| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
भवो भवान्या निधनं प्रजापतेः असत्कृताया अवगम्य नारदात् । स्वपार्षदसैन्यं च तदध्वरर्भुभिः विद्रावितं क्रोधमपारमादधे ॥ १ ॥
bhavo bhavānyā nidhanaṃ prajāpateḥ asatkṛtāyā avagamya nāradāt . svapārṣadasainyaṃ ca tadadhvararbhubhiḥ vidrāvitaṃ krodhamapāramādadhe .. 1 ..
क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः जटां तडिद् वह्निसटोग्ररोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥
kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭiḥ jaṭāṃ taḍid vahnisaṭograrociṣam . utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi .. 2 ..
ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् । करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥ ३ ॥
tato'tikāyastanuvā spṛśandivaṃ sahasrabāhurghanaruk trisūryadṛk . karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ .. 3 ..
तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः । दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥
taṃ kiṃ karomīti gṛṇantamāha baddhāñjaliṃ bhagavān bhūtanāthaḥ . dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvamagraṇī rudra bhaṭāṃśako me .. 4 ..
आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् । मेनेतदात्मानमसङ्गरंहसा महीयसां तात सहः सहिष्णुम् ॥ ५ ॥
ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum . menetadātmānamasaṅgaraṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum .. 5 ..
अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्भिर्व्यनदत्सुभैरवम् । उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद् घोषणभूषणाङ्घ्रिः ॥ ॥ ६ ॥
anvīyamānaḥ sa tu rudrapārṣadaiḥ bhṛśaṃ nadadbhirvyanadatsubhairavam . udyamya śūlaṃ jagadantakāntakaṃ sa prādravad ghoṣaṇabhūṣaṇāṅghriḥ .. .. 6 ..
अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् । तमः किमेतत्कुत एतद्रजोऽभू दिति द्विजा द्विजपत्न्यश्च दध्युः ॥ ७ ॥
athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum . tamaḥ kimetatkuta etadrajo'bhū diti dvijā dvijapatnyaśca dadhyuḥ .. 7 ..
वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः । गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
vātā na vānti na hi santi dasyavaḥ prācīnabarhirjīvati hogradaṇḍaḥ . gāvo na kālyanta idaṃ kuto rajo loko'dhunā kiṃ pralayāya kalpate .. 8 ..
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य । यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम् ॥ ९ ॥
prasūtimiśrāḥ striya udvignacittā ūcurvipāko vṛjinasyaiva tasya . yatpaśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīmavadadhyāvanāgām .. 9 ..
यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः । वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान् उच्चाट्टहास स्तनयित्नुभिन्नदिक् ॥ १० ॥
yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ . vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsa stanayitnubhinnadik .. 10 ..
अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या । करालदंष्ट्राभिरुदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥
amarṣayitvā tamasahyatejasaṃ manyuplutaṃ durnirīkṣyaṃ bhrukuṭyā . karāladaṃṣṭrābhirudastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ .. 11 ..
बह्वेवमुद्विग्न दृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः । उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥
bahvevamudvigna dṛśocyamāne janena dakṣasya muhurmahātmanaḥ . utpeturutpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak .. 12 ..
तावत्स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः । पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिः विदुरान्वरुध्यत ॥ १३ ॥
tāvatsa rudrānucarairmakho mahān nānāyudhairvāmanakairudāyudhaiḥ . piṅgaiḥ piśaṅgairmakarodarānanaiḥ paryādravadbhiḥ vidurānvarudhyata .. 13 ..
केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे । सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥
kecidbabhañjuḥ prāgvaṃśaṃ patnīśālāṃ tathāpare . sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam .. 14 ..
रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥
rurujuryajñapātrāṇi tathaike'gnīnanāśayan . kuṇḍeṣvamūtrayankecid bibhidurvedimekhalāḥ .. 15 ..
अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
abādhanta munīnanye eke patnīratarjayan . apare jagṛhurdevān pratyāsannān palāyitān .. 16 ..
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥
bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim . caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro'grahīt .. 17 ..
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः । तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥
sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ . tairardyamānāḥ subhṛśaṃ grāvabhirnaikadhādravan .. 18 ..
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥
juhvataḥ sruvahastasya śmaśrūṇi bhagavānbhavaḥ . bhṛgorluluñce sadasi yo'hasat śmaśru darśayan .. 19 ..
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत् ॥ २० ॥
bhagasya netre bhagavān pātitasya ruṣā bhuvi . ujjahāra sadaḥstho'kṣṇā yaḥ śapantaṃ asūsucat .. 20 ..
पूष्णो ह्यपातयद् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः ॥ २१ ॥
pūṣṇo hyapātayad dantān kāliṅgasya yathā balaḥ . śapyamāne garimaṇi yo'hasad darśayandataḥ .. 21 ..
आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
ākramyorasi dakṣasya śitadhāreṇa hetinā . chindannapi taduddhartuṃ nāśaknot tryambakastadā .. 22 ..
शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
śastrairastrānvitairevaṃ anirbhinnatvacaṃ haraḥ . vismayaṃ paramāpanno dadhyau paśupatiściram .. 23 ..
दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे । यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४ ॥
dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patirmakhe . yajamānapaśoḥ kasya kāyāttenāharacchiraḥ .. 24 ..
साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् । भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ २५ ॥
sādhuvādastadā teṣāṃ karma tattasya śaṃsatām . bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ .. 25 ..
जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः । तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
juhāvaitacchirastasmin dakṣiṇāgnāvamarṣitaḥ . taddevayajanaṃ dagdhvā prātiṣṭhad guhyakālayam .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dakṣayajñavidhvaṃso nāma pañcamo'dhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In