Bhagavata Purana

Adhyaya - 28

Puranjana's Rebirth as a woman and Attainment of Liberation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच - (अनुष्टुप्)
सैनिका भयनाम्नो ये बर्हिष्मन् दिन्दिष्टकारिणः । प्रज्वारकालकन्याभ्यां विचेरुः अवनीमिमाम् ॥ १ ॥
sainikā bhayanāmno ye barhiṣman dindiṣṭakāriṇaḥ | prajvārakālakanyābhyāṃ viceruḥ avanīmimām || 1 ||

Adhyaya:    28

Shloka :    1

ते एकदा तु रभसा पुरञ्जनपुरीं नृप । रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥
te ekadā tu rabhasā purañjanapurīṃ nṛpa | rurudhurbhaumabhogāḍhyāṃ jaratpannagapālitām || 2 ||

Adhyaya:    28

Shloka :    2

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३ ॥
kālakanyāpi bubhuje purañjanapuraṃ balāt | yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratāmiyāt || 3 ||

Adhyaya:    28

Shloka :    3

तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
tayopabhujyamānāṃ vai yavanāḥ sarvatodiśam | dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm || 4 ||

Adhyaya:    28

Shloka :    4

तस्यां प्रपीड्यमानायां अभिमानी पुरञ्जनः । अवापोरुविधान् तापान् कुटुम्बी ममताकुलः ॥ ५ ॥
tasyāṃ prapīḍyamānāyāṃ abhimānī purañjanaḥ | avāporuvidhān tāpān kuṭumbī mamatākulaḥ || 5 ||

Adhyaya:    28

Shloka :    5

कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः । नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ॥ ६ ॥
kanyopagūḍho naṣṭaśrīḥ kṛpaṇo viṣayātmakaḥ | naṣṭaprajño hṛtaiśvaryo gandharvayavanairbalāt || || 6 ||

Adhyaya:    28

Shloka :    6

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥
viśīrṇāṃ svapurīṃ vīkṣya pratikūlānanādṛtān | putrān pautrānugāmātyān jāyāṃ ca gatasauhṛdām || 7 ||

Adhyaya:    28

Shloka :    7

आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् । दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
ātmānaṃ kanyayā grastaṃ pañcālān aridūṣitān | durantacintāmāpanno na lebhe tatpratikriyām || 8 ||

Adhyaya:    28

Shloka :    8

कामानभिलषन्दीनो यातयामांश्च कन्यया । विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥
kāmānabhilaṣandīno yātayāmāṃśca kanyayā | vigatātmagatisnehaḥ putradārāṃśca lālayan || 9 ||

Adhyaya:    28

Shloka :    9

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥
gandharvayavanākrāntāṃ kālakanyopamarditām | hātuṃ pracakrame rājā tāṃ purīmanikāmataḥ || 10 ||

Adhyaya:    28

Shloka :    10

भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥
bhayanāmno'grajo bhrātā prajvāraḥ pratyupasthitaḥ | dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priyacikīrṣayā || 11 ||

Adhyaya:    28

Shloka :    11

तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥
tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ | kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ || 12 ||

Adhyaya:    28

Shloka :    12

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया । पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥
yavanoparuddhāyatano grastāyāṃ kālakanyayā | puryāṃ prajvārasaṃsṛṣṭaḥ purapālo'nvatapyata || 13 ||

Adhyaya:    28

Shloka :    13

न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः । गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् ॥ १४ ॥
na śeke so'vituṃ tatra purukṛcchroruvepathuḥ | gantumaicchattato vṛkṣa koṭarādiva sānalāt || 14 ||

Adhyaya:    28

Shloka :    14

शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः । यवनैररिभी राजन् उपरुद्धो रुरोद ह ॥ १५ ॥
śithilāvayavo yarhi gandharvairhṛtapauruṣaḥ | yavanairaribhī rājan uparuddho ruroda ha || 15 ||

Adhyaya:    28

Shloka :    15

दुहितॄ पुत्रपौत्रांश्च जामिजामातृपार्षदान् । स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
duhitṝ putrapautrāṃśca jāmijāmātṛpārṣadān | svatvāvaśiṣṭaṃ yatkiñcid gṛhakośaparicchadam || 16 ||

