तामागतां तत्र न कश्चनाद्रियद् विमानितां यज्ञकृतो भयाज्जनः । ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥
PADACHEDA
ताम् आगताम् तत्र न कश्चन आद्रियत् विमानिताम् यज्ञ-कृतः भयात् जनः । ऋते स्वसॄः वै जननीम् च सादराः प्रेम-अश्रु-कण्ठ्यः परिषस्वजुः मुदा ॥ ७ ॥
TRANSLITERATION
tām āgatām tatra na kaścana ādriyat vimānitām yajña-kṛtaḥ bhayāt janaḥ . ṛte svasṝḥ vai jananīm ca sādarāḥ prema-aśru-kaṇṭhyaḥ pariṣasvajuḥ mudā .. 7 ..
सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम् । दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
PADACHEDA
स औदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृष्वसृभिः च सादरम् । दत्ताम् सपर्याम् वरम् आसनम् च सा ना अदत्त पित्रा अ प्रतिनन्दिता सती ॥ ८ ॥
TRANSLITERATION
sa audarya-sampraśna-samartha-vārtayā mātrā ca mātṛṣvasṛbhiḥ ca sādaram . dattām saparyām varam āsanam ca sā nā adatta pitrā a pratinanditā satī .. 8 ..
अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः । जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
PADACHEDA
अतस् तव उत्पन्नम् इदम् कलेवरम् न धारयिष्ये शितिकण्ठ-गर्हिणः । जग्धस्य मोहात् हि विशुद्धिम् अन्धसः जुगुप्सितस्य उद्धरणम् प्रचक्षते ॥ १८ ॥
TRANSLITERATION
atas tava utpannam idam kalevaram na dhārayiṣye śitikaṇṭha-garhiṇaḥ . jagdhasya mohāt hi viśuddhim andhasaḥ jugupsitasya uddharaṇam pracakṣate .. 18 ..
नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना । व्रीडा ममाभूत्कुजनप्रसङ्गतः तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥
PADACHEDA
न एतेन देहेन हरे कृत-आगसः देह-उद्भवेन अलम् अलम् कु जन्मना । व्रीडा मम अभूत् कु जन-प्रसङ्गतः तत् जन्म धिक् यः महताम् अवद्य-कृत् ॥ २२ ॥
TRANSLITERATION
na etena dehena hare kṛta-āgasaḥ deha-udbhavena alam alam ku janmanā . vrīḍā mama abhūt ku jana-prasaṅgataḥ tat janma dhik yaḥ mahatām avadya-kṛt .. 22 ..