Bhagavata Purana

Adhyaya - 5

Destruction of Daksha's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच -
भवो भवान्या निधनं प्रजापतेः असत्कृताया अवगम्य नारदात् । स्वपार्षदसैन्यं च तदध्वरर्भुभिः विद्रावितं क्रोधमपारमादधे ॥ १ ॥
bhavo bhavānyā nidhanaṃ prajāpateḥ asatkṛtāyā avagamya nāradāt | svapārṣadasainyaṃ ca tadadhvararbhubhiḥ vidrāvitaṃ krodhamapāramādadhe || 1 ||

Adhyaya:    5

Shloka :    1

क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः जटां तडिद् वह्निसटोग्ररोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥
kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭiḥ jaṭāṃ taḍid vahnisaṭograrociṣam | utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi || 2 ||

Adhyaya:    5

Shloka :    2

ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् । करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥ ३ ॥
tato'tikāyastanuvā spṛśandivaṃ sahasrabāhurghanaruk trisūryadṛk | karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ || 3 ||

Adhyaya:    5

Shloka :    3

तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः । दक्षं सयज्ञं जहि मद्‍भटानां त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥
taṃ kiṃ karomīti gṛṇantamāha baddhāñjaliṃ bhagavān bhūtanāthaḥ | dakṣaṃ sayajñaṃ jahi mad‍bhaṭānāṃ tvamagraṇī rudra bhaṭāṃśako me || 4 ||

Adhyaya:    5

Shloka :    4

आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् । मेनेतदात्मानमसङ्‌गरंहसा महीयसां तात सहः सहिष्णुम् ॥ ५ ॥
ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum | menetadātmānamasaṅ‌garaṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum || 5 ||

Adhyaya:    5

Shloka :    5

अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्‌भिर्व्यनदत्सुभैरवम् । उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद् घोषणभूषणाङ्‌घ्रिः ॥ ॥ ६ ॥
anvīyamānaḥ sa tu rudrapārṣadaiḥ bhṛśaṃ nadad‌bhirvyanadatsubhairavam | udyamya śūlaṃ jagadantakāntakaṃ sa prādravad ghoṣaṇabhūṣaṇāṅ‌ghriḥ || || 6 ||

Adhyaya:    5

Shloka :    6

अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् । तमः किमेतत्कुत एतद्रजोऽभू दिति द्विजा द्विजपत्‍न्यश्च दध्युः ॥ ७ ॥
athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum | tamaḥ kimetatkuta etadrajo'bhū diti dvijā dvijapat‍nyaśca dadhyuḥ || 7 ||

Adhyaya:    5

Shloka :    7

वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः । गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
vātā na vānti na hi santi dasyavaḥ prācīnabarhirjīvati hogradaṇḍaḥ | gāvo na kālyanta idaṃ kuto rajo loko'dhunā kiṃ pralayāya kalpate || 8 ||

Adhyaya:    5

Shloka :    8

प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य । यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम् ॥ ९ ॥
prasūtimiśrāḥ striya udvignacittā ūcurvipāko vṛjinasyaiva tasya | yatpaśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīmavadadhyāvanāgām || 9 ||

Adhyaya:    5

Shloka :    9

यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः । वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान् उच्चाट्टहास स्तनयित्‍नुभिन्नदिक् ॥ १० ॥
yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ | vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsa stanayit‍nubhinnadik || 10 ||

Adhyaya:    5

Shloka :    10

अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या । करालदंष्ट्राभिरुदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥
amarṣayitvā tamasahyatejasaṃ manyuplutaṃ durnirīkṣyaṃ bhrukuṭyā | karāladaṃṣṭrābhirudastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ || 11 ||

Adhyaya:    5

Shloka :    11

बह्वेवमुद्विग्न दृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः । उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥
bahvevamudvigna dṛśocyamāne janena dakṣasya muhurmahātmanaḥ | utpeturutpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak || 12 ||

Adhyaya:    5

Shloka :    12

तावत्स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः । पिङ्‌गैः पिशङ्‌गैर्मकरोदराननैः पर्याद्रवद्‌भिः विदुरान्वरुध्यत ॥ १३ ॥
tāvatsa rudrānucarairmakho mahān nānāyudhairvāmanakairudāyudhaiḥ | piṅ‌gaiḥ piśaṅ‌gairmakarodarānanaiḥ paryādravad‌bhiḥ vidurānvarudhyata || 13 ||

Adhyaya:    5

Shloka :    13

केचिद्‍बभञ्जुः प्राग्वंशं पत्‍नीशालां तथापरे । सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥
kecid‍babhañjuḥ prāgvaṃśaṃ pat‍nīśālāṃ tathāpare | sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam || 14 ||

Adhyaya:    5

Shloka :    14

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥
rurujuryajñapātrāṇi tathaike'gnīnanāśayan | kuṇḍeṣvamūtrayankecid bibhidurvedimekhalāḥ || 15 ||

Adhyaya:    5

Shloka :    15

अबाधन्त मुनीनन्ये एके पत्‍नीरतर्जयन् । अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
abādhanta munīnanye eke pat‍nīratarjayan | apare jagṛhurdevān pratyāsannān palāyitān || 16 ||

Adhyaya:    5

Shloka :    16

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥
bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim | caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro'grahīt || 17 ||

Adhyaya:    5

Shloka :    17

सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः । तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥
sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ | tairardyamānāḥ subhṛśaṃ grāvabhirnaikadhādravan || 18 ||

Adhyaya:    5

Shloka :    18

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥
juhvataḥ sruvahastasya śmaśrūṇi bhagavānbhavaḥ | bhṛgorluluñce sadasi yo'hasat śmaśru darśayan || 19 ||

Adhyaya:    5

Shloka :    19

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत् ॥ २० ॥
bhagasya netre bhagavān pātitasya ruṣā bhuvi | ujjahāra sadaḥstho'kṣṇā yaḥ śapantaṃ asūsucat || 20 ||

Adhyaya:    5

Shloka :    20

पूष्णो ह्यपातयद् दन्तान् कालिङ्‌गस्य यथा बलः । शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः ॥ २१ ॥
pūṣṇo hyapātayad dantān kāliṅ‌gasya yathā balaḥ | śapyamāne garimaṇi yo'hasad darśayandataḥ || 21 ||

Adhyaya:    5

Shloka :    21

आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
ākramyorasi dakṣasya śitadhāreṇa hetinā | chindannapi taduddhartuṃ nāśaknot tryambakastadā || 22 ||

Adhyaya:    5

Shloka :    22

शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
śastrairastrānvitairevaṃ anirbhinnatvacaṃ haraḥ | vismayaṃ paramāpanno dadhyau paśupatiściram || 23 ||

Adhyaya:    5

Shloka :    23

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे । यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४ ॥
dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patirmakhe | yajamānapaśoḥ kasya kāyāttenāharacchiraḥ || 24 ||

Adhyaya:    5

Shloka :    24

साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् । भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ २५ ॥
sādhuvādastadā teṣāṃ karma tattasya śaṃsatām | bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ || 25 ||

Adhyaya:    5

Shloka :    25

जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः । तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
juhāvaitacchirastasmin dakṣiṇāgnāvamarṣitaḥ | taddevayajanaṃ dagdhvā prātiṣṭhad guhyakālayam || 26 ||

Adhyaya:    5

Shloka :    26

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dakṣayajñavidhvaṃso nāma pañcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In