| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
विजिताश्वोऽधिराजासीत् पृथुपुत्रः पृथुश्रवाः । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १ ॥
vijitāśvo'dhirājāsīt pṛthuputraḥ pṛthuśravāḥ . yavīyobhyo'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ .. 1 ..
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २ ॥
haryakṣāyādiśatprācīṃ dhūmrakeśāya dakṣiṇām . pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ .. 2 ..
अन्तर्धानगतिं शक्रात् लब्ध्वान्तर्धानसंज्ञितः । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
antardhānagatiṃ śakrāt labdhvāntardhānasaṃjñitaḥ . apatyatrayamādhatta śikhaṇḍinyāṃ susammatam .. 3 ..
पावकः पवमानश्च शुचिरित्यग्नयः पुरा । वसिष्ठशापात् उत्पन्नाः पुनर्योगगतिं गताः ॥ ४ ॥
pāvakaḥ pavamānaśca śucirityagnayaḥ purā . vasiṣṭhaśāpāt utpannāḥ punaryogagatiṃ gatāḥ .. 4 ..
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रं अश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
antardhāno nabhasvatyāṃ havirdhānamavindata . ya indraṃ aśvahartāraṃ vidvānapi na jaghnivān .. 5 ..
राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्र व्याजेन विससर्ज ह ॥ ६ ॥
rājñāṃ vṛttiṃ karādāna daṇḍaśulkādidāruṇām . manyamāno dīrghasatra vyājena visasarja ha .. 6 ..
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् । यजन् तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
tatrāpi haṃsaṃ puruṣaṃ paramātmānamātmadṛk . yajan tallokatāmāpa kuśalena samādhinā .. 7 ..
हविर्धानाद् हविर्धानी विदुरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
havirdhānād havirdhānī vidurāsūta ṣaṭ sutān . barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam .. 8 ..
बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
barhiṣat sumahābhāgo hāvirdhāniḥ prajāpatiḥ . kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha .. 9 ..
यस्येदं देवयजनं अनु यज्ञं वितन्वतः । प्राचीनाग्रैः कुशैरासीद् आस्तृतं वसुधातलम् ॥ १० ॥
yasyedaṃ devayajanaṃ anu yajñaṃ vitanvataḥ . prācīnāgraiḥ kuśairāsīd āstṛtaṃ vasudhātalam .. 10 ..
सामुद्रीं देवदेवोक्तां उपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ॥ परिक्रमन्तीं उद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥
sāmudrīṃ devadevoktāṃ upayeme śatadrutim . yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṅkṛtām .. parikramantīṃ udvāhe cakame'gniḥ śukīmiva .. 11 ..
विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥
vibudhāsuragandharva munisiddhanaroragāḥ . vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ .. 12 ..
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३ ॥
prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan . tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ .. 13 ..
पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसाऽऽर्चन् तपस्पतिम् ॥ १४ ॥
pitrā''diṣṭāḥ prajāsarge tapase'rṇavamāviśan . daśavarṣasahasrāṇi tapasā''rcan tapaspatim .. 14 ..
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५ ॥
yaduktaṃ pathi dṛṣṭena giriśena prasīdatā . taddhyāyanto japantaśca pūjayantaśca saṃyatāḥ .. 15 ..
विदुर उवाच -
प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः । यदुताह हरः प्रीतः तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
pracetasāṃ giritreṇa yathā''sītpathi saṅgamaḥ . yadutāha haraḥ prītaḥ tanno brahman vadārthavat .. 16 ..
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युः असङ्गाद्यमभीप्सितम् ॥ १७ ॥
saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām . durlabho munayo dadhyuḥ asaṅgādyamabhīpsitam .. 17 ..
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८ ॥
ātmārāmo'pi yastvasya lokakalpasya rādhase . śaktyā yukto vicarati ghorayā bhagavān bhavaḥ .. 18 ..
मैत्रेय उवाच -
प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः । दिशं प्रतीचीं प्रययुः तपस्यादृतचेतसः ॥ १९ ॥
pracetasaḥ piturvākyaṃ śirasā''dāya sādhavaḥ . diśaṃ pratīcīṃ prayayuḥ tapasyādṛtacetasaḥ .. 19 ..
ससमुद्रं उप विस्तीर्णं अपश्यन् सुमहत्सरः । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
sasamudraṃ upa vistīrṇaṃ apaśyan sumahatsaraḥ . mahanmana iva svacchaṃ prasannasalilāśayam .. 20 ..
नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् । हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ २१ ॥
nīlaraktotpalāmbhoja kahlārendīvarākaram . haṃsasārasacakrāhva kāraṇḍavanikūjitam .. 21 ..
मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
mattabhramarasausvarya hṛṣṭaromalatāṅghripam . padmakośarajo dikṣu vikṣipatpavanotsavam .. 22 ..
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥
tatra gāndharvamākarṇya divyamārgamanoharam . visismyū rājaputrāste mṛdaṅgapaṇavādyanu .. 23 ..