Adhyaya:    28

Shloka :    16

अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
ahaṃ mameti svīkṛtya gṛheṣu kumatirgṛhī | dadhyau pramadayā dīno viprayoga upasthite || 17 ||

Adhyaya:    28

Shloka :    17

लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी । वर्तिष्यते कथं त्वेषा बालकान् अनुशोचती ॥ १८ ॥
lokāntaraṃ gatavati mayyanāthā kuṭumbinī | vartiṣyate kathaṃ tveṣā bālakān anuśocatī || 18 ||

Adhyaya:    28

Shloka :    18

न मय्यनाशिते भुङ्‌क्ते नास्नाते स्नाति मत्परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥
na mayyanāśite bhuṅ‌kte nāsnāte snāti matparā | mayi ruṣṭe susantrastā bhartsite yatavāgbhayāt || 19 ||

Adhyaya:    28

Shloka :    19

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता । वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
prabodhayati māvijñaṃ vyuṣite śokakarśitā | vartmaitad gṛhamedhīyaṃ vīrasūrapi neṣyati || 20 ||

Adhyaya:    28

Shloka :    20

कथं नु दारका दीना दारकीर्वापरायणाः । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
kathaṃ nu dārakā dīnā dārakīrvāparāyaṇāḥ | vartiṣyante mayi gate bhinnanāva ivodadhau || 21 ||

Adhyaya:    28

Shloka :    21

एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् । ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥
evaṃ kṛpaṇayā buddhyā śocantamatadarhaṇam | grahītuṃ kṛtadhīrenaṃ bhayanāmābhyapadyata || 22 ||

Adhyaya:    28

Shloka :    22

पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् । अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥
paśuvadyavanaireṣa nīyamānaḥ svakaṃ kṣayam | anvadravannanupathāḥ śocanto bhṛśamāturāḥ || 23 ||

Adhyaya:    28

Shloka :    23

पुरीं विहायोपगत उपरुद्धो भुजङ्‌गमः । यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
purīṃ vihāyopagata uparuddho bhujaṅ‌gamaḥ | yadā tamevānu purī viśīrṇā prakṛtiṃ gatā || 24 ||

Adhyaya:    28

Shloka :    24

विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५ ॥
vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā | nāvindattamasā''viṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ || 25 ||

Adhyaya:    28

Shloka :    25

तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥
taṃ yajñapaśavo'nena saṃjñaptā ye'dayālunā | kuṭhāraiścicchiduḥ kruddhāḥ smaranto'mīvamasya tat || 26 ||

Adhyaya:    28

Shloka :    26

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः । शाश्वतीरनुभूयार्तिं प्रमदासङ्‌गदूषितः ॥ २७ ॥
anantapāre tamasi magno naṣṭasmṛtiḥ samāḥ | śāśvatīranubhūyārtiṃ pramadāsaṅ‌gadūṣitaḥ || 27 ||

Adhyaya:    28

Shloka :    27

तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
tāmeva manasā gṛhṇan babhūva pramadottamā | anantaraṃ vidarbhasya rājasiṃhasya veśmani || 28 ||

Adhyaya:    28

Shloka :    28

उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥
upayeme vīryapaṇāṃ vaidarbhīṃ malayadhvajaḥ | yudhi nirjitya rājanyān pāṇḍyaḥ parapurañjayaḥ || 29 ||

Adhyaya:    28

Shloka :    29

तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३० ॥
tasyāṃ sa janayāṃ cakra ātmajāmasitekṣaṇām | yavīyasaḥ sapta sutān sapta draviḍabhūbhṛtaḥ || 30 ||

Adhyaya:    28

Shloka :    30

एकैकस्याभवत्तेषां राजन् अर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैः मही मन्वन्तरं परम् ॥ ३१ ॥
ekaikasyābhavatteṣāṃ rājan arbudamarbudam | bhokṣyate yadvaṃśadharaiḥ mahī manvantaraṃ param || 31 ||

Adhyaya:    28

Shloka :    31

अगस्त्यः प्राग्दुहितरं उपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२ ॥
agastyaḥ prāgduhitaraṃ upayeme dhṛtavratām | yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ || 32 ||

