| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
सैनिका भयनाम्नो ये बर्हिष्मन् दिन्दिष्टकारिणः । प्रज्वारकालकन्याभ्यां विचेरुः अवनीमिमाम् ॥ १ ॥
sainikā bhayanāmno ye barhiṣman dindiṣṭakāriṇaḥ . prajvārakālakanyābhyāṃ viceruḥ avanīmimām .. 1 ..
ते एकदा तु रभसा पुरञ्जनपुरीं नृप । रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥
te ekadā tu rabhasā purañjanapurīṃ nṛpa . rurudhurbhaumabhogāḍhyāṃ jaratpannagapālitām .. 2 ..
कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३ ॥
kālakanyāpi bubhuje purañjanapuraṃ balāt . yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratāmiyāt .. 3 ..
तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
tayopabhujyamānāṃ vai yavanāḥ sarvatodiśam . dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm .. 4 ..
तस्यां प्रपीड्यमानायां अभिमानी पुरञ्जनः । अवापोरुविधान् तापान् कुटुम्बी ममताकुलः ॥ ५ ॥
tasyāṃ prapīḍyamānāyāṃ abhimānī purañjanaḥ . avāporuvidhān tāpān kuṭumbī mamatākulaḥ .. 5 ..
कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः । नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ॥ ६ ॥
kanyopagūḍho naṣṭaśrīḥ kṛpaṇo viṣayātmakaḥ . naṣṭaprajño hṛtaiśvaryo gandharvayavanairbalāt .. .. 6 ..
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥
viśīrṇāṃ svapurīṃ vīkṣya pratikūlānanādṛtān . putrān pautrānugāmātyān jāyāṃ ca gatasauhṛdām .. 7 ..
आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् । दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
ātmānaṃ kanyayā grastaṃ pañcālān aridūṣitān . durantacintāmāpanno na lebhe tatpratikriyām .. 8 ..
कामानभिलषन्दीनो यातयामांश्च कन्यया । विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥
kāmānabhilaṣandīno yātayāmāṃśca kanyayā . vigatātmagatisnehaḥ putradārāṃśca lālayan .. 9 ..
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥
gandharvayavanākrāntāṃ kālakanyopamarditām . hātuṃ pracakrame rājā tāṃ purīmanikāmataḥ .. 10 ..
भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥
bhayanāmno'grajo bhrātā prajvāraḥ pratyupasthitaḥ . dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priyacikīrṣayā .. 11 ..
तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥
tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ . kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ .. 12 ..
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया । पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥
yavanoparuddhāyatano grastāyāṃ kālakanyayā . puryāṃ prajvārasaṃsṛṣṭaḥ purapālo'nvatapyata .. 13 ..
न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः । गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् ॥ १४ ॥
na śeke so'vituṃ tatra purukṛcchroruvepathuḥ . gantumaicchattato vṛkṣa koṭarādiva sānalāt .. 14 ..
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः । यवनैररिभी राजन् उपरुद्धो रुरोद ह ॥ १५ ॥
śithilāvayavo yarhi gandharvairhṛtapauruṣaḥ . yavanairaribhī rājan uparuddho ruroda ha .. 15 ..
दुहितॄ पुत्रपौत्रांश्च जामिजामातृपार्षदान् । स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
duhitṝ putrapautrāṃśca jāmijāmātṛpārṣadān . svatvāvaśiṣṭaṃ yatkiñcid gṛhakośaparicchadam .. 16 ..
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
ahaṃ mameti svīkṛtya gṛheṣu kumatirgṛhī . dadhyau pramadayā dīno viprayoga upasthite .. 17 ..
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी । वर्तिष्यते कथं त्वेषा बालकान् अनुशोचती ॥ १८ ॥
lokāntaraṃ gatavati mayyanāthā kuṭumbinī . vartiṣyate kathaṃ tveṣā bālakān anuśocatī .. 18 ..
न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥
na mayyanāśite bhuṅkte nāsnāte snāti matparā . mayi ruṣṭe susantrastā bhartsite yatavāgbhayāt .. 19 ..
प्रबोधयति माविज्ञं व्युषिते शोककर्शिता । वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
prabodhayati māvijñaṃ vyuṣite śokakarśitā . vartmaitad gṛhamedhīyaṃ vīrasūrapi neṣyati .. 20 ..
कथं नु दारका दीना दारकीर्वापरायणाः । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
kathaṃ nu dārakā dīnā dārakīrvāparāyaṇāḥ . vartiṣyante mayi gate bhinnanāva ivodadhau .. 21 ..
