Bhagavata Purana

Adhyaya - 22

Sanatkumara's Sermn to Prithu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् । तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः ॥ १ ॥
janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam | tatropajagmurmunayaḥ catvāraḥ sūryavarcasaḥ || 1 ||

Adhyaya:    22

Shloka :    1

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा । लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २ ॥
tāṃstu siddheśvarān rājā vyomno'vatarato'rciṣā | lokānapāpān kurvatyā sānugo'caṣṭa lakṣitān || 2 ||

Adhyaya:    22

Shloka :    2

तद्दर्शनोद्‍गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः । ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥
taddarśanod‍gatān prāṇān pratyāditsurivotthitaḥ | sasadasyānugo vainya indriyeśo guṇāniva || 3 ||

Adhyaya:    22

Shloka :    3

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः । विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥
gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ | vidhivatpūjayāṃ cakre gṛhītādhyarhaṇāsanān || 4 ||

Adhyaya:    22

Shloka :    4

तत्पादशौचसलिलैः मार्जितालकबन्धनः । तत्र शीलवतां वृत्तं आचरन् मानयन्निव ॥ ५ ॥
tatpādaśaucasalilaiḥ mārjitālakabandhanaḥ | tatra śīlavatāṃ vṛttaṃ ācaran mānayanniva || 5 ||

Adhyaya:    22

Shloka :    5

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् । श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ॥ ६ ॥
hāṭakāsana āsīnān svadhiṣṇyeṣviva pāvakān | śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān || || 6 ||

Adhyaya:    22

Shloka :    6

पृथुरुवाच -
अहो आचरितं किं मे मङ्‌गलं मङ्‌गलायनाः । यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिः ॥ ७ ॥
aho ācaritaṃ kiṃ me maṅ‌galaṃ maṅ‌galāyanāḥ | yasya vo darśanaṃ hyāsīd durdarśānāṃ ca yogibhiḥ || 7 ||

Adhyaya:    22

Shloka :    7

किं तस्य दुर्लभतरं इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८ ॥
kiṃ tasya durlabhataraṃ iha loke paratra ca | yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ || 8 ||

Adhyaya:    22

Shloka :    8

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् । यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
naiva lakṣayate loko lokān paryaṭato'pi yān | yathā sarvadṛśaṃ sarva ātmānaṃ ye'sya hetavaḥ || 9 ||

Adhyaya:    22

Shloka :    9

अधना अपि ते धन्याः साधवो गृहमेधिनः । यद्‍गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः ॥ १० ॥
adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ | yad‍gṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ || 10 ||

Adhyaya:    22

Shloka :    10

व्यालालयद्रुमा वै तेऽपि अरिक्ताखिलसम्पदः । यद्‍गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ॥ ११ ॥
vyālālayadrumā vai te'pi ariktākhilasampadaḥ | yad‍gṛhāstīrthapādīya pādatīrthavivarjitāḥ || 11 ||

Adhyaya:    22

Shloka :    11

स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥
svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ | caranti śraddhayā dhīrā bālā eva bṛhanti ca || 12 ||

Adhyaya:    22

Shloka :    12

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३ ॥
kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām | vyasanāvāpa etasmin patitānāṃ svakarmabhiḥ || 13 ||

Adhyaya:    22

Shloka :    13

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४ ॥
bhavatsu kuśalapraśna ātmārāmeṣu neṣyate | kuśalākuśalā yatra na santi mativṛttayaḥ || 14 ||

Adhyaya:    22

Shloka :    14

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५ ॥
tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām | sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet || 15 ||

Adhyaya:    22

Shloka :    15

व्यक्तमात्मवतामात्मा भगवान् आत्मभावनः । स्वानां अनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १ ॥ ६ ॥
vyaktamātmavatāmātmā bhagavān ātmabhāvanaḥ | svānāṃ anugrahāyemāṃ siddharūpī caratyajaḥ || 1 || 6 ||

Adhyaya:    22

Shloka :    16

मैत्रेय उवाच -
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥
pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu | smayamāna iva prītyā kumāraḥ pratyuvāca ha || 17 ||

