Bhagavata Purana

Adhyaya - 4

Sati's slef-immolation by Yoga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच -
एतावदुक्त्वा विरराम शङ्‌करः पत्‍न्यङ्‌गनाशं ह्युभयत्र चिन्तयन् । सुहृद् दिदृक्षुः परिशङ्‌किता भवान् निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १ ॥
etāvaduktvā virarāma śaṅ‌karaḥ pat‍nyaṅ‌ganāśaṃ hyubhayatra cintayan | suhṛd didṛkṣuḥ pariśaṅ‌kitā bhavān niṣkrāmatī nirviśatī dvidhā''sa sā || 1 ||

Adhyaya:    4

Shloka :    1

सुहृद् दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला । भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २ ॥
suhṛd didṛkṣāpratighātadurmanāḥ snehādrudatyaśrukalātivihvalā | bhavaṃ bhavānyapratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ || 2 ||

Adhyaya:    4

Shloka :    2

ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा । पित्रोरगात् स्त्रैणविमूढधीर्गृहान् प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः ॥ ३ ॥
tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā | pitroragāt straiṇavimūḍhadhīrgṛhān premṇātmano yo'rdhamadātsatāṃ priyaḥ || 3 ||

Adhyaya:    4

Shloka :    3

तामन्वगच्छन् द्रुतविक्रमां सतीं एकां त्रिनेत्रानुचराः सहस्रशः । सपार्षदयक्षा मणिमन्मदादयः पुरोवृषेन्द्रास्तरसा गतव्यथाः ॥ ४ ॥
tāmanvagacchan drutavikramāṃ satīṃ ekāṃ trinetrānucarāḥ sahasraśaḥ | sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrāstarasā gatavyathāḥ || 4 ||

Adhyaya:    4

Shloka :    4

तां सारिका कन्दुकदर्पणाम्बुज श्वेतातपत्र व्यजनस्रगादिभिः । गीतायनैः दुन्दुभिशङ्‌खवेणुभिः वृषेन्द्रमारोप्य विटङ्‌किता ययुः ॥ ५ ॥
tāṃ sārikā kandukadarpaṇāmbuja śvetātapatra vyajanasragādibhiḥ | gītāyanaiḥ dundubhiśaṅ‌khaveṇubhiḥ vṛṣendramāropya viṭaṅ‌kitā yayuḥ || 5 ||

Adhyaya:    4

Shloka :    5

आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः । मृद्दार्वयःकाञ्चनदर्भचर्मभिः निसृष्टभाण्डं यजनं समाविशत् ॥ ॥ ६ ॥
ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiśca sarvaśaḥ | mṛddārvayaḥkāñcanadarbhacarmabhiḥ nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat || || 6 ||

Adhyaya:    4

Shloka :    6

तामागतां तत्र न कश्चनाद्रियद् विमानितां यज्ञकृतो भयाज्जनः । ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥
tāmāgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ | ṛte svasṝrvai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajurmudā || 7 ||

Adhyaya:    4

Shloka :    7

सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम् । दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiśca sādaram | dattāṃ saparyāṃ varamāsanaṃ ca sā nādatta pitrāpratinanditā satī || 8 ||

Adhyaya:    4

Shloka :    8

अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ । अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥
arudrabhāgaṃ tamavekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau | anādṛtā yajñasadasyadhīśvarī cukopa lokāniva dhakṣyatī ruṣā || 9 ||

Adhyaya:    4

Shloka :    9

जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम् । स्वतेजसा भूतगणान् समुत्थितान् निगृह्य देवी जगतोऽभिशृण्वतः ॥ १० ॥
jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam | svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato'bhiśṛṇvataḥ || 10 ||

Adhyaya:    4

Shloka :    10

न यस्य लोकेऽस्त्यतिशायनः प्रियः तथाप्रियो देहभृतां प्रियात्मनः । तस्मिन् समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११ ॥
na yasya loke'styatiśāyanaḥ priyaḥ tathāpriyo dehabhṛtāṃ priyātmanaḥ | tasmin samastātmani muktavairake ṛte bhavantaṃ katamaḥ pratīpayet || 11 ||

