Bhagavata Purana

Adhyaya - 31

The Story of Pracetasas- their renunciation and liberation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच - (अनुष्टुप्)
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
tata utpannavijñānā āśvadhokṣajabhāṣitam | smaranta ātmaje bhāryāṃ visṛjya prāvrajan gṛhāt || 1 ||

Adhyaya:    31

Shloka :    1

दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
dīkṣitā brahmasatreṇa sarvabhūtātmamedhasā | pratīcyāṃ diśi velāyāṃ siddho'bhūd yatra jājaliḥ || 2 ||

Adhyaya:    31

Shloka :    2

तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् । परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ ३ ॥
tānnirjitaprāṇamanovacodṛśo jitāsanān śāntasamānavigrahān | pare'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ || 3 ||

Adhyaya:    31

Shloka :    3

(अनुष्टुप्)
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनं अथाब्रुवन् ॥ ४ ॥
tamāgataṃ ta utthāya praṇipatyābhinandya ca | pūjayitvā yathādeśaṃ sukhāsīnaṃ athābruvan || 4 ||

Adhyaya:    31

Shloka :    4

प्रचेतस ऊचुः -
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः । तव चङ्‌क्रमणं ब्रह्मन् अभयाय यथा रवेः ॥ ५ ॥
svāgataṃ te surarṣe'dya diṣṭyā no darśanaṃ gataḥ | tava caṅ‌kramaṇaṃ brahman abhayāya yathā raveḥ || 5 ||

Adhyaya:    31

Shloka :    5

यदादिष्टं भगवता शिवेनाधोक्षजेन च । तद्‍गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ॥ ६ ॥
yadādiṣṭaṃ bhagavatā śivenādhokṣajena ca | tad‍gṛheṣu prasaktānāṃ prāyaśaḥ kṣapitaṃ prabho || || 6 ||

Adhyaya:    31

Shloka :    6

तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् । येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
tannaḥ pradyotayādhyātma jñānaṃ tattvārthadarśanam | yenāñjasā tariṣyāmo dustaraṃ bhavasāgaram || 7 ||

Adhyaya:    31

Shloka :    7

मैत्रेय उवाच -
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः । भगवति उत्तमश्लोक आविष्टात्माब्रवीन् नृपान् ॥ ८ ॥
iti pracetasāṃ pṛṣṭo bhagavān nārado muniḥ | bhagavati uttamaśloka āviṣṭātmābravīn nṛpān || 8 ||

Adhyaya:    31

Shloka :    8

नारद उवाच -
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९ ॥
tajjanma tāni karmāṇi tadāyustanmano vacaḥ | nṛṇāṃ yena hi viśvātmā sevyate harirīśvaraḥ || 9 ||

Adhyaya:    31

Shloka :    9

किं जन्मभिः त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः । कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १० ॥
kiṃ janmabhiḥ tribhirveha śaukrasāvitrayājñikaiḥ | karmabhirvā trayīproktaiḥ puṃso'pi vibudhāyuṣā || 10 ||

Adhyaya:    31

Shloka :    10

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
śrutena tapasā vā kiṃ vacobhiścittavṛttibhiḥ | buddhyā vā kiṃ nipuṇayā balenendriyarādhasā || 11 ||

Adhyaya:    31

Shloka :    11

किं वा योगेन साङ्‌ख्येन न्यासस्वाध्याययोरपि । किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२ ॥
kiṃ vā yogena sāṅ‌khyena nyāsasvādhyāyayorapi | kiṃ vā śreyobhiranyaiśca na yatrātmaprado hariḥ || 12 ||

Adhyaya:    31

Shloka :    12

श्रेयसामपि सर्वेषां आत्मा ह्यवधिरर्थतः । सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
śreyasāmapi sarveṣāṃ ātmā hyavadhirarthataḥ | sarveṣāmapi bhūtānāṃ harirātmā''tmadaḥ priyaḥ || 13 ||

Adhyaya:    31

Shloka :    13

यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
yathā tarormūlaniṣecanena tṛpyanti tatskandhabhujopaśākhāḥ | prāṇopahārācca yathendriyāṇāṃ tathaiva sarvārhaṇamacyutejyā || 14 ||

Adhyaya:    31

Shloka :    14

यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्‌गमानि तथा हरावेव गुणप्रवाहः ॥ १५ ॥
yathaiva sūryātprabhavanti vāraḥ punaśca tasmin praviśanti kāle | bhūtāni bhūmau sthirajaṅ‌gamāni tathā harāveva guṇapravāhaḥ || 15 ||

Adhyaya:    31

Shloka :    15

एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा । यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः ॥ १६ ॥
etatpadaṃ tajjagadātmanaḥ paraṃ sakṛdvibhātaṃ savituryathā prabhā | yathāsavo jāgrati suptaśaktayo dravyakriyājñānabhidābhramātyayaḥ || 16 ||

Adhyaya:    31

Shloka :    16

यथा नभस्यभ्रतमःप्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् । एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमः सत्त्वमिति प्रवाहः ॥ १७ ॥
yathā nabhasyabhratamaḥprakāśā bhavanti bhūpā na bhavantyanukramāt | evaṃ pare brahmaṇi śaktayastvamū rajastamaḥ sattvamiti pravāhaḥ || 17 ||