Adhyaya:    28

Shloka :    32

विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
vibhajya tanayebhyaḥ kṣmāṃ rājarṣirmalayadhvajaḥ | ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam || 33 ||

Adhyaya:    28

Shloka :    33

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā | anvadhāvata pāṇḍyeśaṃ jyotsneva rajanīkaram || 34 ||

Adhyaya:    28

Shloka :    34

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्पुण्यसलिलैर्नित्यं उभयत्रात्मनो मृजन् ॥ ३५ ॥
tatra candravasā nāma tāmraparṇī vaṭodakā | tatpuṇyasalilairnityaṃ ubhayatrātmano mṛjan || 35 ||

Adhyaya:    28

Shloka :    35

कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः । वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ॥ ३६ ॥
kandāṣṭibhirmūlaphalaiḥ puṣpaparṇaistṛṇodakaiḥ | vartamānaḥ śanairgātra karśanaṃ tapa āsthitaḥ || 36 ||

Adhyaya:    28

Shloka :    36

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये । सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७ ॥
śītoṣṇavātavarṣāṇi kṣutpipāse priyāpriye | sukhaduḥkhe iti dvandvānyajayatsamadarśanaḥ || 37 ||

Adhyaya:    28

Shloka :    37

तपसा विद्यया पक्व कषायो नियमैर्यमैः । युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८ ॥
tapasā vidyayā pakva kaṣāyo niyamairyamaiḥ | yuyuje brahmaṇyātmānaṃ vijitākṣānilāśayaḥ || 38 ||

Adhyaya:    28

Shloka :    38

आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥
āste sthāṇurivaikatra divyaṃ varṣaśataṃ sthiraḥ | vāsudeve bhagavati nānyad vedodvahan ratim || 39 ||

Adhyaya:    28

Shloka :    39

स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि । विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ॥ ४० ॥
sa vyāpakatayā''tmānaṃ vyatiriktatayā''tmani | vidvānsvapna ivāmarśa sākṣiṇaṃ virarāma ha || 40 ||

Adhyaya:    28

Shloka :    40

साक्षाद्‍भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
sākṣād‍bhagavatoktena guruṇā hariṇā nṛpa | viśuddhajñānadīpena sphuratā viśvatomukham || 41 ||

Adhyaya:    28

Shloka :    41

परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ ४२ ॥
pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani | vīkṣamāṇo vihāyekṣāṃ asmād upararāma ha || 42 ||

Adhyaya:    28

Shloka :    42

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥
patiṃ paramadharmajñaṃ vaidarbhī malayadhvajam | premṇā paryacaraddhitvā bhogān sā patidevatā || 43 ||

Adhyaya:    28

Shloka :    43

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा । बभावुपपतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥
cīravāsā vratakṣāmā veṇībhūtaśiroruhā | babhāvupapatiṃ śāntā śikhā śāntamivānalam || 44 ||

Adhyaya:    28

Shloka :    44

अजानती प्रियतमं यदोपरतमङ्‌गना । सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥
ajānatī priyatamaṃ yadoparatamaṅ‌ganā | susthirāsanamāsādya yathāpūrvamupācarat || 45 ||

Adhyaya:    28

Shloka :    45

यदा नोपलभेताङ्घ्रौ ऊष्माणं पत्युरर्चती । आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
yadā nopalabhetāṅghrau ūṣmāṇaṃ patyurarcatī | āsīt saṃvignahṛdayā yūthabhraṣṭā mṛgī yathā || 46 ||

Adhyaya:    28

Shloka :    46

आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः । स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
ātmānaṃ śocatī dīnaṃ abandhuṃ viklavāśrubhiḥ | stanau āsicya vipine susvaraṃ praruroda sā || 47 ||

Adhyaya:    28

Shloka :    47

उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
uttiṣṭhottiṣṭha rājarṣe imāṃ udadhimekhalām | dasyubhyaḥ kṣatrabandhubhyo bibhyatīṃ pātumarhasi || 48 ||

Adhyaya:    28

Shloka :    48

एवं विलपन्ती बाला विपिनेऽनुगता पतिम् । पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥
evaṃ vilapantī bālā vipine'nugatā patim | patitā pādayorbhartū rudatyaśrūṇyavartayat || 49 ||

