| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
दृष्ट्वात्मानं प्रवयसं एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः ॥ १ ॥
dṛṣṭvātmānaṃ pravayasaṃ ekadā vainya ātmavān . ātmanā vardhitāśeṣa svānusargaḥ prajāpatiḥ .. 1 ..
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् । निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām . niṣpāditeśvarādeśo yadarthamiha jajñivān .. 2 ..
आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव । प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३ ॥
ātmajeṣvātmajāṃ nyasya virahād rudatīmiva . prajāsu vimanaḥsvekaḥ sadāro'gāttapovanam .. 3 ..
तत्राप्यदाभ्यनियमो वैखानससुसम्मते । आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
tatrāpyadābhyaniyamo vaikhānasasusammate . ārabdha ugratapasi yathā svavijaye purā .. 4 ..
कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् । अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥
kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit . abbhakṣaḥ katicitpakṣān vāyubhakṣastataḥ param .. 5 ..
ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः । आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥
grīṣme pañcatapā vīro varṣāsvāsāraṣāṇmuniḥ . ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ .. 6 ..
तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः । आरिराधयिषुः कृष्णं अचरत् तप उत्तमम् ॥ ७ ॥
titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ . ārirādhayiṣuḥ kṛṣṇaṃ acarat tapa uttamam .. 7 ..
तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः । प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ॥ ८ ॥
tena kramānusiddhena dhvastakarmamalāśayaḥ . prāṇāyāmaiḥ sanniruddha ṣaḍvargaśchinnabandhanaḥ .. 8 ..
सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् । योगं तेनैव पुरुषं अभजत् पुरुषर्षभः ॥ ९ ॥
sanatkumāro bhagavān yadāhādhyātmikaṃ param . yogaṃ tenaiva puruṣaṃ abhajat puruṣarṣabhaḥ .. 9 ..
भगवद्धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर्भगवति ब्रह्मणि अनन्यविषयाभवत् ॥ १० ॥
bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā . bhaktirbhagavati brahmaṇi ananyaviṣayābhavat .. 10 ..
तस्यानया भगवतः परिकर्मशुद्ध सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या । ज्ञानं विरक्तिमदभूत् निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
tasyānayā bhagavataḥ parikarmaśuddha sattvātmanastadanu saṃsmaraṇānupūrtyā . jñānaṃ viraktimadabhūt niśitena yena ciccheda saṃśayapadaṃ nijajīvakośam .. 11 ..
छिन्नान्यधीरधिगतात्मगतिर्निरीहः तत्तत्यजेऽच्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
chinnānyadhīradhigatātmagatirnirīhaḥ tattatyaje'cchinadidaṃ vayunena yena . tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt .. 12 ..
(अनुष्टुप्)
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि । ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani . brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram .. 13 ..
सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः । नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥
sampīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayan śanaiḥ . nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi .. 14 ..
उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ . vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat .. 15 ..
खान्याकाशे द्रवं तोये यथास्थानं विभागशः । क्षितिमम्भसि तत्तेजसि अदो वायौ नभस्यमुम् ॥ १६ ॥
khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ . kṣitimambhasi tattejasi ado vāyau nabhasyamum .. 16 ..
इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् । भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
indriyeṣu manastāni tanmātreṣu yathodbhavam . bhūtādināmūnyutkṛṣya mahatyātmani sandadhe .. 17 ..
तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयमात्मस्थं असावनुशयी पुमान् ।
taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt . taṃ cānuśayamātmasthaṃ asāvanuśayī pumān .
अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् । सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥ १९ ॥
arcirnāma mahārājñī tatpatnyanugatā vanam . sukumāryatadarhā ca yatpadbhyāṃ sparśanaṃ bhuvaḥ .. 19 ..
अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चारषदेहयात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २० ॥
atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cāraṣadehayātrayā . nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ .. 20 ..
देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥ २१ ॥
dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ . ālakṣya kiñcicca vilapya sā satī citāmathāropayadadrisānuni .. 21 ..
विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः । नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ . natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau .. 22 ..
(अनुष्ट्प्)
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् । तुष्टुवुर्वरदा देवैः देवपत्न्यः सहस्रशः ॥ २३ ॥
vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim . tuṣṭuvurvaradā devaiḥ devapatnyaḥ sahasraśaḥ .. 23 ..
कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि । नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
kurvatyaḥ kusumāsāraṃ tasmin mandarasānuni . nadatsvamaratūryeṣu gṛṇanti sma parasparam .. 24 ..
देव्य ऊचुः -
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim . sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva .. 25 ..
सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती । पश्यतास्मानतीत्यार्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥
saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī . paśyatāsmānatītyārciḥ durvibhāvyena karmaṇā .. 26 ..
तेषां दुरापं किं त्वन्यन् मर्त्यानां भगवत्पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
teṣāṃ durāpaṃ kiṃ tvanyan martyānāṃ bhagavatpadam . bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta .. 27 ..
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi . labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate .. 28 ..
मैत्रेय उवाच -
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः । यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९ ॥
stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ . yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ .. 29 ..
इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितं उद्दामचरितस्य ते ॥ ३० ॥
itthambhūtānubhāvo'sau pṛthuḥ sa bhagavattamaḥ . kīrtitaṃ tasya caritaṃ uddāmacaritasya te .. 30 ..
य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् । श्रावयेत् श्रुणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१ ॥
ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet . śrāvayet śruṇuyādvāpi sa pṛthoḥ padavīmiyāt .. 31 ..
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमतामियात् ॥ ३२ ॥
brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ . vaiśyaḥ paṭhan viṭpatiḥ syāt śūdraḥ sattamatāmiyāt .. 32 ..
त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥
trikṛtva idamākarṇya naro nāryathavā''dṛtā . aprajaḥ suprajatamo nirdhano dhanavattamaḥ .. 33 ..
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्ययनं पुंसां अमङ्गल्यनिवारणम् ॥ ३४ ॥
aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ . idaṃ svastyayanaṃ puṃsāṃ amaṅgalyanivāraṇam .. 34 ..
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् । धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ॥ श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham . dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ .. śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param .. 35 ..
विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् । बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥
vijayābhimukho rājā śrutvaitadabhiyāti yān . baliṃ tasmai harantyagre rājānaḥ pṛthave yathā .. 36 ..
मुक्तान्यसङ्गो भगवति अमलां भक्तिमुद्वहन् । वैन्यस्य चरितं पुण्यं श्रृणुयात् श्रावयेत्पठेत् ॥ ३७ ॥
muktānyasaṅgo bhagavati amalāṃ bhaktimudvahan . vainyasya caritaṃ puṇyaṃ śrṛṇuyāt śrāvayetpaṭhet .. 37 ..
वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् । अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
vaicitravīryābhihitaṃ mahanmāhātmyasūcakam . asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt .. 38 ..
अनुदिनमिदमादरेण श्रृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः । भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥
anudinamidamādareṇa śrṛṇvan pṛthucaritaṃ prathayan vimuktasaṅgaḥ . bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite trayoviṃśo'dhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In