तर्ह्येव सरसस्तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानममर प्रवरं विबुधानुगैः ॥ २४ ॥
tarhyeva sarasastasmān niṣkrāmantaṃ sahānugam . upagīyamānamamara pravaraṃ vibudhānugaiḥ .. 24 ..
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५ ॥
taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam . prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ .. 25 ..
स तान्प्रपन्नार्तिहरो भगवान् धर्मवत्सलः । धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६ ॥
sa tānprapannārtiharo bhagavān dharmavatsalaḥ . dharmajñān śīlasampannān prītaḥ prītānuvāca ha .. 26 ..
श्रीरुद्र उवाच -
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥
yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam . anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam .. 27 ..
यः परं रंहसः साक्षात् त्रिगुणात् जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८ ॥
yaḥ paraṃ raṃhasaḥ sākṣāt triguṇāt jīvasaṃjñitāt . bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me .. 28 ..
स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ २९ ॥
svadharmaniṣṭhaḥ śatajanmabhiḥ pumān viriñcatāmeti tataḥ paraṃ hi mām . avyākṛtaṃ bhāgavato'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye .. 29 ..
(अनुष्टुप्)
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā . na madbhāgavatānāṃ ca preyānanyo'sti karhicit .. 30 ..
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१ ॥
idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param . niḥśreyasakaraṃ cāpi śrūyatāṃ tadvadāmi vaḥ .. 31 ..
मैत्रेय उवाच -
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः । बद्धाञ्जलीन्राजपुत्रान् नारायणपरो वचः ॥ ३२ ॥
ityanukrośahṛdayo bhagavānāha tāñchivaḥ . baddhāñjalīnrājaputrān nārāyaṇaparo vacaḥ .. 32 ..
श्रीरुद्र उवाच -
जितं ते आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३ ॥
jitaṃ te ātmaviddhurya svastaye svastirastu me . bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ .. 33 ..
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
namaḥ paṅkajanābhāya bhūtasūkṣmendriyātmane . vāsudevāya śāntāya kūṭasthāya svarociṣe .. 34 ..
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca . namo viśvaprabodhāya pradyumnāyāntarātmane .. 35 ..
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
namo namo'niruddhāya hṛṣīkeśendriyātmane . namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane .. 36 ..
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
svargāpavargadvārāya nityaṃ śuciṣade namaḥ . namo hiraṇyavīryāya cāturhotrāya tantave .. 37 ..
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८ ॥
nama ūrja iṣe trayyāḥ pataye yajñaretase . tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane .. 38 ..
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
sarvasattvātmadehāya viśeṣāya sthavīyase . namastrailokyapālāya saha ojobalāya ca .. 39 ..
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
arthaliṅgāya nabhase namo'ntarbahirātmane . namaḥ puṇyāya lokāya amuṣmai bhūrivarcase .. 40 ..
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१ ॥
pravṛttāya nivṛttāya pitṛdevāya karmaṇe . namo'dharmavipākāya mṛtyave duḥkhadāya ca .. 41 ..
नमस्ते आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥
namaste āśiṣāmīśa manave kāraṇātmane . namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase . puruṣāya purāṇāya sāṅkhyayogeśvarāya ca .. 42 ..
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
śaktitrayasametāya mīḍhuṣe'haṅkṛtātmane . cetaākūtirūpāya namo vāco vibhūtaye .. 43 ..
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam . rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam .. 44 ..
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५ ॥
snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham . cārvāyatacaturbāhuṃ sujātarucirānanam .. 45 ..
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
padmakośapalāśākṣaṃ sundarabhru sunāsikam . sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam .. 46 ..
प्रीतिप्रहसितापाङ्गं अलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
prītiprahasitāpāṅgaṃ alakai rūpaśobhitam . lasatpaṅkajakiñjalka dukūlaṃ mṛṣṭakuṇḍalam .. 47 ..
स्फुरत्किरीटवलय हारनूपुरमेखलम् । शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
sphuratkirīṭavalaya hāranūpuramekhalam . śaṅkhacakragadāpadma mālāmaṇyuttamarddhimat .. 48 ..
सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४९ ॥
siṃhaskandhatviṣo bibhrat saubhaga grīvakaustubham . śriyānapāyinyā kṣipta nikaṣāśmorasollasat .. 49 ..
पूररेचकसंविग्न वलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥
pūrarecakasaṃvigna valivalgudalodaram . pratisaṅkrāmayad viśvaṃ nābhyāvartagabhīrayā .. 50 ..
श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥ ५१ ॥
śyāmaśroṇyadhirociṣṇu dukūlasvarṇamekhalam . samacārvaṅghrijaṅghoru nimnajānusudarśanam .. 51 ..
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
padā śaratpadmapalāśarociṣā nakhadyubhirno'ntaraghaṃ vidhunvatā . pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām .. 52 ..
(अनुष्टुप्)
एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
etad rūpamanudhyeyaṃ ātmaśuddhimabhīpsatām . yadbhaktiyogo'bhayadaḥ svadharmamanutiṣṭhatām .. 53 ..
