| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच -(अनुष्टुप्)
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः । विद्वेषं अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ १ ॥
bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ . vidveṣaṃ akarot kasmād anādṛtyātmajāṃ satīm .. 1 ..
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
kastaṃ carācaraguruṃ nirvairaṃ śāntavigraham . ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat .. 2 ..
एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषस्तु यतः प्राणान् तत्यजे दुस्त्यजान्सती ॥ ३ ॥
etadākhyāhi me brahman jāmātuḥ śvaśurasya ca . vidveṣastu yataḥ prāṇān tatyaje dustyajānsatī .. 3 ..
मैत्रेय उवाच -
पुरा विश्वसृजां सत्रे समेताः परमर्षयः । तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४ ॥
purā viśvasṛjāṃ satre sametāḥ paramarṣayaḥ . tathāmaragaṇāḥ sarve sānugā munayo'gnayaḥ .. 4 ..
तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५ ॥
tatra praviṣṭamṛṣayo dṛṣṭvārkamiva rociṣā . bhrājamānaṃ vitimiraṃ kurvantaṃ tanmahatsadaḥ .. 5 ..
उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः । ऋते विरिञ्चं शर्वं च तद्भासाक्षिप्तचेतसः ॥ ६ ॥
udatiṣṭhan sadasyāste svadhiṣṇyebhyaḥ sahāgnayaḥ . ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ .. 6 ..
सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः । अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥
sadasaspatibhirdakṣo bhagavān sādhu satkṛtaḥ . ajaṃ lokaguruṃ natvā niṣasāda tadājñayā .. 7 ..
प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत् तद् अनादृतः । उवाच वामं चक्षुर्भ्यां अभिवीक्ष्य दहन्निव ॥ ८ ॥
prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tad anādṛtaḥ . uvāca vāmaṃ cakṣurbhyāṃ abhivīkṣya dahanniva .. 8 ..
श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं न अज्ञानात् न च मत्सरात् ॥ ९ ॥
śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ . sādhūnāṃ bruvato vṛttaṃ na ajñānāt na ca matsarāt .. 9 ..
अयं तु लोकपालानां यशोघ्नो निरपत्रपः । सद्भिः आचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥
ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ . sadbhiḥ ācaritaḥ panthā yena stabdhena dūṣitaḥ .. 10 ..
एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् । पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११ ॥
eṣa me śiṣyatāṃ prāpto yanme duhituragrahīt . pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat .. 11 ..
गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः । प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥
gṛhītvā mṛgaśāvākṣyāḥ pāṇiṃ markaṭalocanaḥ . pratyutthānābhivādārhe vācāpyakṛta nocitam .. 12 ..
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे । अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥
luptakriyāyāśucaye mānine bhinnasetave . anicchannapyadāṃ bālāṃ śūdrāyevośatīṃ giram .. 13 ..
प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः । अटतु उन्मत्तवत् नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
pretāvāseṣu ghoreṣu pretairbhūtagaṇairvṛtaḥ . aṭatu unmattavat nagno vyuptakeśo hasan rudan .. 14 ..
चिताभस्मकृतस्नानः प्रेतस्रङ् अस्थिभूषणः । शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः । पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥
citābhasmakṛtasnānaḥ pretasraṅ asthibhūṣaṇaḥ . śivāpadeśo hyaśivo matto mattajanapriyaḥ . patiḥ pramathanāthānāṃ tamomātrātmakātmanām .. 15 ..
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥
tasmā unmādanāthāya naṣṭaśaucāya durhṛde . dattā bata mayā sādhvī codite parameṣṭhinā .. 16 ..
मैत्रेय उवाच -
विनिन्द्यैवं स गिरिशं अप्रतीपमवस्थितम् । दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७ ॥
vinindyaivaṃ sa giriśaṃ apratīpamavasthitam . dakṣo'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame .. 17 ..
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः । सह भागं न लभतां देवैर्देवगणाधमः ॥ १८ ॥
ayaṃ tu devayajana indropendrādibhirbhavaḥ . saha bhāgaṃ na labhatāṃ devairdevagaṇādhamaḥ .. 18 ..
