मैत्रेय उवाच - (अनुष्टुप्)
भगवानपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १ ॥
bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ | yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata || 1 ||
श्रीभगवानुवाच -
एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह । क्षमापयत आत्मानं अमुष्य क्षन्तुमर्हसि ॥ २ ॥
eṣa te'kārṣīdbhaṅgaṃ hayamedhaśatasya ha | kṣamāpayata ātmānaṃ amuṣya kṣantumarhasi || 2 ||
सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥
sudhiyaḥ sādhavo loke naradeva narottamāḥ | nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram || 3 ||
पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया । श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥
puruṣā yadi muhyanti tvādṛśā devamāyayā | śrama eva paraṃ jāto dīrghayā vṛddhasevayā || 4 ||
अतः कायमिमं विद्वान् अविद्याकामकर्मभिः । आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥
ataḥ kāyamimaṃ vidvān avidyākāmakarmabhiḥ | ārabdha iti naivāsmin pratibuddho'nuṣajjate || 5 ||
असंसक्तः शरीरेऽस्मिन् अमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६ ॥
asaṃsaktaḥ śarīre'smin amunotpādite gṛhe | apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ || 6 ||
एकः शुद्धः स्वयंज्योतिः निर्गुणोऽसौ गुणाश्रयः । सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः ॥ ७ ॥
ekaḥ śuddhaḥ svayaṃjyotiḥ nirguṇo'sau guṇāśrayaḥ | sarvago'nāvṛtaḥ sākṣī nirātmā''tmā''tmanaḥ paraḥ || 7 ||
य एवं सन्तमात्मानं आत्मस्थं वेद पूरुषः । नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ॥ ८ ॥
ya evaṃ santamātmānaṃ ātmasthaṃ veda pūruṣaḥ | nājyate prakṛtistho'pi tadguṇaiḥ sa mayi sthitaḥ || 8 ||
यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥
yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ | bhajate śanakaistasya mano rājan prasīdati || 9 ||
परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥
parityaktaguṇaḥ samyag darśano viśadāśayaḥ | śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute || 10 ||
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । कूटस्थं इममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥
udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām | kūṭasthaṃ imamātmānaṃ yo vedāpnoti śobhanam || 11 ||
भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२ ॥
bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ | dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ || 12 ||
समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥
samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ | mayopakḷptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam || 13 ||
श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात् षष्ठमंशम् । हर्तान्यथा हृतपुण्यः प्रजानां अरक्षिता करहारोऽघमत्ति ॥ १४ ॥
śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtāt ṣaṣṭhamaṃśam | hartānyathā hṛtapuṇyaḥ prajānāṃ arakṣitā karahāro'ghamatti || 14 ||
एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५ ॥
evaṃ dvijāgryānumatānuvṛtta dharmapradhāno'nyatamo'vitāsyāḥ | hrasvena kālena gṛhopayātān draṣṭāsi siddhānanuraktalokaḥ || 15 ||
वरं च मत् कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः । नाहं मखैर्वै सुलभस्तपोभिः योगेन वा यत्समचित्तवर्ती ॥ १६ ॥
varaṃ ca mat kañcana mānavendra vṛṇīṣva te'haṃ guṇaśīlayantritaḥ | nāhaṃ makhairvai sulabhastapobhiḥ yogena vā yatsamacittavartī || 16 ||
मैत्रेय उवाच - (अनुष्टुप्)
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७ ॥
sa itthaṃ lokaguruṇā viṣvaksenena viśvajit | anuśāsita ādeśaṃ śirasā jagṛhe hareḥ || 17 ||
स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा । शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥
spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā | śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha || 18 ||
भगवानथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९ ॥
bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ | samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ || 19 ||
प्रस्थानाभिमुखोऽप्येनं अनुग्रहविलम्बितः । पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥
prasthānābhimukho'pyenaṃ anugrahavilambitaḥ | paśyan padmapalāśākṣo na pratasthe suhṛtsatām || 20 ||
स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः । न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥ २१ ॥
sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ | na kiñcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ || 21 ||
अथावमृज्याश्रुकला विलोकयन् अतृप्तदृग्गोचरमाह पूरुषम् । पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥ २२ ॥
athāvamṛjyāśrukalā vilokayan atṛptadṛggocaramāha pūruṣam | padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ || 22 ||
पृथुरुवाच -
वरान् विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् । ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥ २३ ॥
varān vibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām | ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca || 23 ||
न कामये नाथ तदप्यहं क्वचित् न यत्र युष्मत् चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥ २४ ॥
na kāmaye nātha tadapyahaṃ kvacit na yatra yuṣmat caraṇāmbujāsavaḥ | mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ || 24 ||
स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः । स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥ २५ ॥
sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ | smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ || 25 ||
यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६ ॥
yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt | kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā || 26 ||
अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः । अप्यावयोरेकपतिस्पृधोः कलिः न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७ ॥
athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ | apyāvayorekapatispṛdhoḥ kaliḥ na syātkṛtatvaccaraṇaikatānayoḥ || 27 ||
जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम् । करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥
jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam | karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye'bhiratasya kiṃ tayā || 28 ||
भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥ २९ ॥
bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam | bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe || 29 ||
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् । वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥ ३० ॥
manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat | vācā nu tantyā yadi te jano'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ || 30 ||
त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः । यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१ ॥
tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano'budhaḥ | yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum || 31 ||
मैत्रेय उवाच -
इत्यादिराजेन नुतः स विश्वदृक् तमाह राजन् मयि भक्तिरस्तु ते । दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥
ityādirājena nutaḥ sa viśvadṛk tamāha rājan mayi bhaktirastu te | diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām || 32 ||
(अनुष्टुप्)
तत्त्वं कुरु मयादिष्टं अप्रमत्तः प्रजापते । मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३ ॥
tattvaṃ kuru mayādiṣṭaṃ apramattaḥ prajāpate | madādeśakaro lokaḥ sarvatrāpnoti śobhanam || 33 ||
मैत्रेय उवाच -
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः । पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥
iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ | pūjito'nugṛhītvainaṃ gantuṃ cakre'cyuto matim || 34 ||
देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५ ॥
devarṣipitṛgandharva siddhacāraṇapannagāḥ | kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ || 35 ||
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६ ॥
yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ | sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ || 36 ||
भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥
bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ | haranniva mano'muṣya svadhāma pratyapadyata || 37 ||
अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥
adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane | avyaktāya ca devānāṃ devāya svapuraṃ yayau || 38 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते विंशोऽध्यायः ॥ २० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite viṃśo'dhyāyaḥ || 20 ||
ॐ श्री परमात्मने नमः