Adhyaya:    22

Shloka :    17

सनत्कुमार उवाच -
साधु पृष्टं महाराज सर्वभूतहितात्मना । भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८ ॥
sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā | bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī || 18 ||

Adhyaya:    22

Shloka :    18

सङ्‌गमः खलु साधूनां उभयेषां च सम्मतः । यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९ ॥
saṅ‌gamaḥ khalu sādhūnāṃ ubhayeṣāṃ ca sammataḥ | yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam || 19 ||

Adhyaya:    22

Shloka :    19

अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥ २० ॥
astyeva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane | ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ || 20 ||

Adhyaya:    22

Shloka :    20

शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः । असङ्‌ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ | asaṅ‌ga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā || 21 ||

Adhyaya:    22

Shloka :    21

सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया । योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च ॥ २२ ॥
sā śraddhayā bhagavaddharmacaryayā jijñāsayā''dhyātmikayoganiṣṭhayā | yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca || 22 ||

Adhyaya:    22

Shloka :    22

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च । विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात् ॥ २३ ॥
arthendriyārāmasagoṣṭhyatṛṣṇayā tatsammatānāmaparigraheṇa ca | viviktarucyā paritoṣa ātman vinā harerguṇapīyūṣapānāt || 23 ||

Adhyaya:    22

Shloka :    23

अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना । यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥
ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā | yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca || 24 ||

Adhyaya:    22

Shloka :    24

हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्यसङ्‌गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
harermuhustatparakarṇapūra guṇābhidhānena vijṛmbhamāṇayā | bhaktyā hyasaṅ‌gaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ || 25 ||

Adhyaya:    22

Shloka :    25

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञानविरागरंहसा । दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
yadā ratirbrahmaṇi naiṣṭhikī pumān ācāryavān jñānavirāgaraṃhasā | dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito'gniḥ || 26 ||

Adhyaya:    22

Shloka :    26

दग्धाशयो मुक्तसमस्ततद्‍गुणो नैवात्मनो बहिरन्तर्विचष्टे । परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥
dagdhāśayo muktasamastatad‍guṇo naivātmano bahirantarvicaṣṭe | parātmanoryad vyavadhānaṃ purastāt svapne yathā puruṣastadvināśe || 27 ||

Adhyaya:    22

Shloka :    27

(अनुष्टुप्)
आत्मानमिन्द्रियार्थं च परं यदुभयोरपि । सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥
ātmānamindriyārthaṃ ca paraṃ yadubhayorapi | satyāśaya upādhau vai pumān paśyati nānyadā || 28 ||

Adhyaya:    22

Shloka :    28

निमित्ते सति सर्वत्र जलादौ अपि पूरुषः । आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥
nimitte sati sarvatra jalādau api pūruṣaḥ | ātmanaśca parasyāpi bhidāṃ paśyati nānyadā || 29 ||

Adhyaya:    22

Shloka :    29

इन्द्रियैर्विषयाकृष्टैः आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥
indriyairviṣayākṛṣṭaiḥ ākṣiptaṃ dhyāyatāṃ manaḥ | cetanāṃ harate buddheḥ stambastoyamiva hradāt || 30 ||

Adhyaya:    22

Shloka :    30

भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये । तद्रोधं कवयः प्राहुः आत्मापह्नवमात्मनः ॥ ३१ ॥
bhraśyatyanu smṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye | tadrodhaṃ kavayaḥ prāhuḥ ātmāpahnavamātmanaḥ || 31 ||

Adhyaya:    22

Shloka :    31

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । यदध्यन्यस्य प्रेयस्त्वं आत्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ | yadadhyanyasya preyastvaṃ ātmanaḥ svavyatikramāt || 32 ||

Adhyaya:    22

Shloka :    32

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ ३३ ॥
arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām | bhraṃśito jñānavijñānād yenāviśati mukhyatām || 33 ||

Adhyaya:    22

Shloka :    33

न कुर्यात्कर्हिचित्सङ्‌गं तमस्तीव्रं तितीरिषुः । धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
na kuryātkarhicitsaṅ‌gaṃ tamastīvraṃ titīriṣuḥ | dharmārthakāmamokṣāṇāṃ yadatyantavighātakam || 34 ||

