| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
मौक्तिकैः कुसुमस्रग्भिः दुकूलैः स्वर्णतोरणैः । महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै ॥ १ ॥
mauktikaiḥ kusumasragbhiḥ dukūlaiḥ svarṇatoraṇaiḥ . mahāsurabhibhirdhūpaiḥ maṇḍitaṃ tatra tatra vai .. 1 ..
चन्दनागुरुतोयार्द्र-रथ्याचत्वरमार्गवत् । पुष्पाक्षतफलैस्तोक्मैः लाजैरर्चिर्भिरर्चितम् ॥ २ ॥
candanāgurutoyārdra-rathyācatvaramārgavat . puṣpākṣataphalaistokmaiḥ lājairarcirbhirarcitam .. 2 ..
सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् । तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥ ३ ॥
savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam . tarupallavamālābhiḥ sarvataḥ samalaṅkṛtam .. 3 ..
प्रजास्तं दीपबलिभिः संभृताशेषमङ्गलैः । अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४ ॥
prajāstaṃ dīpabalibhiḥ saṃbhṛtāśeṣamaṅgalaiḥ . abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ .. 4 ..
शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् । विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५ ॥
śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām . viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ .. 5 ..
पूजितः पूजयामास तत्र तत्र महायशाः । पौराञ्जानपदान् तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६ ॥
pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ . paurāñjānapadān tāṃstān prītaḥ priyavarapradaḥ .. 6 ..
स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान्महत्तमः । कुर्वन्शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥
sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ . kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam .. 7 ..
सूत उवाच -
तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् । क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥
tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam . kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan .. 8 ..
विदुर उवाच - (अनुष्टुप्)
सोऽभिषिक्तः पृथुर्विप्रैः लब्धाशेषसुरार्हणः । बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥ को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः ।
so'bhiṣiktaḥ pṛthurvipraiḥ labdhāśeṣasurārhaṇaḥ . bibhrat sa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām .. 9 .. ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ .
लोकाः सपाला उपजीवन्ति कामं अद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥
lokāḥ sapālā upajīvanti kāmaṃ adyāpi tanme vada karma śuddham .. 10 ..
मैत्रेय उवाच - (अनुष्टुप्)
गङ्गायमुनयोर्नद्योः अन्तरा क्षेत्रमावसन् । आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥
gaṅgāyamunayornadyoḥ antarā kṣetramāvasan . ārabdhāneva bubhuje bhogān puṇyajihāsayā .. 11 ..
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् । अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः ॥ १२ ॥
sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk . anyatra brāhmaṇakulād anyatrācyutagotrataḥ .. 12 ..
एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥
ekadāsīn mahāsatra dīkṣā tatra divaukasām . samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama .. 13 ..
तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः । उत्थितः सदसो मध्ये ताराणां उडुराडिव ॥ १४ ॥
tasmin arhatsu sarveṣu svarciteṣu yathārhataḥ . utthitaḥ sadaso madhye tārāṇāṃ uḍurāḍiva .. 14 ..
प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः । सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५ ॥
prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ . sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ .. 15 ..
व्यूढवक्षा बृहच्छ्रोणिः वलिवल्गुदलोदरः । आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥
vyūḍhavakṣā bṛhacchroṇiḥ valivalgudalodaraḥ . āvartanābhirojasvī kāñcanorurudagrapāt .. 16 ..
सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः । महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥
sūkṣmavakrāsitasnigdha mūrdhajaḥ kambukandharaḥ . mahādhane dukūlāgrye paridhāyopavīya ca .. 17 ..
व्यञ्जिताशेषगात्रश्रीः नियमे न्यस्तभूषणः । कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८ ॥
vyañjitāśeṣagātraśrīḥ niyame nyastabhūṣaṇaḥ . kṛṣṇājinadharaḥ śrīmān kuśapāṇiḥ kṛtocitaḥ .. 18 ..
शिशिरस्निग्धताराक्षः समैक्षत समन्ततः । ऊचिवान् इदमुर्वीशः सदः संहर्षयन्निव ॥ १९ ॥
śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ . ūcivān idamurvīśaḥ sadaḥ saṃharṣayanniva .. 19 ..
चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् । सर्वेषां उपकारार्थं तदा अनुवदन्निव ॥ २० ॥
cāru citrapadaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍhamaviklavam . sarveṣāṃ upakārārthaṃ tadā anuvadanniva .. 20 ..
राजोवाच -
सभ्याः श्रृणुत भद्रं वः साधवो य इहागताः । सत्सु जिज्ञासुभिर्धर्मं आवेद्यं स्वमनीषितम् ॥ २१ ॥
sabhyāḥ śrṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ . satsu jijñāsubhirdharmaṃ āvedyaṃ svamanīṣitam .. 21 ..
अहं दण्डधरो राजा प्रजानामिह योजितः । रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥
ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ . rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak .. 22 ..
तस्य मे तदनुष्ठानाद् यानाहुर्ब्रह्मवादिनः । लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३ ॥
tasya me tadanuṣṭhānād yānāhurbrahmavādinaḥ . lokāḥ syuḥ kāmasandohā yasya tuṣyati diṣṭadṛk .. 23 ..
य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ २४ ॥
ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan . prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ .. 24 ..
तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः । कुरुताधोक्षजधियः तर्हि मेऽनुग्रहः कृतः ॥ २५ ॥
tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ . kurutādhokṣajadhiyaḥ tarhi me'nugrahaḥ kṛtaḥ .. 25 ..
यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः । कर्तुः शास्तुरनुज्ञातुः तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥
yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo'malāḥ . kartuḥ śāsturanujñātuḥ tulyaṃ yatpretya tatphalam .. 26 ..
अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥ २७ ॥
asti yajñapatirnāma keṣāñcidarhasattamāḥ . ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ .. 27 ..
मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेः अङ्गस्यास्मत्पितुः पितुः ॥ २८ ॥
manoruttānapādasya dhruvasyāpi mahīpateḥ . priyavratasya rājarṣeḥ aṅgasyāsmatpituḥ pituḥ .. 28 ..
ईदृशानां अथान्येषां अजस्य च भवस्य च । प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥
īdṛśānāṃ athānyeṣāṃ ajasya ca bhavasya ca . prahlādasya baleścāpi kṛtyamasti gadābhṛtā .. 29 ..
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् । वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥
dauhitrādīn ṛte mṛtyoḥ śocyān dharmavimohitān . vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā .. 30 ..
यत्पादसेवाभिरुचिः तपस्विनां अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ३१ ॥
yatpādasevābhiruciḥ tapasvināṃ aśeṣajanmopacitaṃ malaṃ dhiyaḥ . sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit .. 31 ..
विनिर्धुताशेषमनोमलः पुमान् असङ्गविज्ञानविशेषवीर्यवान् । यदङ्घ्रिमूले कृतकेतनः पुनः न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥
vinirdhutāśeṣamanomalaḥ pumān asaṅgavijñānaviśeṣavīryavān . yadaṅghrimūle kṛtaketanaḥ punaḥ na saṃsṛtiṃ kleśavahāṃ prapadyate .. 32 ..
तमेव यूयं भजतात्मवृत्तिभिः मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः ॥ ३३ ॥
tameva yūyaṃ bhajatātmavṛttibhiḥ manovacaḥkāyaguṇaiḥ svakarmabhiḥ . amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ .. 33 ..
असौ इहानेकगुणोऽगुणोऽध्वरः पृथक् विधद्रव्यगुणक्रियोक्तिभिः । सम्पद्यतेऽर्थाशयलिङ्गनामभिः विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४ ॥
asau ihānekaguṇo'guṇo'dhvaraḥ pṛthak vidhadravyaguṇakriyoktibhiḥ . sampadyate'rthāśayaliṅganāmabhiḥ viśuddhavijñānaghanaḥ svarūpataḥ .. 34 ..
प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः ॥ ३५ ॥
pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām . kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ .. 35 ..
अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् । स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥ ३६ ॥
aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram . svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ .. 36 ..
मा जातु तेजः प्रभवेन्महर्द्धिभिः तितिक्षया तपसा विद्यया च । देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥
mā jātu tejaḥ prabhavenmaharddhibhiḥ titikṣayā tapasā vidyayā ca . dedīpyamāne'jitadevatānāṃ kule svayaṃ rājakulād dvijānām .. 37 ..
ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् । अवाप लक्ष्मीं अनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८ ॥
brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt . avāpa lakṣmīṃ anapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ .. 38 ..
यत्सेवयाशेषगुहाशयः स्वराड् विप्रप्रियस्तुष्यति काममीश्वरः । तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥
yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ . tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām .. 39 ..
पुमान् लभेतान् अतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् । यन्नित्यसंबन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥
pumān labhetān ativelamātmanaḥ prasīdato'tyantaśamaṃ svataḥ svayam . yannityasaṃbandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām .. 40 ..
अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः ॥ ४१ ॥
aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ . na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ .. 41 ..
यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गल मौनसंयमैः । समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते ॥ ४२ ॥
yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgala maunasaṃyamaiḥ . samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate .. 42 ..
तेषामहं पादसरोजरेणुं आर्या वहेयाधिकिरीटमाऽऽयुः । यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥
teṣāmahaṃ pādasarojareṇuṃ āryā vaheyādhikirīṭamā''yuḥ . yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti .. 43 ..
गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पदः । प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् ॥ ४४ ॥
guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate'nu sampadaḥ . prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam .. 44 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः । तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६ ॥
iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ . tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ .. 46 ..
पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७ ॥
putreṇa jayate lokān iti satyavatī śrutiḥ . brahmadaṇḍahataḥ pāpo yadveno'tyatarattamaḥ .. 47 ..
हिरण्यकशिपुश्चापि भगवन् निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८ ॥
hiraṇyakaśipuścāpi bhagavan nindayā tamaḥ . vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ .. 48 ..
वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः । यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९ ॥
vīravarya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ . yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari .. 49 ..
अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः । य उत्तमश्लोकतमस्य विष्णोः ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५० ॥
aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ . ya uttamaślokatamasya viṣṇoḥ brahmaṇyadevasya kathāṃ vyanakti .. 50 ..
नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१ ॥
nātyadbhutamidaṃ nātha tavājīvyānuśāsanam . prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām .. 51 ..
अद्य नस्तमसः पारः त्वयोपासादितः प्रभो । भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२ ॥
adya nastamasaḥ pāraḥ tvayopāsāditaḥ prabho . bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ .. 52 ..
नमो विवृद्धसत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३ ॥
namo vivṛddhasattvāya puruṣāya mahīyase . yo brahma kṣatramāviśya bibhartīdaṃ svatejasā .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe ekaviṃśo'dhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In