Bhagavata Purana

Adhyaya - 23

Prithu's penance and ascension to Heaven

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
दृष्ट्वात्मानं प्रवयसं एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः ॥ १ ॥
dṛṣṭvātmānaṃ pravayasaṃ ekadā vainya ātmavān | ātmanā vardhitāśeṣa svānusargaḥ prajāpatiḥ || 1 ||

Adhyaya:    23

Shloka :    1

जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् । निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām | niṣpāditeśvarādeśo yadarthamiha jajñivān || 2 ||

Adhyaya:    23

Shloka :    2

आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव । प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३ ॥
ātmajeṣvātmajāṃ nyasya virahād rudatīmiva | prajāsu vimanaḥsvekaḥ sadāro'gāttapovanam || 3 ||

Adhyaya:    23

Shloka :    3

तत्राप्यदाभ्यनियमो वैखानससुसम्मते । आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
tatrāpyadābhyaniyamo vaikhānasasusammate | ārabdha ugratapasi yathā svavijaye purā || 4 ||

Adhyaya:    23

Shloka :    4

कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् । अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥
kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit | abbhakṣaḥ katicitpakṣān vāyubhakṣastataḥ param || 5 ||

Adhyaya:    23

Shloka :    5

ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः । आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥
grīṣme pañcatapā vīro varṣāsvāsāraṣāṇmuniḥ | ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ || 6 ||

Adhyaya:    23

Shloka :    6

तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः । आरिराधयिषुः कृष्णं अचरत् तप उत्तमम् ॥ ७ ॥
titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ | ārirādhayiṣuḥ kṛṣṇaṃ acarat tapa uttamam || 7 ||

Adhyaya:    23

Shloka :    7

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः । प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ॥ ८ ॥
tena kramānusiddhena dhvastakarmamalāśayaḥ | prāṇāyāmaiḥ sanniruddha ṣaḍvargaśchinnabandhanaḥ || 8 ||

Adhyaya:    23

Shloka :    8

सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् । योगं तेनैव पुरुषं अभजत् पुरुषर्षभः ॥ ९ ॥
sanatkumāro bhagavān yadāhādhyātmikaṃ param | yogaṃ tenaiva puruṣaṃ abhajat puruṣarṣabhaḥ || 9 ||

Adhyaya:    23

Shloka :    9

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर्भगवति ब्रह्मणि अनन्यविषयाभवत् ॥ १० ॥
bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā | bhaktirbhagavati brahmaṇi ananyaviṣayābhavat || 10 ||

Adhyaya:    23

Shloka :    10

तस्यानया भगवतः परिकर्मशुद्ध सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या । ज्ञानं विरक्तिमदभूत् निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
tasyānayā bhagavataḥ parikarmaśuddha sattvātmanastadanu saṃsmaraṇānupūrtyā | jñānaṃ viraktimadabhūt niśitena yena ciccheda saṃśayapadaṃ nijajīvakośam || 11 ||

Adhyaya:    23

Shloka :    11

छिन्नान्यधीरधिगतात्मगतिर्निरीहः तत्तत्यजेऽच्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्‍गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
chinnānyadhīradhigatātmagatirnirīhaḥ tattatyaje'cchinadidaṃ vayunena yena | tāvanna yogagatibhiryatirapramatto yāvad‍gadāgrajakathāsu ratiṃ na kuryāt || 12 ||

Adhyaya:    23

Shloka :    12

(अनुष्टुप्)
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि । ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani | brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram || 13 ||

Adhyaya:    23

Shloka :    13

सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः । नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥
sampīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayan śanaiḥ | nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi || 14 ||

Adhyaya:    23

Shloka :    14

उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ | vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat || 15 ||

Adhyaya:    23

Shloka :    15

खान्याकाशे द्रवं तोये यथास्थानं विभागशः । क्षितिमम्भसि तत्तेजसि अदो वायौ नभस्यमुम् ॥ १६ ॥
khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ | kṣitimambhasi tattejasi ado vāyau nabhasyamum || 16 ||

Adhyaya:    23

Shloka :    16

इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्‍भवम् । भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
indriyeṣu manastāni tanmātreṣu yathod‍bhavam | bhūtādināmūnyutkṛṣya mahatyātmani sandadhe || 17 ||

Adhyaya:    23

Shloka :    17

तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयमात्मस्थं असावनुशयी पुमान् ।
taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt | taṃ cānuśayamātmasthaṃ asāvanuśayī pumān |