Adhyaya:    28

Shloka :    49

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram | ādīpya cānumaraṇe vilapantī mano dadhe || 50 ||

Adhyaya:    28

Shloka :    50

तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān | sāntvayanvalgunā sāmnā tāmāha rudatīṃ prabho || 51 ||

Adhyaya:    28

Shloka :    51

ब्राह्मण उवाच -
का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi | jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha || 52 ||

Adhyaya:    28

Shloka :    52

अपि स्मरसि चात्मानं अविज्ञातसखं सखे । हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३ ॥
api smarasi cātmānaṃ avijñātasakhaṃ sakhe | hitvā māṃ padamanvicchan bhaumabhogarato gataḥ || 53 ||

Adhyaya:    28

Shloka :    53

हंसावहं च त्वं चार्य सखायौ मानसायनौ । अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४ ॥
haṃsāvahaṃ ca tvaṃ cārya sakhāyau mānasāyanau | abhūtāmantarā vaukaḥ sahasraparivatsarān || 54 ||

Adhyaya:    28

Shloka :    54

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् । विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ ५५ ॥
sa tvaṃ vihāya māṃ bandho gato grāmyamatirmahīm | vicaran padamadrākṣīḥ kayācin nirmitaṃ striyā || 55 ||

Adhyaya:    28

Shloka :    55

पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
pañcārāmaṃ navadvāraṃ ekapālaṃ trikoṣṭhakam | ṣaṭkulaṃ pañcavipaṇaṃ pañcaprakṛti strīdhavam || 56 ||

Adhyaya:    28

Shloka :    56

पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्‌ग्रहः ॥ ५७ ॥
pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho | tejo'bannāni koṣṭhāni kulamindriyasaṅ‌grahaḥ || 57 ||

Adhyaya:    28

Shloka :    57

विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया । शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥
vipaṇastu kriyāśaktiḥ bhūtaprakṛtiravyayā | śaktyadhīśaḥ pumāṃstvatra praviṣṭo nāvabudhyate || 58 ||

Adhyaya:    28

Shloka :    58

तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः । तत्सङ्‌गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥
tasmiṃstvaṃ rāmayā spṛṣṭo ramamāṇo'śrutasmṛtiḥ | tatsaṅ‌gādīdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho || 59 ||

Adhyaya:    28

Shloka :    59

न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव । न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया । ॥ ६० ॥
na tvaṃ vidarbhaduhitā nāyaṃ vīraḥ suhṛttava | na patistvaṃ purañjanyā ruddho navamukhe yayā | || 60 ||

Adhyaya:    28

Shloka :    60

माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् । ॥ ६१ ॥
māyā hyeṣā mayā sṛṣṭā yatpumāṃsaṃ striyaṃ satīm | manyase nobhayaṃ yadvai haṃsau paśyāvayorgatim | || 61 ||

Adhyaya:    28

Shloka :    61

अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि । ॥ ६२ ॥
ahaṃ bhavānna cānyastvaṃ tvamevāhaṃ vicakṣva bhoḥ | na nau paśyanti kavayaḥ chidraṃ jātu manāgapi | || 62 ||

Adhyaya:    28

Shloka :    62

यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः । द्विधाभूतमवेक्षेत तथैवान्तरमावयोः । ॥ ६३ ॥
yathā puruṣa ātmānaṃ ekaṃ ādarśacakṣuṣoḥ | dvidhābhūtamavekṣeta tathaivāntaramāvayoḥ | || 63 ||

Adhyaya:    28

Shloka :    63

एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् । ॥ ६४ ॥
evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ | svasthastadvyabhicāreṇa naṣṭāmāpa punaḥ smṛtim | || 64 ||

Adhyaya:    28

Shloka :    64

बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत्परोक्षप्रियो देवो भगवान्विश्वभावनः । ॥ ६५ ॥
barhiṣmannetadadhyātmaṃ pārokṣyeṇa pradarśitam | yatparokṣapriyo devo bhagavānviśvabhāvanaḥ | || 65 ||

Adhyaya:    28

Shloka :    65

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne aṣṭāviṃśo'dhyāyaḥ || 28 ||

Adhyaya:    28

Shloka :    66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In