Adhyaya:    22

Shloka :    34

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५ ॥
tatrāpi mokṣa evārtha ātyantikatayeṣyate | traivargyo'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ || 35 ||

Adhyaya:    22

Shloka :    35

परेऽवरे च ये भावा गुणव्यतिकरादनु । न तेषां विद्यते क्षेमं ईशविध्वंसिताशिषाम् ॥ ३ ॥ ६ ॥
pare'vare ca ye bhāvā guṇavyatikarādanu | na teṣāṃ vidyate kṣemaṃ īśavidhvaṃsitāśiṣām || 3 || 6 ||

Adhyaya:    22

Shloka :    36

तत्त्वं नरेन्द्र जगतामथ तस्थूषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । यः क्षेत्रवित्तपतया हृदि विश्वगाविः प्रत्यक् चकास्ति भगवान् तमवेहि सोऽस्मि ॥ ३७ ॥
tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhirāvṛtānām | yaḥ kṣetravittapatayā hṛdi viśvagāviḥ pratyak cakāsti bhagavān tamavehi so'smi || 37 ||

Adhyaya:    22

Shloka :    37

यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्रजि वाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥
yasminnidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vāhibuddhiḥ | taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye || 38 ||

Adhyaya:    22

Shloka :    38

यत्पादपङ्‌कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्‍ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥
yatpādapaṅ‌kajapalāśavilāsabhaktyā karmāśayaṃ grathitamud‍grathayanti santaḥ | tadvanna riktamatayo yatayo'pi ruddha srotogaṇāstamaraṇaṃ bhaja vāsudevam || 39 ||

Adhyaya:    22

Shloka :    39

कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीरषन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्‌घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥
kṛcchro mahāniha bhavārṇavamaplaveśāṃ ṣaḍvarganakramasukhena titīraṣanti | tattvaṃ harerbhagavato bhajanīyamaṅ‌ghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam || 40 ||

Adhyaya:    22

Shloka :    40

मैत्रेय उवाच - (अनुष्ट्प्)
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा । दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१ ॥
sa evaṃ brahmaputreṇa kumāreṇātmamedhasā | darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ || 41 ||

Adhyaya:    22

Shloka :    41

राजोवाच -
कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना । तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२ ॥
kṛto me'nugrahaḥ pūrvaṃ hariṇā''rtānukampinā | tamāpādayituṃ brahman bhagavan yūyamāgatāḥ || 42 ||

Adhyaya:    22

Shloka :    42

निष्पादितश्च कार्त्स्न्येन भगवद्‌भिः घृणालुभिः । साधूच्छिष्टं हि मे सर्वं आत्मना सह किं ददे ॥ ४३ ॥
niṣpāditaśca kārtsnyena bhagavad‌bhiḥ ghṛṇālubhiḥ | sādhūcchiṣṭaṃ hi me sarvaṃ ātmanā saha kiṃ dade || 43 ||

Adhyaya:    22

Shloka :    43

प्राणा दाराः सुता ब्रह्मन् गुहाश्च सपरिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥
prāṇā dārāḥ sutā brahman guhāśca saparicchadāḥ | rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam || 44 ||

Adhyaya:    22

Shloka :    44

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥
saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca | sarva lokādhipatyaṃ ca vedaśāstravidarhati || 45 ||

Adhyaya:    22

Shloka :    45

स्वमेव ब्राह्मणो भुङ्‌क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६ ॥
svameva brāhmaṇo bhuṅ‌kte svaṃ vaste svaṃ dadāti ca | tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ || 46 ||

Adhyaya:    22

Shloka :    46

यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः । तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥
yairīdṛśī bhagavato gatirātmavāde ekāntato nigamibhiḥ pratipāditā naḥ | tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram || 47 ||

Adhyaya:    22

Shloka :    47

मैत्रेय उवाच - (अनुष्ट्प्)
ते आत्मयोगपतय आदिराजेन पूजिताः । शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८ ॥
te ātmayogapataya ādirājena pūjitāḥ | śīlaṃ tadīyaṃ śaṃsantaḥ khe'bhūvan miṣatāṃ nṛṇām || 48 ||