Adhyaya:    4

Shloka :    11

दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज । गुणांश्च फल्गून् बहुलीकरिष्णवो महत्तमास्तेष्वविदद्‍भवानघम् ॥ १२ ॥
doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecinna bhavādṛśo dvija | guṇāṃśca phalgūn bahulīkariṣṇavo mahattamāsteṣvavidad‍bhavānagham || 12 ||

Adhyaya:    4

Shloka :    12

नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु । सेर्ष्यं महापूरुषपादपांसुभिः निरस्ततेजःसु तदेव शोभनम् ॥ १३ ॥
nāścaryametadyadasatsu sarvadā mahadvinindā kuṇapātmavādiṣu | serṣyaṃ mahāpūruṣapādapāṃsubhiḥ nirastatejaḥsu tadeva śobhanam || 13 ||

Adhyaya:    4

Shloka :    13

यद् द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्‌गादघमाशु हन्ति तत् । पवित्रकीर्तिं तमलङ्‌घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४ ॥
yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛtprasaṅ‌gādaghamāśu hanti tat | pavitrakīrtiṃ tamalaṅ‌ghyaśāsanaṃ bhavānaho dveṣṭi śivaṃ śivetaraḥ || 14 ||

Adhyaya:    4

Shloka :    14

यत्पादपद्मं महतां मनोऽलिभिः निषेवितं ब्रह्मरसासवार्थिभिः । लोकस्य यद्वर्षति चाशिषोऽर्थिनः तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
yatpādapadmaṃ mahatāṃ mano'libhiḥ niṣevitaṃ brahmarasāsavārthibhiḥ | lokasya yadvarṣati cāśiṣo'rthinaḥ tasmai bhavān druhyati viśvabandhave || 15 ||

Adhyaya:    4

Shloka :    15

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने । तन्माल्यभस्मनृकपाल्यवसत्पिशाचैः ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
kiṃ vā śivākhyamaśivaṃ na vidustvadanye brahmādayastamavakīrya jaṭāḥ śmaśāne | tanmālyabhasmanṛkapālyavasatpiśācaiḥ ye mūrdhabhirdadhati taccaraṇāvasṛṣṭam || 16 ||

Adhyaya:    4

Shloka :    16

कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने । छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेत् जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७ ॥
karṇau pidhāya nirayādyadakalpa īśe dharmāvitaryasṛṇibhirnṛbhirasyamāne | chindyātprasahya ruśatīmasatīṃ prabhuścet jihvāmasūnapi tato visṛjetsa dharmaḥ || 17 ||

Adhyaya:    4

Shloka :    17

अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः । जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
atastavotpannamidaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ | jagdhasya mohāddhi viśuddhimandhaso jugupsitasyoddharaṇaṃ pracakṣate || 18 ||

Adhyaya:    4

Shloka :    18

न वेदवादान् अनुवर्तते मतिः स्व एव लोके रमतो महामुनेः । यथा गतिर्देवमनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९ ॥
na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ | yathā gatirdevamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipetsthitaḥ || 19 ||

Adhyaya:    4

Shloka :    19

कर्म प्रवृत्तं च निवृत्तमप्यृतं वेदे विविच्योभयलिङ्‌गमाश्रितम् । विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥
karma pravṛttaṃ ca nivṛttamapyṛtaṃ vede vivicyobhayaliṅ‌gamāśritam | virodhi tadyaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati || 20 ||

Adhyaya:    4

Shloka :    20

मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः । तदन्नतृप्तैरसुभृद्‌भिरीडिता अव्यक्तलिङ्‌गा अवधूतसेविताः ॥ २१ ॥
mā vaḥ padavyaḥ pitarasmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ | tadannatṛptairasubhṛd‌bhirīḍitā avyaktaliṅ‌gā avadhūtasevitāḥ || 21 ||

Adhyaya:    4

Shloka :    21

नैतेन देहेन हरे कृतागसो देहोद्‍भवेनालमलं कुजन्मना । व्रीडा ममाभूत्कुजनप्रसङ्‌गतः तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥
naitena dehena hare kṛtāgaso dehod‍bhavenālamalaṃ kujanmanā | vrīḍā mamābhūtkujanaprasaṅ‌gataḥ tajjanma dhig yo mahatāmavadyakṛt || 22 ||

