मैत्रेय उवाच - (अनुष्टुप्)
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः । शूलपट्टिशनिस्त्रिंश गदापरिघमुद्गरैः ॥ १ ॥
atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ | śūlapaṭṭiśanistriṃśa gadāparighamudgaraiḥ || 1 ||
सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥
sañchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ | svayambhuve namaskṛtya kārtsnyenaitan nyavedayan || 2 ||
उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः । नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
upalabhya puraivaitad bhagavān abjasambhavaḥ | nārāyaṇaśca viśvātmā na kasyādhvaramīyatuḥ || 3 ||
तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥
tadākarṇya vibhuḥ prāha tejīyasi kṛtāgasi | kṣemāya tatra sā bhūyāt nanna prāyeṇa bubhūṣatām || 4 ||
अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः । प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ ५ ॥
athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ | prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam || 5 ||
आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन् । तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥
āśāsānā jīvitamadhvarasya lokaḥ sapālaḥ kupite na yasmin | tamāśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ || 6 ||
नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥
nāhaṃ na yajño na ca yūyamanye ye dehabhājo munayaśca tattvam | viduḥ pramāṇaṃ balavīryayorvā yasyātmatantrasya ka upāyaṃ vidhitset || 7 ||
स इत्थमादिश्य सुरानजस्तैः समन्वितः पितृभिः सप्रजेशैः । ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥
sa itthamādiśya surānajastaiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ | yayau svadhiṣṇyānnilayaṃ puradviṣaḥ kailāsamadripravaraṃ priyaṃ prabhoḥ || 8 ||
(अनुष्टुप्)
जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः । जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥
janmauṣadhitapomantra yogasiddhairnaretaraiḥ | juṣṭaṃ kinnaragandharvaiḥ apsarobhirvṛtaṃ sadā || 9 ||
नानामणिमयैः शृङ्गैः नानाधातुविचित्रितैः । नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥
nānāmaṇimayaiḥ śṛṅgaiḥ nānādhātuvicitritaiḥ | nānādrumalatāgulmaiḥ nānāmṛgagaṇāvṛtaiḥ || 10 ||
नानामलप्रस्रवणैः नानाकन्दरसानुभिः । रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥
nānāmalaprasravaṇaiḥ nānākandarasānubhiḥ | ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām || 11 ||
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् । प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥
mayūrakekābhirutaṃ madāndhālivimūrcchitam | plāvitai raktakaṇṭhānāṃ kūjitaiśca patattriṇām || 12 ||
आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः । व्रजन्तमिव मातङ्गैः गृणन्तमिव निर्झरैः ॥ १३ ॥
āhvayantaṃ ivoddhastaiḥ dvijān kāmadughairdrumaiḥ | vrajantamiva mātaṅgaiḥ gṛṇantamiva nirjharaiḥ || 13 ||
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् । तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥
mandāraiḥ pārijātaiśca saralaiścopaśobhitam | tamālaiḥ śālatālaiśca kovidārāsanārjunaiḥ || 14 ||
चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः । पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥
cūtaiḥ kadambairnīpaiśca nāgapunnāga campakaiḥ | pāṭalāśokabakulaiḥ kundaiḥ kurabakairapi || 15 ||
स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः । कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥
svarṇārṇaśatapatraiśca varareṇukajātibhiḥ | kubjakairmallikābhiśca mādhavībhiśca maṇḍitam || 16 ||
पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्गुभिः । भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥
panasodumbarāśvattha plakṣa nyagrodhahiṅgubhiḥ | bhūrjairoṣadhibhiḥ pūgai rājapūgaiśca jambubhiḥ || 17 ||
खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्गुदैः । द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥
kharjūrāmrātakāmrādyaiḥ priyāla madhukeṅgudaiḥ | drumajātibhiranyaiśca rājitaṃ veṇukīcakaiḥ || 18 ||
कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः । नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥
kumudotpalakahlāra śatapatravanarddhibhiḥ | nalinīṣu kalaṃ kūjat khagavṛndopaśobhitam || 19 ||
मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः । गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥
mṛgaiḥ śākhāmṛgaiḥ kroḍaiḥ mṛgendraiḥ ṛkṣaśalyakaiḥ | gavayaiḥ śarabhairvyāghrai rurubhirmahiṣādibhiḥ || 20 ||
कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः । कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥
karṇāntraikapadāśvāsyaiḥ nirjuṣṭaṃ vṛkanābhibhiḥ | kadalīkhaṇḍasaṃruddha nalinīpulinaśriyam || 21 ||
पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया । विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥
paryastaṃ nandayā satyāḥ snānapuṇyatarodayā | vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ || 22 ||
ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥
dadṛśustatra te ramyāṃ alakāṃ nāma vai purīm | vanaṃ saugandhikaṃ cāpi yatra tannāma paṅkajam || 23 ||
नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥
nandā ca alakanandā ca saritau bāhyataḥ puraḥ | tīrthapādapadāmbhoja rajasātīva pāvane || 24 ||
ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥
yayoḥ surastriyaḥ kṣattaḥ avaruhya svadhiṣṇyataḥ | krīḍanti puṃsaḥ siñcantyo vigāhya ratikarśitāḥ || 25 ||
ययोः तत्स्नानविभ्रष्ट नवकुङ्कुमपिञ्जरम् । वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥
yayoḥ tatsnānavibhraṣṭa navakuṅkumapiñjaram | vitṛṣo'pi pibantyambhaḥ pāyayanto gajā gajīḥ || 2 ||
तारहेम महारत्न विमानशतसङ्कुलाम् । जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्घनम् ॥ २७ ॥
tārahema mahāratna vimānaśatasaṅkulām | juṣṭāṃ puṇyajanastrībhiḥ yathā khaṃ sataḍidghanam || 27 ||
