya bhagavān karmātiśayamātmanaḥ . śatakraturna mamṛṣe pṛthoryajñamahotsavam .. 2 ..
यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः । अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३ ॥
yatra yajñapatiḥ sākṣād bhagavān harirīśvaraḥ . anvabhūyata sarvātmā sarvalokaguruḥ prabhuḥ .. 3 ..
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः । उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः ॥ ४ ॥
anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ . upagīyamāno gandharvaiḥ munibhiścāpsarogaṇaiḥ .. 4 ..
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः । सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५ ॥
siddhā vidyādharā daityā dānavā guhyakādayaḥ . sunandanandapramukhāḥ pārṣadapravarā hareḥ .. 5 ..
कपिलो नारदो दत्तो योगेशाः सनकादयः । तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६ ॥
kapilo nārado datto yogeśāḥ sanakādayaḥ . tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ .. 6 ..
यत्र धर्मदुघा भूमिः सर्वकामदुघा सती । दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ ७ ॥
yatra dharmadughā bhūmiḥ sarvakāmadughā satī . dogdhi smābhīpsitān arthān yajamānasya bhārata .. 7 ..
ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् । तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८ ॥
ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān . taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ .. 8 ..
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् । उपायनं उपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९ ॥
sindhavo ratnanikarān girayo'nnaṃ caturvidham . upāyanaṃ upājahruḥ sarve lokāḥ sapālakāḥ .. 9 ..
इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् । असूयन् भगवान् इन्द्रः प्रतिघातमचीकरत् ॥ १० ॥
iti cādhokṣajeśasya pṛthostu paramodayam . asūyan bhagavān indraḥ pratighātamacīkarat .. 10 ..
चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैन्ये यज्ञपशुं स्पर्धन् अपोवाह तिरोहितः ॥ ११ ॥
carameṇāśvamedhena yajamāne yajuṣpatim . vainye yajñapaśuṃ spardhan apovāha tirohitaḥ .. 11 ..
तं अत्रिर्भगवानैक्षत् त्वरमाणं विहायसा । आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२ ॥
taṃ atrirbhagavānaikṣat tvaramāṇaṃ vihāyasā . āmuktamiva pākhaṇḍaṃ yo'dharme dharmavibhramaḥ .. 12 ..
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः । अन्वधावत सङ्क्रुद्धः तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥
atriṇā codito hantuṃ pṛthuputro mahārathaḥ . anvadhāvata saṅkruddhaḥ tiṣṭha tiṣṭheti cābravīt .. 13 ..
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥
taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam . jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati .. 14 ..
वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् । जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥
vadhānnivṛttaṃ taṃ bhūyo hantave'triracodayat . jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam .. 15 ..
एवं वैन्यसुतः प्रोक्तः त्वरमाणं विहायसा । अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
evaṃ vainyasutaḥ proktaḥ tvaramāṇaṃ vihāyasā . anvadravad abhikruddho rāvaṇaṃ gṛdhrarāḍiva .. 16 ..
सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् । वीरः स्वपशुमादाय पितुर्यज्ञं उपेयिवान् ॥ १७ ॥
so'śvaṃ rūpaṃ ca taddhitvā tasmā antarhitaḥ svarāṭ . vīraḥ svapaśumādāya pituryajñaṃ upeyivān .. 17 ..
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः । नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥
tattasya cādbhutaṃ karma vicakṣya paramarṣayaḥ . nāmadheyaṃ dadustasmai vijitāśva iti prabho .. 18 ..
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः । चषालयूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९ ॥
upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ . caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ .. 19 ..
अत्रिः सन्दर्शयामास त्वरमाणं विहायसा । कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥ २० ॥
atriḥ sandarśayāmāsa tvaramāṇaṃ vihāyasā . kapālakhaṭvāṅgadharaṃ vīro nainamabādhata .. 20 ..
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा । सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१ ॥
atriṇā coditastasmai sandadhe viśikhaṃ ruṣā . so'śvaṃ rūpaṃ ca taddhitvā tasthāvantarhitaḥ svarāṭ .. 21 ..
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् । तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२ ॥
vīraścāśvamupādāya pitṛyajñamathāvrajat . tadavadyaṃ hare rūpaṃ jagṛhurjñānadurbalāḥ .. 22 ..