Adhyaya:    31

Shloka :    17

तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । स्वतेजसा ध्वस्तगुणप्रवाहं आत्मैकभावेन भजध्वमद्धा ॥ १८ ॥
tenaikamātmānamaśeṣadehināṃ kālaṃ pradhānaṃ puruṣaṃ pareśam | svatejasā dhvastaguṇapravāhaṃ ātmaikabhāvena bhajadhvamaddhā || 18 ||

Adhyaya:    31

Shloka :    18

(अनुष्टुप्)
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९ ॥
dayayā sarvabhūteṣu santuṣṭyā yena kena vā | sarvendriyopaśāntyā ca tuṣyatyāśu janārdanaḥ || 19 ||

Adhyaya:    31

Shloka :    19

अपहतसकलैषणामलात्मनि अविरतमेधितभावनोपहूतः । निजजनवशगत्वमात्मनोऽयन् न सरति छिद्रवदक्षरः सतां हि ॥ २० ॥
apahatasakalaiṣaṇāmalātmani aviratamedhitabhāvanopahūtaḥ | nijajanavaśagatvamātmano'yan na sarati chidravadakṣaraḥ satāṃ hi || 20 ||

Adhyaya:    31

Shloka :    20

न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः । श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
na bhajati kumanīṣiṇāṃ sa ijyāṃ hariradhanātmadhanapriyo rasajñaḥ | śrutadhanakulakarmaṇāṃ madairye vidadhati pāpamakiñcaneṣu satsu || 21 ||

Adhyaya:    31

Shloka :    21

श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२ ॥
śriyamanucaratīṃ tadarthinaśca dvipadapatīn vibudhāṃśca yatsvapūrṇaḥ | na bhajati nijabhṛtyavargatantraḥ kathamamumudvisṛjetpumān kṛtajñaḥ || 22 ||

Adhyaya:    31

Shloka :    22

मैत्रेय उवाच - (अनुष्टुप्)
इति प्रचेतसो राजन् अन्याश्च भगवत्कथाः । श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३ ॥
iti pracetaso rājan anyāśca bhagavatkathāḥ | śrāvayitvā brahmalokaṃ yayau svāyambhuvo muniḥ || 23 ||

Adhyaya:    31

Shloka :    23

तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् । हरेर्निशम्य तत्पादं ध्यायन्तस्तद्‍गतिं ययुः ॥ २४ ॥
te'pi tanmukhaniryātaṃ yaśo lokamalāpaham | harerniśamya tatpādaṃ dhyāyantastad‍gatiṃ yayuḥ || 24 ||

Adhyaya:    31

Shloka :    24

एतत्तेऽभिहितं क्षत्तः यन्मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
etatte'bhihitaṃ kṣattaḥ yanmāṃ tvaṃ paripṛṣṭavān | pracetasāṃ nāradasya saṃvādaṃ harikīrtanam || 25 ||

Adhyaya:    31

Shloka :    25

श्रीशुक उवाच -
य एष उत्तानपदो मानवस्यानुवर्णितः । वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
ya eṣa uttānapado mānavasyānuvarṇitaḥ | vaṃśaḥ priyavratasyāpi nibodha nṛpasattama || 26 ||

Adhyaya:    31

Shloka :    26

यो नारदादात् आत्मविद्यां अधिगम्य पुनर्महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
yo nāradādāt ātmavidyāṃ adhigamya punarmahīm | bhuktvā vibhajya putrebhya aiśvaraṃ samagātpadam || 27 ||

Adhyaya:    31

Shloka :    27

इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् । प्रवृद्धभावोऽश्रुकलाकुलो मुनेः दधार मूर्ध्ना चरणं हृदा हरेः ॥ २८ ॥
imāṃ tu kauṣāraviṇopavarṇitāṃ kṣattā niśamyājitavādasatkathām | pravṛddhabhāvo'śrukalākulo muneḥ dadhāra mūrdhnā caraṇaṃ hṛdā hareḥ || 28 ||

Adhyaya:    31

Shloka :    28

विदुर उवाच - (अनुष्टुप्)
सोऽयमद्य महायोगिन् भवता करुणात्मना । दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९ ॥
so'yamadya mahāyogin bhavatā karuṇātmanā | darśitastamasaḥ pāro yatrākiñcanago hariḥ || 29 ||

Adhyaya:    31

Shloka :    29

श्रीशुक उवाच -
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् । स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३० ॥
ityānamya tamāmantrya viduro gajasāhvayam | svānāṃ didṛkṣuḥ prayayau jñātīnāṃ nirvṛtāśayaḥ || 30 ||

Adhyaya:    31

Shloka :    30

एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् । आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥
etad yaḥ śṛṇuyād rājan rājñāṃ haryarpitātmanām | āyurdhanaṃ yaśaḥ svasti gatimaiśvaryamāpnuyāt || 31 ||

Adhyaya:    31

Shloka :    31

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेतौपाख्यानं नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pracetaupākhyānaṃ nāma ekayastriṃśo'dhyāyaḥ || 31 ||

Adhyaya:    31

Shloka :    32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In