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् । द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥
hitvā yakṣeśvarapurīṃ vanaṃ saugandhikaṃ ca tat | drumaiḥ kāmadughairhṛdyaṃ citramālyaphalacchadaiḥ || 28 ||
रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् । कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥
raktakaṇṭhakhagānīka svaramaṇḍitaṣaṭpadam | kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam || 29 ||
वनकुञ्जर सङ्घृष्ट हरिचन्दनवायुना । अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥
vanakuñjara saṅghṛṣṭa haricandanavāyunā | adhi puṇyajanastrīṇāṃ muhurunmathayanmanaḥ || 30 ||
वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः । प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥
vaidūryakṛtasopānā vāpya utpalamālinīḥ | prāptaṃ kimpuruṣairdṛṣṭvā te ārād dadṛśurvaṭam || 31 ||
स योजनशतोत्सेधः पादोनविटपायतः । पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥
sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ | paryakkṛtācalacchāyo nirnīḍastāpavarjitaḥ || 32 ||
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
tasmin mahāyogamaye mumukṣuśaraṇe surāḥ | dadṛśuḥ śivamāsīnaṃ tyaktāmarṣamivāntakam || 33 ||
सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥
sanandanādyairmahāsiddhaiḥ śāntaiḥ saṃśāntavigraham | upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām || 34 ||
विद्यातपोयोगपथं आस्थितं तमधीश्वरम् । चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्गलम् ॥ ३५ ॥
vidyātapoyogapathaṃ āsthitaṃ tamadhīśvaram | carantaṃ viśvasuhṛdaṃ vātsalyāt lokamaṅgalam || 35 ||
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् । अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥
liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam | aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam || 36 ||
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥
upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam | nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām || 37 ||
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥
kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni | bāhuṃ prakoṣṭhe'kṣamālāṃ āsīnaṃ tarkamudrayā || 38 ||
तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् । सलोकपाला मुनयो मनूनां आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
taṃ brahmanirvāṇasamādhimāśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām | salokapālā munayo manūnāṃ ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ || 39 ||
स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दन मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥
sa tūpalabhyāgatamātmayoniṃ surāsureśairabhivanditāṅghriḥ | utthāya cakre śirasābhivandana marhattamaḥ kasya yathaiva viṣṇuḥ || 40 ||
तथापरे सिद्धगणा महर्षिभिः ये वै समन्तादनु नीललोहितम् । नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥
tathāpare siddhagaṇā maharṣibhiḥ ye vai samantādanu nīlalohitam | namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasannivātmabhūḥ || 41 ||
ब्रह्मोवाच -
जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः । शक्तेः शिवस्य च परं यत्तद्ब्रह्मा निरन्तरम् ॥ ४२ ॥
jāne tvāmīśaṃ viśvasya jagato yonibījayoḥ | śakteḥ śivasya ca paraṃ yattadbrahmā nirantaram || 42 ||
(अनुष्टुप्)
त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥
tvameva bhagavan etat śivaśaktyoḥ svarūpayoḥ | viśvaṃ sṛjasi pāsyatsi krīḍan ūrṇapaṭo yathā || 43 ||
त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥
tvameva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram | tvayaiva loke'vasitāśca setavo yānbrāhmaṇāḥ śraddadhate dhṛtavratāḥ || 44 ||
त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्वलोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥
tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā | amaṅgalānāṃ ca tamisramulbaṇaṃ viparyayaḥ kena tadeva kasyacit || 45 ||
न वै सतां त्वत् चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव । भूतानि चात्मन्यपृथग्दिदृक्षतां
na vai satāṃ tvat caraṇārpitātmanāṃ bhūteṣu sarveṣvabhipaśyatāṃ tava | bhūtāni cātmanyapṛthagdidṛkṣatāṃ
पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् । परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥
pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo'niśam | parān duruktairvitudantyaruntudāḥ tānmāvadhīd daivavadhān bhavadvidhaḥ || 47 ||
यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥
yasminyadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ | kurvanti tatra hyanukampayā kṛpāṃ na sādhavo daivabalātkṛte kramam || 48 ||
भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक् । तया हतात्मस्वनुकर्मचेतः स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥
bhavāṃstu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk | tayā hatātmasvanukarmacetaḥ svanugrahaṃ kartumihārhasi prabho || 49 ||
कुर्वध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ ५० ॥
kurvadhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ | na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate || 50 ||
(अनुष्टुप्)
जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥
jīvatād yajamāno'yaṃ prapadyetākṣiṇī bhagaḥ | bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāśca pūrvavat || 51 ||
देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥
devānāṃ bhagnagātrāṇāṃ ṛtvijāṃ cāyudhāśmabhiḥ | bhavatānugṛhītānāṃ āśu manyo'stvanāturam || 52 ||
एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै । यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥
eṣa te rudra bhāgo'stu yaducchiṣṭo'dhvarasya vai | yajñaste rudra bhāgena kalpatāṃ adya yajñahan || 53 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe rudrasāntvanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
ॐ श्री परमात्मने नमः