Bhagavata Purana

Adhyaya - 27

Invasion of Candavega- The Episode of Kalakanya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच - (अनुष्टुप्)
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥
itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ | purañjanī mahārāja reme ramayatī patim || 1 ||

Adhyaya:    27

Shloka :    1

स राजा महिषीं राजन् सुस्नातां रुचिराननाम् । कृतस्वस्त्ययनां तृप्तां अभ्यनन्ददुपागताम् ॥ २ ॥
sa rājā mahiṣīṃ rājan susnātāṃ rucirānanām | kṛtasvastyayanāṃ tṛptāṃ abhyanandadupāgatām || 2 ||

Adhyaya:    27

Shloka :    2

तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः । न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः ॥ ३ ॥
tayopagūḍhaḥ parirabdhakandharo raho'numantrairapakṛṣṭacetanaḥ | na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ || 3 ||

Adhyaya:    27

Shloka :    3

शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः । तामेव वीरो मनुते परं यतः तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥
śayāna unnaddhamado mahāmanā mahārhatalpe mahiṣībhujopadhiḥ | tāmeva vīro manute paraṃ yataḥ tamo'bhibhūto na nijaṃ paraṃ ca yat || 4 ||

Adhyaya:    27

Shloka :    4

(अनुष्टुप्)
तयैवं रममाणस्य कामकश्मलचेतसः । क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५ ॥
tayaivaṃ ramamāṇasya kāmakaśmalacetasaḥ | kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ || 5 ||

Adhyaya:    27

Shloka :    5

तस्यां अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः । शतान्येकादश विराड् आयुषोऽर्धमथात्यगात् ॥ ॥ ६ ॥
tasyāṃ ajanayat putrān purañjanyāṃ purañjanaḥ | śatānyekādaśa virāḍ āyuṣo'rdhamathātyagāt || || 6 ||

Adhyaya:    27

Shloka :    6

दुहित्‍ईर्दशोत्तरशतं पितृमातृयशस्करीः । शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥
duhit‍īrdaśottaraśataṃ pitṛmātṛyaśaskarīḥ | śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate || 7 ||

Adhyaya:    27

Shloka :    7

स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् । दारैः संयोजयामास दुहितॄ सदृशैर्वरैः ॥ ८ ॥
sa pañcālapatiḥ putrān pitṛvaṃśavivardhanān | dāraiḥ saṃyojayāmāsa duhitṝ sadṛśairvaraiḥ || 8 ||

Adhyaya:    27

Shloka :    8

पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् । यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९ ॥
putrāṇāṃ cābhavan putrā ekaikasya śataṃ śatam | yairvai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ || 9 ||

Adhyaya:    27

Shloka :    9

तेषु तद् रिक्थहारेषु गृहकोशानुजीविषु । निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥
teṣu tad rikthahāreṣu gṛhakośānujīviṣu | nirūḍhena mamatvena viṣayeṣvanvabadhyata || 10 ||

Adhyaya:    27

Shloka :    10

ईजे च क्रतुभिर्घोरैः दीक्षितः पशुमारकैः । देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११ ॥
īje ca kratubhirghoraiḥ dīkṣitaḥ paśumārakaiḥ | devān pitṝn bhūtapatīn nānākāmo yathā bhavān || 11 ||

Adhyaya:    27

Shloka :    11

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः । आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२ ॥
yukteṣvevaṃ pramattasya kuṭumbāsaktacetasaḥ | āsasāda sa vai kālo yo'priyaḥ priyayoṣitām || 12 ||

Adhyaya:    27

Shloka :    12

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप । गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३ ॥
caṇḍavega iti khyāto gandharvādhipatirnṛpa | gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam || 13 ||

Adhyaya:    27

Shloka :    13

गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः । परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥
gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ | parivṛttyā vilumpanti sarvakāmavinirmitām || 14 ||

Adhyaya:    27

Shloka :    14

ते चण्डवेगानुचराः पुरञ्जनपुरं यदा । हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥
te caṇḍavegānucarāḥ purañjanapuraṃ yadā | hartumārebhire tatra pratyaṣedhat prajāgaraḥ || 15 ||

