| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच - (अनुष्टुप्)
ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥
ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ . te rudragītena hariṃ siddhimāpuḥ pratoṣya kām .. 1 ..
किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥
kiṃ bārhaspatyeha paratra vātha kaivalyanāthapriyapārśvavartinaḥ . āsādya devaṃ giriśaṃ yadṛcchayā prāpuḥ paraṃ nūnamatha pracetasaḥ .. 2 ..
मैत्रेय उवाच - (अनुष्टुप्)
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः । अपयज्ञेन तपसा पुरञ्जनणम् अतोषयन् ॥ ३ ॥
pracetaso'ntarudadhau piturādeśakāriṇaḥ . apayajñena tapasā purañjanaṇam atoṣayan .. 3 ..
दशवर्षसहस्रान्ते पुरुषस्तु सनातनः । तेषां आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
daśavarṣasahasrānte puruṣastu sanātanaḥ . teṣāṃ āvirabhūt kṛcchraṃ śāntena śamayan rucā .. 4 ..
सुपर्णस्कन्धमारूढो मेरुश्रूङ्गमिवाम्बुदः । पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥
suparṇaskandhamārūḍho meruśrūṅgamivāmbudaḥ . pītavāsā maṇigrīvaḥ kurvan vitimirā diśaḥ .. 5 ..
काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः । अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैः आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥
kāśiṣṇunā kanakavarṇavibhūṣaṇena bhrājatkapolavadano vilasatkirīṭaḥ . aṣṭāyudhairanucarairmunibhiḥ surendraiḥ āsevito garuḍakinnaragītakīrtiḥ .. 6 ..
पीनायताष्टभुजमण्डल मध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः । बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥
pīnāyatāṣṭabhujamaṇḍala madhyalakṣmyā spardhacchriyā parivṛto vanamālayā''dyaḥ . barhiṣmataḥ puruṣa āha sutān prapannān parjanyanādarutayā saghṛṇāvalokaḥ .. 7 ..
श्रीभगवानुवाच - (अनुष्टुप्)
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः । सौहार्देनापृथग्धर्माः तुष्टोऽहं सौहृदेन वः ॥ ८ ॥
varaṃ vṛṇīdhvaṃ bhadraṃ vo yūyaṃ me nṛpanandanāḥ . sauhārdenāpṛthagdharmāḥ tuṣṭo'haṃ sauhṛdena vaḥ .. 8 ..
योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः । तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
yo'nusmarati sandhyāyāṃ yuṣmān anudinaṃ naraḥ . tasya bhrātṛṣvātmasāmyaṃ tathā bhūteṣu sauhṛdam .. 9 ..
ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः । स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
ye tu māṃ rudragītena sāyaṃ prātaḥ samāhitāḥ . stuvantyahaṃ kāmavarān dāsye prajñāṃ ca śobhanām .. 10 ..
यद्यूयं पितुरादेशं अग्रहीष्ट मुदान्विताः । अथो व उशती कीर्तिः लोकाननु भविष्यति ॥ ११ ॥
yadyūyaṃ piturādeśaṃ agrahīṣṭa mudānvitāḥ . atho va uśatī kīrtiḥ lokānanu bhaviṣyati .. 11 ..
भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः । य एतां आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
bhavitā viśrutaḥ putro 'navamo brahmaṇo guṇaiḥ . ya etāṃ ātmavīryeṇa trilokīṃ pūrayiṣyati .. 12 ..
कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना । तां चापविद्धां जगृहुः भूरुहा नृपनन्दनाः ॥ १३ ॥
kaṇḍoḥ pramlocayā labdhā kanyā kamalalocanā . tāṃ cāpaviddhāṃ jagṛhuḥ bhūruhā nṛpanandanāḥ .. 13 ..
क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥
kṣutkṣāmāyā mukhe rājā somaḥ pīyūṣavarṣiṇīm . deśinīṃ rodamānāyā nidadhe sa dayānvitaḥ .. 14 ..
प्रजाविसर्ग आदिष्टाः पित्रा मां अनुवर्तता । तत्र कन्यां वरारोहां तां उद्वहत मा चिरम् ॥ १५ ॥
prajāvisarga ādiṣṭāḥ pitrā māṃ anuvartatā . tatra kanyāṃ varārohāṃ tāṃ udvahata mā ciram .. 15 ..
अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा । अपृथग्धर्मशीलेयं भूयात् पत्न्यर्पिताशया ॥ १६ ॥
apṛthagdharmaśīlānāṃ sarveṣāṃ vaḥ sumadhyamā . apṛthagdharmaśīleyaṃ bhūyāt patnyarpitāśayā .. 16 ..
दिव्यवर्षसहस्राणां सहस्रमहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यान् चानुग्रहान्मम ॥ १७ ॥
divyavarṣasahasrāṇāṃ sahasramahataujasaḥ . bhaumān bhokṣyatha bhogān vai divyān cānugrahānmama .. 17 ..
अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः । उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥
atha mayyanapāyinyā bhaktyā pakvaguṇāśayāḥ . upayāsyatha maddhāma nirvidya nirayādataḥ .. 18 ..
गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् । मद् वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥
gṛheṣvāviśatāṃ cāpi puṃsāṃ kuśalakarmaṇām . mad vārtāyātayāmānāṃ na bandhāya gṛhā matāḥ .. 19 ..
नव्यवद् हृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥
navyavad hṛdaye yajjño brahmaitadbrahmavādibhiḥ . na muhyanti na śocanti na hṛṣyanti yato gatāḥ .. 20 ..
मैत्रेय उवाच -
एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः । तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
evaṃ bruvāṇaṃ puruṣārthabhājanaṃ janārdanaṃ prāñjalayaḥ pracetasaḥ . taddarśanadhvastatamorajomalā girāgṛṇan gadgadayā suhṛttamam .. 21 ..
प्रचेतस ऊचुः -
नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय । मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥
namo namaḥ kleśavināśanāya nirūpitodāraguṇāhvayāya . manovacovegapurojavāya sarvākṣamārgairagatādhvane namaḥ .. 22 ..
शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
śuddhāya śāntāya namaḥ svaniṣṭhayā manasyapārthaṃ vilasaddvayāya . namo jagatsthānalayodayeṣu gṛhītamāyāguṇavigrahāya .. 23 ..
(अनुष्टुप्)
नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
namo viśuddhasattvāya haraye harimedhase . vāsudevāya kṛṣṇāya prabhave sarvasātvatām .. 24 ..
नमः कमलनाभाय नमः कमलमालिने । नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
namaḥ kamalanābhāya namaḥ kamalamāline . namaḥ kamalapādāya namaste kamalekṣaṇa .. 25 ..
नमः कमलकिञ्जल्क पिशङ्गामलवाससे । सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६ ॥
namaḥ kamalakiñjalka piśaṅgāmalavāsase . sarvabhūtanivāsāya namo'yuṅkṣmahi sākṣiṇe .. 26 ..
रूपं भगवता त्वेतद् अशेषक्लेशसङ्क्षयम् । आविष्कृतं नः क्लिष्टानां किं अन्यद् अनुकंपितम् ॥ २७ ॥
rūpaṃ bhagavatā tvetad aśeṣakleśasaṅkṣayam . āviṣkṛtaṃ naḥ kliṣṭānāṃ kiṃ anyad anukaṃpitam .. 27 ..
एतावत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः । यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
etāvattvaṃ hi vibhubhiḥ bhāvyaṃ dīneṣu vatsalaiḥ . yadanusmaryate kāle svabuddhyābhadrarandhana .. 28 ..
येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥
yenopaśāntirbhūtānāṃ kṣullakānāmapīhatām . antarhito'ntarhṛdaye kasmānno veda nāśiṣaḥ .. 29 ..
असौ एव वरोऽस्माकं ईप्सितो जगतः पते । प्रसन्नो भगवान्येषां अपवर्गः गुरुर्गतिः ॥ ३० ॥
asau eva varo'smākaṃ īpsito jagataḥ pate . prasanno bhagavānyeṣāṃ apavargaḥ gururgatiḥ .. 30 ..
वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् । न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
varaṃ vṛṇīmahe'thāpi nātha tvatparataḥ parāt . na hyantastvad vibhūtīnāṃ so'nanta iti gīyase .. 31 ..
पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते । त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
pārijāte'ñjasā labdhe sāraṅgo'nyanna sevate . tvadaṅghrimūlamāsādya sākṣātkiṃ kiṃ vṛṇīmahi .. 32 ..
यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद्भवत् प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ ३३ ॥
yāvatte māyayā spṛṣṭā bhramāma iha karmabhiḥ . tāvadbhavat prasaṅgānāṃ saṅgaḥ syānno bhave bhave .. 33 ..
तुलयाम लवेनापि न स्वर्गं न अपुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥
tulayāma lavenāpi na svargaṃ na apunarbhavam . bhagavat saṅgisaṅgasya martyānāṃ kimutāśiṣaḥ .. 34 ..
यत्रेड्यन्ते कथा मृष्टाः तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
yatreḍyante kathā mṛṣṭāḥ tṛṣṇāyāḥ praśamo yataḥ . nirvairaṃ yatra bhūteṣu nodvego yatra kaścana .. 35 ..
यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ ३६ ॥
yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ . saṃstūyate satkathāsu muktasaṅgaiḥ punaḥ punaḥ .. 36 ..
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥
teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā . bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ .. 37 ..
वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योः भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८ ॥
vayaṃ tu sākṣādbhagavan bhavasya priyasya sakhyuḥ kṣaṇasaṅgamena . suduścikitsyasya bhavasya mṛtyoḥ bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma .. 38 ..
यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या । आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
yannaḥ svadhītaṃ guravaḥ prasāditā viprāśca vṛddhāśca sadānuvṛttyā . āryā natāḥ suhṛdo bhrātaraśca sarvāṇi bhūtānyanasūyayaiva .. 39 ..
यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु । सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥
yannaḥ sutaptaṃ tapa etadīśa nirandhasāṃ kālamadabhramapsu . sarvaṃ tadetatpuruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya .. 40 ..
मनुः स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः । अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१ ॥
manuḥ svayambhūrbhagavān bhavaśca ye'nye tapojñānaviśuddhasattvāḥ . adṛṣṭapārā api yanmahimnaḥ stuvantyatho tvātmasamaṃ gṛṇīmaḥ .. 41 ..
(अनुष्टुप्)
नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२ ॥
namaḥ samāya śuddhāya puruṣāya parāya ca . vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ .. 42 ..
मैत्रेय उवाच -
इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः । अनिच्छतां यानम् अतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः ॥ ४३ ॥
iti pracetobhirabhiṣṭuto hariḥ prītastathetyāha śaraṇyavatsalaḥ . anicchatāṃ yānam atṛptacakṣuṣāṃ yayau svadhāmānapavargavīryaḥ .. 43 ..
(अनुष्टुप्)
अथ निर्याय सलिलात् प्रचेतस उदन्वतः । वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ ४४ ॥
atha niryāya salilāt pracetasa udanvataḥ . vīkṣyākupyan drumaiśchannāṃ gāṃ gāṃ roddhum ivocchritaiḥ .. 44 ..
ततोऽग्निमारुतौ राजन् अमुञ्चन्मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
tato'gnimārutau rājan amuñcanmukhato ruṣā . mahīṃ nirvīrudhaṃ kartuṃ saṃvartaka ivātyaye .. 45 ..
भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥
bhasmasāt kriyamāṇān tān drumān vīkṣya pitāmahaḥ . āgataḥ śamayāmāsa putrān barhiṣmato nayaiḥ .. 46 ..
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥
tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṃ tadā . ujjahruste pracetobhya upadiṣṭāḥ svayambhuvā .. 47 ..
ते च ब्रह्मण आदेशान् मारिषामुपयेमिरे । यस्यां महदवज्ञानाद् अजन्यजनयोनिजः ॥ ४८ ॥
te ca brahmaṇa ādeśān māriṣāmupayemire . yasyāṃ mahadavajñānād ajanyajanayonijaḥ .. 48 ..
चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥
cākṣuṣe tvantare prāpte prāksarge kālavidrute . yaḥ sasarja prajā iṣṭāḥ sa dakṣo daivacoditaḥ .. 49 ..
यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
yo jāyamānaḥ sarveṣāṃ tejastejasvināṃ rucā . svayopādatta dākṣyācca karmaṇāṃ dakṣamabruvan .. 50 ..
तं प्रजासर्गरक्षायां अनादिरभिषिच्य च । युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥
taṃ prajāsargarakṣāyāṃ anādirabhiṣicya ca . yuyoja yuyuje'nyāṃśca sa vai sarvaprajāpatīn .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्राचेतसे चरिते त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe prācetase carite triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In