Adhyaya:    22

Shloka :    48

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया । आप्तकामं इवात्मानं मेन आत्मन्यवस्थितः ॥ ४९ ॥
vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā | āptakāmaṃ ivātmānaṃ mena ātmanyavasthitaḥ || 49 ||

Adhyaya:    22

Shloka :    49

कर्माणि च यथाकालं यथादेशं यथाबलम् । यथोचितं यथावित्तं अकरोद्‍ब्रह्मसात्कृतम् ॥ ५० ॥
karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam | yathocitaṃ yathāvittaṃ akarod‍brahmasātkṛtam || 50 ||

Adhyaya:    22

Shloka :    50

फलं ब्रह्मणि विन्यस्य निर्विषङ्‌गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१ ॥
phalaṃ brahmaṇi vinyasya nirviṣaṅ‌gaḥ samāhitaḥ | karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param || 51 ||

Adhyaya:    22

Shloka :    51

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥
gṛheṣu vartamāno'pi sa sāmrājyaśriyānvitaḥ | nāsajjatendriyārtheṣu nirahaṃmatirarkavat || 52 ||

Adhyaya:    22

Shloka :    52

एवं अध्यात्मयोगेन कर्माणि अनुसमाचरन् । पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥
evaṃ adhyātmayogena karmāṇi anusamācaran | putrān utpādayāmāsa pañcārciṣyātmasammatān || 53 ||

Adhyaya:    22

Shloka :    53

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४ ॥
vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam | sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān || 54 ||

Adhyaya:    22

Shloka :    54

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः । मनोवाग् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः ॥ ५५ ॥
gopīthāya jagatsṛṣṭeḥ kāle sve sve'cyutātmakaḥ | manovāg vṛttibhiḥ saumyaiḥ guṇaiḥ saṃrañjayan prajāḥ || 55 ||

Adhyaya:    22

Shloka :    55

राजेत्यधान् नामधेयं सोमराज इवापरः । सूर्यवद्विसृजन्गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥
rājetyadhān nāmadheyaṃ somarāja ivāparaḥ | sūryavadvisṛjangṛhṇan pratapaṃśca bhuvo vasu || 56 ||

Adhyaya:    22

Shloka :    56

दुर्धर्षस्तेजसेवाग्निः महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥
durdharṣastejasevāgniḥ mahendra iva durjayaḥ | titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām || 57 ||

Adhyaya:    22

Shloka :    57

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८ ॥
varṣati sma yathākāmaṃ parjanya iva tarpayan | samudra iva durbodhaḥ sattvenācalarāḍiva || 58 ||

Adhyaya:    22

Shloka :    58

धर्मराडिव शिक्षायां आश्चर्ये हिमवानिव । कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥
dharmarāḍiva śikṣāyāṃ āścarye himavāniva | kuvera iva kośāḍhyo guptārtho varuṇo yathā || 59 ||

Adhyaya:    22

Shloka :    59

मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूतराडिव । ॥ ६० ॥
mātariśveva sarvātmā balena mahasaujasā | aviṣahyatayā devo bhagavān bhūtarāḍiva | || 60 ||

Adhyaya:    22

Shloka :    60

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव । वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । ॥ ६१ ॥
kandarpa iva saundarye manasvī mṛgarāḍiva | vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ | || 61 ||

Adhyaya:    22

Shloka :    61

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रयशीलाभ्यां आत्मतुल्यः परोद्यमे । ॥ ६२ ॥
bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ | bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu | hriyā praśrayaśīlābhyāṃ ātmatulyaḥ parodyame | || 62 ||

Adhyaya:    22

Shloka :    62

कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव । ॥ ६३ ॥
kīrtyordhvagītayā pumbhiḥ trailokye tatra tatra ha | praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva | || 63 ||

Adhyaya:    22

Shloka :    63

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite dvāviṃśo'dhyāyaḥ || 22 ||

Adhyaya:    22

Shloka :    64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In