| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ रथोपरि टिप्पणी
sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam . dvīṣaṃ dvicakramekākṣaṃ triveṇuṃ pañcabandhuram .. 1 .. rathopari ṭippaṇī
एकरश्म्येकदमनम् एकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् ॥ २ ॥
ekaraśmyekadamanam ekanīḍaṃ dvikūbaram . pañcapraharaṇaṃ sapta varūthaṃ pañcavikramam .. 2 ..
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः । एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ . ekādaśacamūnāthaḥ pañcaprasthamagādvanam .. 3 ..
चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः । विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥
cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ . vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ .. 4 ..
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान् ॥ ५ ॥
āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ . nyahanan niśitairbāṇaiḥ vaneṣu vanagocarān .. 5 ..
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane . yāvadarthamalaṃ lubdho hanyāditi niyamyate .. 6 ..
य एवं कर्म नियतं विद्वान्कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ . karmaṇā tena rājendra jñānena na sa lipyate .. 7 ..
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥
anyathā karma kurvāṇo mānārūḍho nibadhyate . guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ .. 8 ..
तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः । विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ ९ ॥
tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ . viplavo'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām .. 9 ..
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
śaśān varāhān mahiṣān gavayān ruruśalyakān . medhyānanyāṃśca vividhān vinighnan śramamadhyagāt .. 10 ..
ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् । कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥
tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān . kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ .. 11 ..
आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः । साध्वलङ्कृतसर्वाङ्गो महिष्यां आदधे मनः ॥ १२ ॥
ātmānamarhayāṃ cakre dhūpālepasragādibhiḥ . sādhvalaṅkṛtasarvāṅgo mahiṣyāṃ ādadhe manaḥ .. 12 ..
तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ . na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm .. 13 ..
अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥
antaḥpurastriyo'pṛcchad vimanā iva vediṣat . api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā .. 14 ..
यदि न स्याद्गृहे माता पत्नी वा पतिदेवता । व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५ ॥ तुलनीय - ऋ. ३.५३.५-६
yadi na syādgṛhe mātā patnī vā patidevatā . vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat .. 15 .. tulanīya - ṛ. 3.53.5-6
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
kva vartate sā lalanā majjantaṃ vyasanārṇave . yā māmuddharate prajñāṃ dīpayantī pade pade .. 16 ..
रामा ऊचुः -
नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
naranātha na jānīmaḥ tvatpriyā yadvyavasyati . bhūtale niravastāre śayānāṃ paśya śatruhan .. 17 ..
नारद उवाच -
पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि । तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
purañjanaḥ svamahiṣīṃ nirīkṣya avadhutāṃ bhuvi . tatsaṅgonmathitajñāno vaiklavyaṃ paramaṃ yayau .. 18 ..
सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेहसंरम्भ लिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥
sāntvayan śkakṣṇayā vācā hṛdayena vidūyatā . preyasyāḥ snehasaṃrambha liṅgamātmani nābhyagāt .. 19 ..
अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः । पस्पर्श पादयुगलं आह चोत्सङ्गलालिताम् ॥ २० ॥
anuninye'tha śanakaiḥ vīro'nunayakovidaḥ . pasparśa pādayugalaṃ āha cotsaṅgalālitām .. 20 ..
पुरञ्जन उवाच -
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे । कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣvīśvarāḥ śubhe . kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate .. 21 ..
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥
paramo'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ . bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ .. 22 ..
सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद् हसितावलोकम् । नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
sā tvaṃ mukhaṃ sudati subhrvanurāgabhāra vrīḍāvilambavilasad hasitāvalokam . nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam .. 23 ..
तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् । पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां अन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
tasmindadhe damamahaṃ tava vīrapatni yo'nyatra bhūsurakulātkṛtakilbiṣastam . paśye na vītabhayamunmuditaṃ trilokyāṃ anyatra vai murariporitaratra dāsāt .. 24 ..
वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् । पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥
vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmamavimṛṣṭamapetarāgam . paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅkumapaṅkarāgam .. 25 ..
तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥
tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya . kā devaraṃ vaśagataṃ kusumāstravega visrastapauṃsnamuśatī na bhajeta kṛtye .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने षड्विंशोऽध्यायः ॥ २६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne ṣaḍviṃśo'dhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In