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ५४ ॥
bhavān bhaktimatā labhyo durlabhaḥ sarvadehinām . svārājyasyāpyabhimata ekāntenātmavidgatiḥ .. 54 ..
तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ ५५ ॥
taṃ durārādhyamārādhya satāmapi durāpayā . ekāntabhaktyā ko vāñchet pādamūlaṃ vinā bahiḥ .. 55 ..
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
yatra nirviṣṭamaraṇaṃ kṛtānto nābhimanyate . viśvaṃ vidhvaṃsayan vīrya śauryavisphūrjitabhruvā .. 56 ..
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥
kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam . bhagavat saṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. 57 ..
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोः अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
athānaghāṅghrestava kīrtitīrthayoḥ antarbahiḥsnānavidhūtapāpmanām . bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo'nugraha eṣa nastava .. 58 ..
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat . yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim .. 59 ..
(अनुष्टुप्)
यत्रेदं व्यज्यते विश्वं विश्वस्मिन् अवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिः आकाशमिव विस्तृतम् । ॥ ६० ॥
yatredaṃ vyajyate viśvaṃ viśvasmin avabhāti yat . tattvaṃ brahma paraṃ jyotiḥ ākāśamiva vistṛtam . .. 60 ..
यो माययेदं पुरुरूपयासृजद् बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि । ॥ ६१ ॥
yo māyayedaṃ pururūpayāsṛjad bibharti bhūyaḥ kṣapayatyavikriyaḥ . yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi . .. 61 ..
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च ते एव कोविदाः । ॥ ६२ ॥
kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye . bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca te eva kovidāḥ . .. 62 ..
त्वमेक आद्यः पुरुषः सुप्तशक्तिः तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः । ॥ ६३ ॥
tvameka ādyaḥ puruṣaḥ suptaśaktiḥ tayā rajaḥsattvatamo vibhidyate . mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ . .. 63 ..
सृष्टं स्वशक्त्येदमनुप्रविष्टः चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तः भुङ्क्ते हृषीकैर्मधु सारघं यः । ॥ ६४ ॥
sṛṣṭaṃ svaśaktyedamanupraviṣṭaḥ caturvidhaṃ puramātmāṃśakena . atho vidustaṃ puruṣaṃ santamantaḥ bhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ . .. 64 ..
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः । ॥ ६५ ॥
sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ . bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ . .. 65 ..
प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः । ॥ ६६ ॥
pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam . tvamapramattaḥ sahasābhipadyase kṣullelihāno'hirivākhumantakaḥ . .. 66 ..
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश । ॥ ६७ ॥
kastvatpadābjaṃ vijahāti paṇḍito yaste'vamānavyayamānaketanaḥ . viśaṅkayāsmadgururarcati sma yad vinopapattiṃ manavaścaturdaśa . .. 67 ..
(अनुष्टुप्)
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तं अकुतश्चिद्भया गतिः । ॥ ६८ ॥
atha tvamasi no brahman paramātman vipaścitām . viśvaṃ rudrabhayadhvastaṃ akutaścidbhayā gatiḥ . .. 68 ..
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवति अर्पिताशयाः । ॥ ६९ ॥
idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ . svadharmamanutiṣṭhanto bhagavati arpitāśayāḥ . .. 69 ..
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam . pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim .. 70 ..
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः । समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१ ॥
yogādeśamupāsādya dhārayanto munivratāḥ . samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ .. 71 ..
इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः । भृग्वादीनां आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२ ॥
idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ . bhṛgvādīnāṃ ātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām .. 72 ..
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३ ॥
te vayaṃ noditāḥ sarve prajāsarge prajeśvarāḥ . anena dhvastatamasaḥ sisṛkṣmo vividhāḥ prajāḥ .. 73 ..
अथेदं नित्यदा युक्तो जपन् अवहितः पुमान् । अचिरात् श्रेय आप्नोति वासुदेवपरायणः ॥ ७४ ॥
athedaṃ nityadā yukto japan avahitaḥ pumān . acirāt śreya āpnoti vāsudevaparāyaṇaḥ .. 74 ..
श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param . sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam .. 75 ..
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिं आराधयत्यसौ ॥ ७६ ॥
ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam . adhīyāno durārādhyaṃ hariṃ ārādhayatyasau .. 76 ..
विन्दते पुरुषोऽमुष्माद् यद्यद् इच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीतात् श्रेयसामेकवल्लभात् ॥ ७७ ॥
vindate puruṣo'muṣmād yadyad icchatyasatvaram . madgītagītātsuprītāt śreyasāmekavallabhāt .. 77 ..
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयात् श्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८ ॥
idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ . śṛṇuyāt śrāvayenmartyo mucyate karmabandhanaiḥ .. 78 ..
गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam . japanta ekāgradhiyastapo mahat caradhvamante tata āpsyathepsitam .. 79 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe rudragītaṃ nāma caturviṃśo'dhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In