प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥ तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः
PADACHEDA
प्रजापतेः ते श्वशुरस्य साम्प्रतम् निर्यापितः यज्ञ-महा-उत्सवः किल । वयम् च तत्र अभिसराम वाम ते यदि अर्थिता अमी विबुधाः व्रजन्ति हि ॥ ८ ॥ तस्मिन् भगिन्यः मम भर्तृभिः स्वकैः
TRANSLITERATION
prajāpateḥ te śvaśurasya sāmpratam niryāpitaḥ yajña-mahā-utsavaḥ kila . vayam ca tatra abhisarāma vāma te yadi arthitā amī vibudhāḥ vrajanti hi .. 8 .. tasmin bhaginyaḥ mama bhartṛbhiḥ svakaiḥ
तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिः उन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥
PADACHEDA
तत्र स्वसॄः मे ननु भर्तृ-सम्मिताः मातृष्वसॄः क्लिन्न-धियम् च मातरम् । द्रक्ष्ये चिर-उत्कण्ठ-मनाः महा-ऋषिभिः उन्नीयमानम् च मृड-अध्वर-ध्वजम् ॥ १० ॥
TRANSLITERATION
tatra svasṝḥ me nanu bhartṛ-sammitāḥ mātṛṣvasṝḥ klinna-dhiyam ca mātaram . drakṣye cira-utkaṇṭha-manāḥ mahā-ṛṣibhiḥ unnīyamānam ca mṛḍa-adhvara-dhvajam .. 10 ..
तत्ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट् तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मां अनागसं दुर्वचसाकरोत्तिरः ॥ २४ ॥
PADACHEDA
तत् ते निरीक्ष्यः न पिता अपि देहकृत् दक्षः मम द्विष् तद्-अनुव्रताः च ये । यः विश्वसृज्-यज्ञ-गतम् वर-ऊरु माम् अनागसम् दुर्वचसा अकरोत् तिरस् ॥ २४ ॥
TRANSLITERATION
tat te nirīkṣyaḥ na pitā api dehakṛt dakṣaḥ mama dviṣ tad-anuvratāḥ ca ye . yaḥ viśvasṛj-yajña-gatam vara-ūru mām anāgasam durvacasā akarot tiras .. 24 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.