Bhagavata Purana

Adhyaya - 26

Puranjana's huntung Expedition and His Queen's wrath Pacified

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच - (अनुष्टुप्)
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ रथोपरि टिप्पणी
sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam | dvīṣaṃ dvicakramekākṣaṃ triveṇuṃ pañcabandhuram || 1 || rathopari ṭippaṇī

Adhyaya:    26

Shloka :    1

एकरश्म्येकदमनम् एकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् ॥ २ ॥
ekaraśmyekadamanam ekanīḍaṃ dvikūbaram | pañcapraharaṇaṃ sapta varūthaṃ pañcavikramam || 2 ||

Adhyaya:    26

Shloka :    2

हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः । एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ | ekādaśacamūnāthaḥ pañcaprasthamagādvanam || 3 ||

Adhyaya:    26

Shloka :    3

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः । विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥
cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ | vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ || 4 ||

Adhyaya:    26

Shloka :    4

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान् ॥ ५ ॥
āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ | nyahanan niśitairbāṇaiḥ vaneṣu vanagocarān || 5 ||

Adhyaya:    26

Shloka :    5

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane | yāvadarthamalaṃ lubdho hanyāditi niyamyate || 6 ||

Adhyaya:    26

Shloka :    6

य एवं कर्म नियतं विद्वान्कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ | karmaṇā tena rājendra jñānena na sa lipyate || 7 ||

Adhyaya:    26

Shloka :    7

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥
anyathā karma kurvāṇo mānārūḍho nibadhyate | guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ || 8 ||

Adhyaya:    26

Shloka :    8

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः । विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ ९ ॥
tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ | viplavo'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām || 9 ||

Adhyaya:    26

Shloka :    9

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
śaśān varāhān mahiṣān gavayān ruruśalyakān | medhyānanyāṃśca vividhān vinighnan śramamadhyagāt || 10 ||

Adhyaya:    26

Shloka :    10

ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् । कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥
tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān | kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ || 11 ||

Adhyaya:    26

Shloka :    11

आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः । साध्वलङ्‌कृतसर्वाङ्‌गो महिष्यां आदधे मनः ॥ १२ ॥
ātmānamarhayāṃ cakre dhūpālepasragādibhiḥ | sādhvalaṅ‌kṛtasarvāṅ‌go mahiṣyāṃ ādadhe manaḥ || 12 ||

Adhyaya:    26

Shloka :    12

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ | na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm || 13 ||

Adhyaya:    26

Shloka :    13

अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥
antaḥpurastriyo'pṛcchad vimanā iva vediṣat | api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā || 14 ||

Adhyaya:    26

Shloka :    14

यदि न स्याद्‍गृहे माता पत्‍नी वा पतिदेवता । व्यङ्‌गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५ ॥ तुलनीय - ऋ. ३.५३.५-६
yadi na syād‍gṛhe mātā pat‍nī vā patidevatā | vyaṅ‌ge ratha iva prājñaḥ ko nāmāsīta dīnavat || 15 || tulanīya - ṛ. 3.53.5-6

Adhyaya:    26

Shloka :    15

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
kva vartate sā lalanā majjantaṃ vyasanārṇave | yā māmuddharate prajñāṃ dīpayantī pade pade || 16 ||

Adhyaya:    26

Shloka :    16

रामा ऊचुः -
नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
naranātha na jānīmaḥ tvatpriyā yadvyavasyati | bhūtale niravastāre śayānāṃ paśya śatruhan || 17 ||

Adhyaya:    26

Shloka :    17

नारद उवाच -
पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि । तत्सङ्‌गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
purañjanaḥ svamahiṣīṃ nirīkṣya avadhutāṃ bhuvi | tatsaṅ‌gonmathitajñāno vaiklavyaṃ paramaṃ yayau || 18 ||

Adhyaya:    26

Shloka :    18

सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेहसंरम्भ लिङ्‌गमात्मनि नाभ्यगात् ॥ १९ ॥
sāntvayan śkakṣṇayā vācā hṛdayena vidūyatā | preyasyāḥ snehasaṃrambha liṅ‌gamātmani nābhyagāt || 19 ||

Adhyaya:    26

Shloka :    19

अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः । पस्पर्श पादयुगलं आह चोत्सङ्‌गलालिताम् ॥ २० ॥
anuninye'tha śanakaiḥ vīro'nunayakovidaḥ | pasparśa pādayugalaṃ āha cotsaṅ‌galālitām || 20 ||

Adhyaya:    26

Shloka :    20

पुरञ्जन उवाच -
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे । कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣvīśvarāḥ śubhe | kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate || 21 ||

Adhyaya:    26

Shloka :    21

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥
paramo'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ | bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ || 22 ||

Adhyaya:    26

Shloka :    22

सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद् हसितावलोकम् । नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
sā tvaṃ mukhaṃ sudati subhrvanurāgabhāra vrīḍāvilambavilasad hasitāvalokam | nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam || 23 ||

Adhyaya:    26

Shloka :    23

तस्मिन्दधे दममहं तव वीरपत्‍नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् । पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां अन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
tasmindadhe damamahaṃ tava vīrapat‍ni yo'nyatra bhūsurakulātkṛtakilbiṣastam | paśye na vītabhayamunmuditaṃ trilokyāṃ anyatra vai murariporitaratra dāsāt || 24 ||

Adhyaya:    26

Shloka :    24

वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् । पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्‌कुमपङ्‌करागम् ॥ २५ ॥
vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmamavimṛṣṭamapetarāgam | paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅ‌kumapaṅ‌karāgam || 25 ||

Adhyaya:    26

Shloka :    25

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥
tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya | kā devaraṃ vaśagataṃ kusumāstravega visrastapauṃsnamuśatī na bhajeta kṛtye || 26 ||

Adhyaya:    26

Shloka :    26

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने षड्‌विंशोऽध्यायः ॥ २६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne ṣaḍ‌viṃśo'dhyāyaḥ || 26 ||

Adhyaya:    26

Shloka :    27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In