| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः । जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥
sadā vidviṣatorevaṃ kālo vai dhriyamāṇayoḥ . jāmātuḥ śvaśurasyāpi sumahānaticakrame .. 1 ..
यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषां आधिपत्ये स्मयोऽभवत् ॥ २ ॥
yadābhiṣikto dakṣastu brahmaṇā parameṣṭhinā . prajāpatīnāṃ sarveṣāṃ ādhipatye smayo'bhavat .. 2 ..
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च । बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥
iṣṭvā sa vājapeyena brahmiṣṭhānabhibhūya ca . bṛhaspatisavaṃ nāma samārebhe kratūttamam .. 3 ..
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः । आसन् कृतस्वस्त्ययनाः तत्पत्न्यश्च सभर्तृकाः ॥ ४ ॥
tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ . āsan kṛtasvastyayanāḥ tatpatnyaśca sabhartṛkāḥ .. 4 ..
तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥
tadupaśrutya nabhasi khecarāṇāṃ prajalpatām . satī dākṣāyaṇī devī pitṛyajñamahotsavam .. 5 ..
व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः । विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ॥ ६ ॥
vrajantīḥ sarvato digbhya upadevavarastriyaḥ . vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ .. .. 6 ..
दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः । पतिं भूतपतिं देवं औत्सुक्यादभ्यभाषत ॥ ७ ॥
dṛṣṭvā svanilayābhyāśe lolākṣīrmṛṣṭakuṇḍalāḥ . patiṃ bhūtapatiṃ devaṃ autsukyādabhyabhāṣata .. 7 ..
सत्युवाच -
प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥ तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः
prajāpateste śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila . vayaṃ ca tatrābhisarāma vāma te yadyarthitāmī vibudhā vrajanti hi .. 8 .. tasmin bhaginyo mama bhartṛbhiḥ svakaiḥ
तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः । अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥
tasmin bhaginyo mama bhartṛbhiḥ svakaiḥ dhruvaṃ gamiṣyanti suhṛddidṛkṣavaḥ . ahaṃ ca tasmin bhavatābhikāmaye sahopanītaṃ paribarhamarhitum .. 9 ..
तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिः उन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥
tatra svasṝrme nanu bhartṛsammitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram . drakṣye cirotkaṇṭhamanā maharṣibhiḥ unnīyamānaṃ ca mṛḍādhvaradhvajam .. 10 ..
त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् । तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११ ॥
tvayyetadāścaryamajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam . tathāpyahaṃ yoṣidatattvavicca te dīnā didṛkṣe bhava me bhavakṣitim .. 11 ..
पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलङ्कृताः कान्तसखा वरूथशः । यासां व्रजद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥ १२ ॥
paśya prayāntīrabhavānyayoṣito 'pyalaṅkṛtāḥ kāntasakhā varūthaśaḥ . yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ .. 12 ..
कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गते । अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥
kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate . anāhutā apyabhiyanti sauhṛdaṃ bharturgurordehakṛtaśca ketanam .. 13 ..
तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति । त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः ॥ १४ ॥
tanme prasīdedamamartya vāñchitaṃ kartuṃ bhavānkāruṇiko batārhati . tvayātmano'rdhe'hamadabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ .. 14 ..
ऋषिरुवाच -
एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः । संस्मारितो मर्मभिदः कुवागिषून् यानाह को विश्वसृजां समक्षतः ॥ १५ ॥
evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ . saṃsmārito marmabhidaḥ kuvāgiṣūn yānāha ko viśvasṛjāṃ samakṣataḥ .. 15 ..
श्रीभगवानुवाच -
त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु । ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥
tvayoditaṃ śobhanameva śobhane anāhutā apyabhiyanti bandhuṣu . te yadyanutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā .. 16 ..
विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः । स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥
vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhirasattametaraiḥ . smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām .. 17 ..
नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनाम् । येऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८ ॥
naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyādanavasthitātmanām . ye'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhiramarṣaṇākṣibhiḥ .. 18 ..
तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्रधियां दुरुक्तिभिः दिवानिशं तप्यति मर्मताडितः ॥ १९ ॥
tathāribhirna vyathate śilīmukhaiḥ śete'rditāṅgo hṛdayena dūyatā . svānāṃ yathā vakradhiyāṃ duruktibhiḥ divāniśaṃ tapyati marmatāḍitaḥ .. 19 ..
व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियात्मजानामसि सुभ्रु मे मता । तथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः ॥ २० ॥
vyaktaṃ tvamutkṛṣṭagateḥ prajāpateḥ priyātmajānāmasi subhru me matā . tathāpi mānaṃ na pituḥ prapatsyase madāśrayātkaḥ paritapyate yataḥ .. 20 ..
पापच्यमानेन हृदाऽऽतुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् । अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥
pāpacyamānena hṛdā''turendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām . akalpa eṣāmadhiroḍhumañjasā paraṃ padaṃ dveṣṭi yathāsurā harim .. 21 ..
प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ २२ ॥
pratyudgamapraśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame . prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine .. 22 ..
सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥
sattvaṃ viśuddhaṃ vasudevaśabditaṃ yadīyate tatra pumānapāvṛtaḥ . sattve ca tasmin bhagavān vāsudevo hyadhokṣajo me namasā vidhīyate .. 23 ..
तत्ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट् तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मां अनागसं दुर्वचसाकरोत्तिरः ॥ २४ ॥
tatte nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāśca ye . yo viśvasṛgyajñagataṃ varoru māṃ anāgasaṃ durvacasākarottiraḥ .. 24 ..
यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥ २५ ॥
yadi vrajiṣyasyatihāya madvaco bhadraṃ bhavatyā na tato bhaviṣyati . sambhāvitasya svajanātparābhavo yadā sa sadyo maraṇāya kalpate .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe umārudrasaṃvāde tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In