निषिध्यमानः स सदस्यमुख्यैः दक्षो गिरित्राय विसृज्य शापम् । तस्माद् विनिष्क्रम्य विवृद्धमन्युः जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥
niṣidhyamānaḥ sa sadasyamukhyaiḥ dakṣo giritrāya visṛjya śāpam . tasmād viniṣkramya vivṛddhamanyuḥ jagāma kauravya nijaṃ niketanam .. 19 ..
विज्ञाय शापं गिरिशानुगाग्रणीः नन्दीश्वरो रोषकषायदूषितः । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदन् तदवाच्यतां द्विजाः ॥ २० ॥
vijñāya śāpaṃ giriśānugāgraṇīḥ nandīśvaro roṣakaṣāyadūṣitaḥ . dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodan tadavācyatāṃ dvijāḥ .. 20 ..
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि । द्रुह्यत्यज्ञः पृथग्दृष्टिः तत्त्वतो विमुखो भवेत् ॥ २१ ॥
ya etanmartyamuddiśya bhagavatyapratidruhi . druhyatyajñaḥ pṛthagdṛṣṭiḥ tattvato vimukho bhavet .. 21 ..
(अनुष्टुप्)
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२ ॥
gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā . karmatantraṃ vitanute vedavādavipannadhīḥ .. 22 ..
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः । स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥
buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ . strīkāmaḥ so'stvatitarāṃ dakṣo bastamukho'cirāt .. 23 ..
विद्याबुद्धिः अविद्यायां कर्ममय्यामसौ जडः । संसरन्त्विह ये चामुं अनु शर्वावमानिनम् ॥ २४ ॥
vidyābuddhiḥ avidyāyāṃ karmamayyāmasau jaḍaḥ . saṃsarantviha ye cāmuṃ anu śarvāvamāninam .. 24 ..
गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५ ॥
giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā . mathnā conmathitātmānaḥ sammuhyantu haradviṣaḥ .. 25 ..
सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः । वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २ ॥ ६ ॥
sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ . vittadehendriyārāmā yācakā vicarantviha .. 2 .. 6 ..
तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै । भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥
tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai . bhṛguḥ pratyasṛjacchāpaṃ brahmadaṇḍaṃ duratyayam .. 27 ..
भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८ ॥
bhavavratadharā ye ca ye ca tān samanuvratāḥ . pāṣaṇḍinaste bhavantu sacchāstraparipanthinaḥ .. 28 ..
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः । विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥
naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ . viśantu śivadīkṣāyāṃ yatra daivaṃ surāsavam .. 29 ..
ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ । सेतुं विधारणं पुंसां अतः पाषण्डमाश्रिताः ॥ ३० ॥
brahma ca brāhmaṇāṃścaiva yadyūyaṃ parinindatha . setuṃ vidhāraṇaṃ puṃsāṃ ataḥ pāṣaṇḍamāśritāḥ .. 30 ..
एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुः यत्प्रमाणं जनार्दनः ॥ ३१ ॥
eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ . yaṃ pūrve cānusantasthuḥ yatpramāṇaṃ janārdanaḥ .. 31 ..
तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥
tadbrahma paramaṃ śuddhaṃ satāṃ vartma sanātanam . vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ .. 32 ..
मैत्रेय उवाच -
तस्यैवं वदतः शापं भृगोः स भगवान्भवः । निश्चक्राम ततः किञ्चित् विमना इव सानुगः ॥ ३३ ॥
tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavānbhavaḥ . niścakrāma tataḥ kiñcit vimanā iva sānugaḥ .. 33 ..
तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४ ॥
te'pi viśvasṛjaḥ satraṃ sahasraparivatsarān . saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ .. 34 ..
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५ ॥
āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā . virajenātmanā sarve svaṃ svaṃ dhāma yayustataḥ .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dakṣaśāpo nāma dvitīyo'dhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In