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३ ॥
yāni rūpāṇi jagṛhe indro hayajihīrṣayā . tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍamihocyate .. 23 ..
एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया । तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥
evamindre haratyaśvaṃ vainyayajñajighāṃsayā . tadgṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṛṇām .. 24 ..
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
dharma ityupadharmeṣu nagnaraktapaṭādiṣu . prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu .. 25 ..
तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः । इन्द्राय कुपितो बाणं आदत्तोद्यतकार्मुकः ॥ २६ ॥
tadabhijñāya bhagavān pṛthuḥ pṛthuparākramaḥ . indrāya kupito bāṇaṃ ādattodyatakārmukaḥ .. 26 ..
तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् । निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७ ॥
tamṛtvijaḥ śakravadhābhisandhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam . nivārayāmāsuraho mahāmate na yujyate'trānyavadhaḥ pracoditāt .. 27 ..
वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् । अयातयामोपहवैरनन्तरं प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥
vayaṃ marutvantamihārthanāśanaṃ hvayāmahe tvacchravasā hatatviṣam . ayātayāmopahavairanantaraṃ prasahya rājan juhavāma te'hitam .. 28 ..
(अनुष्टुप्)
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा । स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९ ॥
ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā . srugghastān juhvato'bhyetya svayambhūḥ pratyaṣedhata .. 29 ..
न वध्यो भवतां इन्द्रो यद्यज्ञो भगवत्तनुः । यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३० ॥
na vadhyo bhavatāṃ indro yadyajño bhagavattanuḥ . yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ .. 30 ..
तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः । इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१ ॥
tadidaṃ paśyata mahad dharmavyatikaraṃ dvijāḥ . indreṇānuṣṭhitaṃ rājñaḥ karmaitadvijighāṃsatā .. 31 ..
पृथुकीर्तेः पृथोर्भूयात् तर्ह्येकोनशतक्रतुः । अलं ते क्रतुभिः स्विष्टैः यद्भवान् मोक्षधर्मवित् ॥ ३२ ॥
pṛthukīrteḥ pṛthorbhūyāt tarhyekonaśatakratuḥ . alaṃ te kratubhiḥ sviṣṭaiḥ yadbhavān mokṣadharmavit .. 32 ..
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि । उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥
naivātmane mahendrāya roṣamāhartumarhasi . ubhāvapi hi bhadraṃ te uttamaślokavigrahau .. 33 ..
मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥
māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā . yaddhyāyato daivahataṃ nu kartuṃ mano'tiruṣṭaṃ viśate tamo'ndham .. 34 ..
(अनुष्टुप्)
क्रतुर्विरमतामेष देवेषु दुरवग्रहः । धर्मव्यतिकरो यत्र पाखण्डैः इन्द्रनिर्मितैः ॥ ३५ ॥
kraturviramatāmeṣa deveṣu duravagrahaḥ . dharmavyatikaro yatra pākhaṇḍaiḥ indranirmitaiḥ .. 35 ..
एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् । ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥
ebhirindropasaṃsṛṣṭaiḥ pākhaṇḍairhāribhirjanam . hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ .. 36 ..
भवान्परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥
bhavānparitrātumihāvatīrṇo dharmaṃ janānāṃ samayānurūpam . venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya .. 37 ..
स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि । ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥
sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṅkalpanaṃ viśvasṛjāṃ pipīpṛhi . aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi .. 38 ..
मैत्रेय उवाच -
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥
itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ . tathā ca kṛtvā vātsalyaṃ maghonāpi ca sandadhe .. 39 ..
कृतावभृथस्नानाय पृथवे भूरिकर्मणे । वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥ ४० ॥
kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe . varāndaduste varadā ye tadbarhiṣi tarpitāḥ .. 40 ..
विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः । आशिषो युयुजुः क्षत्तः आदिराजाय सत्कृताः ॥ ४१ ॥
viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ . āśiṣo yuyujuḥ kṣattaḥ ādirājāya satkṛtāḥ .. 41 ..
त्वयाऽऽहूता महाबाहो सर्व एव समागताः । पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२ ॥
tvayā''hūtā mahābāho sarva eva samāgatāḥ . pūjitā dānamānābhyāṃ pitṛdevarṣimānavāḥ .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ekonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In