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् । ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥
evaṃ kṛpaṇayā buddhyā śocantamatadarhaṇam . grahītuṃ kṛtadhīrenaṃ bhayanāmābhyapadyata .. 22 ..
पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् । अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥
paśuvadyavanaireṣa nīyamānaḥ svakaṃ kṣayam . anvadravannanupathāḥ śocanto bhṛśamāturāḥ .. 23 ..
पुरीं विहायोपगत उपरुद्धो भुजङ्गमः । यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
purīṃ vihāyopagata uparuddho bhujaṅgamaḥ . yadā tamevānu purī viśīrṇā prakṛtiṃ gatā .. 24 ..
विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५ ॥
vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā . nāvindattamasā''viṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ .. 25 ..
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥
taṃ yajñapaśavo'nena saṃjñaptā ye'dayālunā . kuṭhāraiścicchiduḥ kruddhāḥ smaranto'mīvamasya tat .. 26 ..
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः । शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः ॥ २७ ॥
anantapāre tamasi magno naṣṭasmṛtiḥ samāḥ . śāśvatīranubhūyārtiṃ pramadāsaṅgadūṣitaḥ .. 27 ..
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
tāmeva manasā gṛhṇan babhūva pramadottamā . anantaraṃ vidarbhasya rājasiṃhasya veśmani .. 28 ..
उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥
upayeme vīryapaṇāṃ vaidarbhīṃ malayadhvajaḥ . yudhi nirjitya rājanyān pāṇḍyaḥ parapurañjayaḥ .. 29 ..
तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३० ॥
tasyāṃ sa janayāṃ cakra ātmajāmasitekṣaṇām . yavīyasaḥ sapta sutān sapta draviḍabhūbhṛtaḥ .. 30 ..
एकैकस्याभवत्तेषां राजन् अर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैः मही मन्वन्तरं परम् ॥ ३१ ॥
ekaikasyābhavatteṣāṃ rājan arbudamarbudam . bhokṣyate yadvaṃśadharaiḥ mahī manvantaraṃ param .. 31 ..
अगस्त्यः प्राग्दुहितरं उपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२ ॥
agastyaḥ prāgduhitaraṃ upayeme dhṛtavratām . yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ .. 32 ..
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
vibhajya tanayebhyaḥ kṣmāṃ rājarṣirmalayadhvajaḥ . ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam .. 33 ..
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā . anvadhāvata pāṇḍyeśaṃ jyotsneva rajanīkaram .. 34 ..
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्पुण्यसलिलैर्नित्यं उभयत्रात्मनो मृजन् ॥ ३५ ॥
tatra candravasā nāma tāmraparṇī vaṭodakā . tatpuṇyasalilairnityaṃ ubhayatrātmano mṛjan .. 35 ..
कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः । वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ॥ ३६ ॥
kandāṣṭibhirmūlaphalaiḥ puṣpaparṇaistṛṇodakaiḥ . vartamānaḥ śanairgātra karśanaṃ tapa āsthitaḥ .. 36 ..
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये । सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७ ॥
śītoṣṇavātavarṣāṇi kṣutpipāse priyāpriye . sukhaduḥkhe iti dvandvānyajayatsamadarśanaḥ .. 37 ..
तपसा विद्यया पक्व कषायो नियमैर्यमैः । युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८ ॥
tapasā vidyayā pakva kaṣāyo niyamairyamaiḥ . yuyuje brahmaṇyātmānaṃ vijitākṣānilāśayaḥ .. 38 ..
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥
āste sthāṇurivaikatra divyaṃ varṣaśataṃ sthiraḥ . vāsudeve bhagavati nānyad vedodvahan ratim .. 39 ..
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि । विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ॥ ४० ॥
sa vyāpakatayā''tmānaṃ vyatiriktatayā''tmani . vidvānsvapna ivāmarśa sākṣiṇaṃ virarāma ha .. 40 ..
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
sākṣādbhagavatoktena guruṇā hariṇā nṛpa . viśuddhajñānadīpena sphuratā viśvatomukham .. 41 ..
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ ४२ ॥
pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani . vīkṣamāṇo vihāyekṣāṃ asmād upararāma ha .. 42 ..
पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥
patiṃ paramadharmajñaṃ vaidarbhī malayadhvajam . premṇā paryacaraddhitvā bhogān sā patidevatā .. 43 ..
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा । बभावुपपतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥
cīravāsā vratakṣāmā veṇībhūtaśiroruhā . babhāvupapatiṃ śāntā śikhā śāntamivānalam .. 44 ..