Adhyaya:    23

Shloka :    18

अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम् । सुकुमार्यतदर्हा च यत्पद्‍भ्यां स्पर्शनं भुवः ॥ १९ ॥
arcirnāma mahārājñī tatpat‍nyanugatā vanam | sukumāryatadarhā ca yatpad‍bhyāṃ sparśanaṃ bhuvaḥ || 19 ||

Adhyaya:    23

Shloka :    19

अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चारषदेहयात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २० ॥
atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cāraṣadehayātrayā | nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ || 20 ||

Adhyaya:    23

Shloka :    20

देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥ २१ ॥
dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ | ālakṣya kiñcicca vilapya sā satī citāmathāropayadadrisānuni || 21 ||

Adhyaya:    23

Shloka :    21

विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः । नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ | natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau || 22 ||

Adhyaya:    23

Shloka :    22

(अनुष्ट्प्)
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् । तुष्टुवुर्वरदा देवैः देवपत्‍न्यः सहस्रशः ॥ २३ ॥
vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim | tuṣṭuvurvaradā devaiḥ devapat‍nyaḥ sahasraśaḥ || 23 ||

Adhyaya:    23

Shloka :    23

कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि । नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
kurvatyaḥ kusumāsāraṃ tasmin mandarasānuni | nadatsvamaratūryeṣu gṛṇanti sma parasparam || 24 ||

Adhyaya:    23

Shloka :    24

देव्य ऊचुः -
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim | sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva || 25 ||

Adhyaya:    23

Shloka :    25

सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती । पश्यतास्मानतीत्यार्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥
saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī | paśyatāsmānatītyārciḥ durvibhāvyena karmaṇā || 26 ||

Adhyaya:    23

Shloka :    26

तेषां दुरापं किं त्वन्यन् मर्त्यानां भगवत्पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
teṣāṃ durāpaṃ kiṃ tvanyan martyānāṃ bhagavatpadam | bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta || 27 ||

Adhyaya:    23

Shloka :    27

स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi | labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate || 28 ||

Adhyaya:    23

Shloka :    28

मैत्रेय उवाच -
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः । यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९ ॥
stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ | yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ || 29 ||

Adhyaya:    23

Shloka :    29

इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितं उद्दामचरितस्य ते ॥ ३० ॥
itthambhūtānubhāvo'sau pṛthuḥ sa bhagavattamaḥ | kīrtitaṃ tasya caritaṃ uddāmacaritasya te || 30 ||

Adhyaya:    23

Shloka :    30

य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् । श्रावयेत् श्रुणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१ ॥
ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet | śrāvayet śruṇuyādvāpi sa pṛthoḥ padavīmiyāt || 31 ||

Adhyaya:    23

Shloka :    31

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमतामियात् ॥ ३२ ॥
brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ | vaiśyaḥ paṭhan viṭpatiḥ syāt śūdraḥ sattamatāmiyāt || 32 ||

Adhyaya:    23

Shloka :    32

त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥
trikṛtva idamākarṇya naro nāryathavā''dṛtā | aprajaḥ suprajatamo nirdhano dhanavattamaḥ || 33 ||

Adhyaya:    23

Shloka :    33

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्ययनं पुंसां अमङ्‌गल्यनिवारणम् ॥ ३४ ॥
aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ | idaṃ svastyayanaṃ puṃsāṃ amaṅ‌galyanivāraṇam || 34 ||

Adhyaya:    23

Shloka :    34

धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् । धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ॥ श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham | dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ || śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param || 35 ||

Adhyaya:    23

Shloka :    35

विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् । बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥
vijayābhimukho rājā śrutvaitadabhiyāti yān | baliṃ tasmai harantyagre rājānaḥ pṛthave yathā || 36 ||

Adhyaya:    23

Shloka :    36

मुक्तान्यसङ्‌गो भगवति अमलां भक्तिमुद्वहन् । वैन्यस्य चरितं पुण्यं श्रृणुयात् श्रावयेत्पठेत् ॥ ३७ ॥
muktānyasaṅ‌go bhagavati amalāṃ bhaktimudvahan | vainyasya caritaṃ puṇyaṃ śrṛṇuyāt śrāvayetpaṭhet || 37 ||

Adhyaya:    23

Shloka :    37

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् । अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
vaicitravīryābhihitaṃ mahanmāhātmyasūcakam | asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt || 38 ||

Adhyaya:    23

Shloka :    38

अनुदिनमिदमादरेण श्रृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्‌गः । भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥
anudinamidamādareṇa śrṛṇvan pṛthucaritaṃ prathayan vimuktasaṅ‌gaḥ | bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ || 39 ||

Adhyaya:    23

Shloka :    39

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    23

Shloka :    40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In