Adhyaya:    4

Shloka :    22

गोत्रं त्वदीयं भगवान्वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः । व्यपेतनर्मस्मितमाशु तद्ध्यहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्‌गजम् ॥ २३ ॥
gotraṃ tvadīyaṃ bhagavānvṛṣadhvajo dākṣāyaṇītyāha yadā sudurmanāḥ | vyapetanarmasmitamāśu taddhyahaṃ vyutsrakṣya etatkuṇapaṃ tvadaṅ‌gajam || 23 ||

Adhyaya:    4

Shloka :    23

इत्यध्वरे दक्षमनूद्य शत्रुहन् क्षितावुदीचीं निषसाद शान्तवाक् । स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत् ॥ २४ ॥
ityadhvare dakṣamanūdya śatruhan kṣitāvudīcīṃ niṣasāda śāntavāk | spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat || 24 ||

Adhyaya:    4

Shloka :    24

कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः । शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥
kṛtvā samānāvanilau jitāsanā sodānamutthāpya ca nābhicakrataḥ | śanairhṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvormadhyamaninditānayat || 25 ||

Adhyaya:    4

Shloka :    25

एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्‌कमादरात् । जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥
evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitamaṅ‌kamādarāt | jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣvanilāgnidhāraṇām || 26 ||

Adhyaya:    4

Shloka :    26

ततः स्वभर्तुश्चरणाम्बुजासवं जगद्‍गुरोश्चिन्तयती न चापरम् । ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७ ॥
tataḥ svabhartuścaraṇāmbujāsavaṃ jagad‍gurościntayatī na cāparam | dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā || 27 ||

Adhyaya:    4

Shloka :    27

तत्पश्यतां खे भुवि चाद्‍भुतं महत् हा हेति वादः सुमहान् अजायत । हन्त प्रिया दैवतमस्य देवी जहावसून्केन सती प्रकोपिता ॥ २८ ॥
tatpaśyatāṃ khe bhuvi cād‍bhutaṃ mahat hā heti vādaḥ sumahān ajāyata | hanta priyā daivatamasya devī jahāvasūnkena satī prakopitā || 28 ||

Adhyaya:    4

Shloka :    28

अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः । जहावसून्यद्विमताऽऽत्मजा सती मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥
aho anātmyaṃ mahadasya paśyata prajāpateryasya carācaraṃ prajāḥ | jahāvasūnyadvimatā''tmajā satī manasvinī mānamabhīkṣṇamarhati || 29 ||

Adhyaya:    4

Shloka :    29

सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च लोकेऽपकीर्तिं महतीमवाप्स्यति । यदङ्‌गजां स्वां पुरुषद्‌विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३० ॥
so'yaṃ durmarṣahṛdayo brahmadhruk ca loke'pakīrtiṃ mahatīmavāpsyati | yadaṅ‌gajāṃ svāṃ puruṣad‌viḍudyatāṃ na pratyaṣedhanmṛtaye'parādhataḥ || 30 ||

Adhyaya:    4

Shloka :    30

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्‍भुतम् । दक्षं तत्पार्षदा हन्तुं उदतिष्ठन्नुदायुधाः ॥ ३१ ॥
vadatyevaṃ jane satyā dṛṣṭvāsutyāgamad‍bhutam | dakṣaṃ tatpārṣadā hantuṃ udatiṣṭhannudāyudhāḥ || 31 ||

Adhyaya:    4

Shloka :    31

तेषां आपततां वेगं निशाम्य भगवान् भृगुः । यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥
teṣāṃ āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ | yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha || 32 ||

Adhyaya:    4

Shloka :    32

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा । ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३ ॥
adhvaryuṇā hūyamāne devā utpeturojasā | ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ || 33 ||

Adhyaya:    4

Shloka :    33

तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः । हन्यमाना दिशो भेजुः उशद्‌भिर्ब्रह्मतेजसा ॥ ३४ ॥
tairalātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ | hanyamānā diśo bhejuḥ uśad‌bhirbrahmatejasā || 34 ||

Adhyaya:    4

Shloka :    34

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe satīdehotsargo nāma caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In