Adhyaya:    27

Shloka :    15

स सप्तभिः शतैरेको विंशत्या च शतं समाः । पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥
sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ | purañjanapurādhyakṣo gandharvairyuyudhe balī || 16 ||

Adhyaya:    27

Shloka :    16

क्षीयमाणे स्वसंबन्धे एकस्मिन् बहुभिर्युधा । चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ १७ ॥
kṣīyamāṇe svasaṃbandhe ekasmin bahubhiryudhā | cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ || 17 ||

Adhyaya:    27

Shloka :    17

स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः । उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्‍भयम् ॥ १८ ॥
sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ | upanītaṃ baliṃ gṛhṇan strījito nāvidad‍bhayam || 18 ||

Adhyaya:    27

Shloka :    18

कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
kālasya duhitā kācittrilokīṃ varamicchatī | paryaṭantī na barhiṣman pratyanandata kaścana || 19 ||

Adhyaya:    27

Shloka :    19

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥
daurbhāgyenātmano loke viśrutā durbhageti sā | yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam || 20 ||

Adhyaya:    27

Shloka :    20

कदाचिद् अटमाना सा ब्रह्मलोकान् महीं गतम् । वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१ ॥
kadācid aṭamānā sā brahmalokān mahīṃ gatam | vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā || 21 ||

Adhyaya:    27

Shloka :    21

मयि संरभ्य विपुलं अदात् शापं सुदुःसहम् । स्थातुमर्हसि नैकत्र मद् याच्ञाविमुखो मुने ॥ २२ ॥
mayi saṃrabhya vipulaṃ adāt śāpaṃ suduḥsaham | sthātumarhasi naikatra mad yācñāvimukho mune || 22 ||

Adhyaya:    27

Shloka :    22

ततो विहतसङ्‌कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥
tato vihatasaṅ‌kalpā kanyakā yavaneśvaram | mayopadiṣṭamāsādya vavre nāmnā bhayaṃ patim || 23 ||

Adhyaya:    27

Shloka :    23

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्‌कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४ ॥
ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim | saṅ‌kalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati || 24 ||

Adhyaya:    27

Shloka :    24

द्वौ इमौ अनुशोचन्ति बालौ असदवग्रहौ । यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
dvau imau anuśocanti bālau asadavagrahau | yallokaśāstropanataṃ na rāti na tadicchati || 25 ||

Adhyaya:    27

Shloka :    25

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यदार्तान् अनुकम्पते ॥ २६ ॥
atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru | etāvān pauruṣo dharmo yadārtān anukampate || 26 ||

Adhyaya:    27

Shloka :    26

कालकन्योदितवचो निशम्य यवनेश्वरः । चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥
kālakanyoditavaco niśamya yavaneśvaraḥ | cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata || 27 ||

Adhyaya:    27

Shloka :    27

मया निरूपितस्तुभ्यं पतिरात्मसमाधिना । नाभिनन्दति लोकोऽयं त्वां अभद्रां असम्मताम् ॥ २८ ॥
mayā nirūpitastubhyaṃ patirātmasamādhinā | nābhinandati loko'yaṃ tvāṃ abhadrāṃ asammatām || 28 ||

Adhyaya:    27

Shloka :    28

त्वं अव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् । या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥
tvaṃ avyaktagatirbhuṅ‌kṣva lokaṃ karmavinirmitam | yā hi me pṛtanāyuktā prajānāśaṃ praṇeṣyasi || 29 ||

Adhyaya:    27

Shloka :    29

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन् अव्यक्तो भीमसैनिकः ॥ ३० ॥
prajvāro'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava | carāmyubhābhyāṃ loke'smin avyakto bhīmasainikaḥ || 30 ||

Adhyaya:    27

Shloka :    30

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने सप्तविंशोऽध्यायः ॥ २७ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne saptaviṃśo'dhyāyaḥ || 27 ||

Adhyaya:    27

Shloka :    31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In