अजानती प्रियतमं यदोपरतमङ्गना । सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥
ajānatī priyatamaṃ yadoparatamaṅganā . susthirāsanamāsādya yathāpūrvamupācarat .. 45 ..
यदा नोपलभेताङ्घ्रौ ऊष्माणं पत्युरर्चती । आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
yadā nopalabhetāṅghrau ūṣmāṇaṃ patyurarcatī . āsīt saṃvignahṛdayā yūthabhraṣṭā mṛgī yathā .. 46 ..
आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः । स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
ātmānaṃ śocatī dīnaṃ abandhuṃ viklavāśrubhiḥ . stanau āsicya vipine susvaraṃ praruroda sā .. 47 ..
उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
uttiṣṭhottiṣṭha rājarṣe imāṃ udadhimekhalām . dasyubhyaḥ kṣatrabandhubhyo bibhyatīṃ pātumarhasi .. 48 ..
एवं विलपन्ती बाला विपिनेऽनुगता पतिम् । पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥
evaṃ vilapantī bālā vipine'nugatā patim . patitā pādayorbhartū rudatyaśrūṇyavartayat .. 49 ..
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram . ādīpya cānumaraṇe vilapantī mano dadhe .. 50 ..
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān . sāntvayanvalgunā sāmnā tāmāha rudatīṃ prabho .. 51 ..
ब्राह्मण उवाच -
का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi . jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha .. 52 ..
अपि स्मरसि चात्मानं अविज्ञातसखं सखे । हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३ ॥
api smarasi cātmānaṃ avijñātasakhaṃ sakhe . hitvā māṃ padamanvicchan bhaumabhogarato gataḥ .. 53 ..
हंसावहं च त्वं चार्य सखायौ मानसायनौ । अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४ ॥
haṃsāvahaṃ ca tvaṃ cārya sakhāyau mānasāyanau . abhūtāmantarā vaukaḥ sahasraparivatsarān .. 54 ..
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् । विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ ५५ ॥
sa tvaṃ vihāya māṃ bandho gato grāmyamatirmahīm . vicaran padamadrākṣīḥ kayācin nirmitaṃ striyā .. 55 ..
पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
pañcārāmaṃ navadvāraṃ ekapālaṃ trikoṣṭhakam . ṣaṭkulaṃ pañcavipaṇaṃ pañcaprakṛti strīdhavam .. 56 ..
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः ॥ ५७ ॥
pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho . tejo'bannāni koṣṭhāni kulamindriyasaṅgrahaḥ .. 57 ..
विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया । शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥
vipaṇastu kriyāśaktiḥ bhūtaprakṛtiravyayā . śaktyadhīśaḥ pumāṃstvatra praviṣṭo nāvabudhyate .. 58 ..
तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः । तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥
tasmiṃstvaṃ rāmayā spṛṣṭo ramamāṇo'śrutasmṛtiḥ . tatsaṅgādīdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho .. 59 ..
न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव । न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया । ॥ ६० ॥
na tvaṃ vidarbhaduhitā nāyaṃ vīraḥ suhṛttava . na patistvaṃ purañjanyā ruddho navamukhe yayā . .. 60 ..
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् । ॥ ६१ ॥
māyā hyeṣā mayā sṛṣṭā yatpumāṃsaṃ striyaṃ satīm . manyase nobhayaṃ yadvai haṃsau paśyāvayorgatim . .. 61 ..
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि । ॥ ६२ ॥
ahaṃ bhavānna cānyastvaṃ tvamevāhaṃ vicakṣva bhoḥ . na nau paśyanti kavayaḥ chidraṃ jātu manāgapi . .. 62 ..
यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः । द्विधाभूतमवेक्षेत तथैवान्तरमावयोः । ॥ ६३ ॥
yathā puruṣa ātmānaṃ ekaṃ ādarśacakṣuṣoḥ . dvidhābhūtamavekṣeta tathaivāntaramāvayoḥ . .. 63 ..
एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् । ॥ ६४ ॥
evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ . svasthastadvyabhicāreṇa naṣṭāmāpa punaḥ smṛtim . .. 64 ..
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत्परोक्षप्रियो देवो भगवान्विश्वभावनः । ॥ ६५ ॥
barhiṣmannetadadhyātmaṃ pārokṣyeṇa pradarśitam . yatparokṣapriyo devo bhagavānviśvabhāvanaḥ . .. 65 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne aṣṭāviṃśo'dhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In