| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः । शूलपट्टिशनिस्त्रिंश गदापरिघमुद्गरैः ॥ १ ॥
atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ . śūlapaṭṭiśanistriṃśa gadāparighamudgaraiḥ .. 1 ..
सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥
sañchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ . svayambhuve namaskṛtya kārtsnyenaitan nyavedayan .. 2 ..
उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः । नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
upalabhya puraivaitad bhagavān abjasambhavaḥ . nārāyaṇaśca viśvātmā na kasyādhvaramīyatuḥ .. 3 ..
तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥
tadākarṇya vibhuḥ prāha tejīyasi kṛtāgasi . kṣemāya tatra sā bhūyāt nanna prāyeṇa bubhūṣatām .. 4 ..
अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः । प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ ५ ॥
athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ . prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam .. 5 ..
आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन् । तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥
āśāsānā jīvitamadhvarasya lokaḥ sapālaḥ kupite na yasmin . tamāśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ .. 6 ..
नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥
nāhaṃ na yajño na ca yūyamanye ye dehabhājo munayaśca tattvam . viduḥ pramāṇaṃ balavīryayorvā yasyātmatantrasya ka upāyaṃ vidhitset .. 7 ..
स इत्थमादिश्य सुरानजस्तैः समन्वितः पितृभिः सप्रजेशैः । ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥
sa itthamādiśya surānajastaiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ . yayau svadhiṣṇyānnilayaṃ puradviṣaḥ kailāsamadripravaraṃ priyaṃ prabhoḥ .. 8 ..
(अनुष्टुप्)
जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः । जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥
janmauṣadhitapomantra yogasiddhairnaretaraiḥ . juṣṭaṃ kinnaragandharvaiḥ apsarobhirvṛtaṃ sadā .. 9 ..
नानामणिमयैः शृङ्गैः नानाधातुविचित्रितैः । नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥
nānāmaṇimayaiḥ śṛṅgaiḥ nānādhātuvicitritaiḥ . nānādrumalatāgulmaiḥ nānāmṛgagaṇāvṛtaiḥ .. 10 ..
नानामलप्रस्रवणैः नानाकन्दरसानुभिः । रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥
nānāmalaprasravaṇaiḥ nānākandarasānubhiḥ . ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām .. 11 ..
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् । प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥
mayūrakekābhirutaṃ madāndhālivimūrcchitam . plāvitai raktakaṇṭhānāṃ kūjitaiśca patattriṇām .. 12 ..
आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः । व्रजन्तमिव मातङ्गैः गृणन्तमिव निर्झरैः ॥ १३ ॥
āhvayantaṃ ivoddhastaiḥ dvijān kāmadughairdrumaiḥ . vrajantamiva mātaṅgaiḥ gṛṇantamiva nirjharaiḥ .. 13 ..
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् । तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥
mandāraiḥ pārijātaiśca saralaiścopaśobhitam . tamālaiḥ śālatālaiśca kovidārāsanārjunaiḥ .. 14 ..
चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः । पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥
cūtaiḥ kadambairnīpaiśca nāgapunnāga campakaiḥ . pāṭalāśokabakulaiḥ kundaiḥ kurabakairapi .. 15 ..
स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः । कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥
svarṇārṇaśatapatraiśca varareṇukajātibhiḥ . kubjakairmallikābhiśca mādhavībhiśca maṇḍitam .. 16 ..
पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्गुभिः । भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥
panasodumbarāśvattha plakṣa nyagrodhahiṅgubhiḥ . bhūrjairoṣadhibhiḥ pūgai rājapūgaiśca jambubhiḥ .. 17 ..
खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्गुदैः । द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥
kharjūrāmrātakāmrādyaiḥ priyāla madhukeṅgudaiḥ . drumajātibhiranyaiśca rājitaṃ veṇukīcakaiḥ .. 18 ..
कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः । नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥
kumudotpalakahlāra śatapatravanarddhibhiḥ . nalinīṣu kalaṃ kūjat khagavṛndopaśobhitam .. 19 ..
मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः । गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥
mṛgaiḥ śākhāmṛgaiḥ kroḍaiḥ mṛgendraiḥ ṛkṣaśalyakaiḥ . gavayaiḥ śarabhairvyāghrai rurubhirmahiṣādibhiḥ .. 20 ..
कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः । कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥
karṇāntraikapadāśvāsyaiḥ nirjuṣṭaṃ vṛkanābhibhiḥ . kadalīkhaṇḍasaṃruddha nalinīpulinaśriyam .. 21 ..
पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया । विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥
paryastaṃ nandayā satyāḥ snānapuṇyatarodayā . vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ .. 22 ..
ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥
dadṛśustatra te ramyāṃ alakāṃ nāma vai purīm . vanaṃ saugandhikaṃ cāpi yatra tannāma paṅkajam .. 23 ..
नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥
nandā ca alakanandā ca saritau bāhyataḥ puraḥ . tīrthapādapadāmbhoja rajasātīva pāvane .. 24 ..
ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥
yayoḥ surastriyaḥ kṣattaḥ avaruhya svadhiṣṇyataḥ . krīḍanti puṃsaḥ siñcantyo vigāhya ratikarśitāḥ .. 25 ..
ययोः तत्स्नानविभ्रष्ट नवकुङ्कुमपिञ्जरम् । वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥
yayoḥ tatsnānavibhraṣṭa navakuṅkumapiñjaram . vitṛṣo'pi pibantyambhaḥ pāyayanto gajā gajīḥ .. 2 ..
तारहेम महारत्न विमानशतसङ्कुलाम् । जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्घनम् ॥ २७ ॥
tārahema mahāratna vimānaśatasaṅkulām . juṣṭāṃ puṇyajanastrībhiḥ yathā khaṃ sataḍidghanam .. 27 ..
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् । द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥
hitvā yakṣeśvarapurīṃ vanaṃ saugandhikaṃ ca tat . drumaiḥ kāmadughairhṛdyaṃ citramālyaphalacchadaiḥ .. 28 ..
रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् । कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥
raktakaṇṭhakhagānīka svaramaṇḍitaṣaṭpadam . kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam .. 29 ..
वनकुञ्जर सङ्घृष्ट हरिचन्दनवायुना । अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥
vanakuñjara saṅghṛṣṭa haricandanavāyunā . adhi puṇyajanastrīṇāṃ muhurunmathayanmanaḥ .. 30 ..
वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः । प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥
vaidūryakṛtasopānā vāpya utpalamālinīḥ . prāptaṃ kimpuruṣairdṛṣṭvā te ārād dadṛśurvaṭam .. 31 ..
स योजनशतोत्सेधः पादोनविटपायतः । पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥
sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ . paryakkṛtācalacchāyo nirnīḍastāpavarjitaḥ .. 32 ..
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
tasmin mahāyogamaye mumukṣuśaraṇe surāḥ . dadṛśuḥ śivamāsīnaṃ tyaktāmarṣamivāntakam .. 33 ..
सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥
sanandanādyairmahāsiddhaiḥ śāntaiḥ saṃśāntavigraham . upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām .. 34 ..
विद्यातपोयोगपथं आस्थितं तमधीश्वरम् । चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्गलम् ॥ ३५ ॥
vidyātapoyogapathaṃ āsthitaṃ tamadhīśvaram . carantaṃ viśvasuhṛdaṃ vātsalyāt lokamaṅgalam .. 35 ..
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् । अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥
liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam . aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam .. 36 ..
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥
upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam . nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām .. 37 ..
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥
kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni . bāhuṃ prakoṣṭhe'kṣamālāṃ āsīnaṃ tarkamudrayā .. 38 ..
तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् । सलोकपाला मुनयो मनूनां आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
taṃ brahmanirvāṇasamādhimāśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām . salokapālā munayo manūnāṃ ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ .. 39 ..
स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दन मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥
sa tūpalabhyāgatamātmayoniṃ surāsureśairabhivanditāṅghriḥ . utthāya cakre śirasābhivandana marhattamaḥ kasya yathaiva viṣṇuḥ .. 40 ..
तथापरे सिद्धगणा महर्षिभिः ये वै समन्तादनु नीललोहितम् । नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥
tathāpare siddhagaṇā maharṣibhiḥ ye vai samantādanu nīlalohitam . namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasannivātmabhūḥ .. 41 ..
ब्रह्मोवाच -
जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः । शक्तेः शिवस्य च परं यत्तद्ब्रह्मा निरन्तरम् ॥ ४२ ॥
jāne tvāmīśaṃ viśvasya jagato yonibījayoḥ . śakteḥ śivasya ca paraṃ yattadbrahmā nirantaram .. 42 ..
(अनुष्टुप्)
त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥
tvameva bhagavan etat śivaśaktyoḥ svarūpayoḥ . viśvaṃ sṛjasi pāsyatsi krīḍan ūrṇapaṭo yathā .. 43 ..
त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥
tvameva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram . tvayaiva loke'vasitāśca setavo yānbrāhmaṇāḥ śraddadhate dhṛtavratāḥ .. 44 ..
त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्वलोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥
tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā . amaṅgalānāṃ ca tamisramulbaṇaṃ viparyayaḥ kena tadeva kasyacit .. 45 ..
न वै सतां त्वत् चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव । भूतानि चात्मन्यपृथग्दिदृक्षतां
na vai satāṃ tvat caraṇārpitātmanāṃ bhūteṣu sarveṣvabhipaśyatāṃ tava . bhūtāni cātmanyapṛthagdidṛkṣatāṃ
पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् । परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥
pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo'niśam . parān duruktairvitudantyaruntudāḥ tānmāvadhīd daivavadhān bhavadvidhaḥ .. 47 ..
यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥
yasminyadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ . kurvanti tatra hyanukampayā kṛpāṃ na sādhavo daivabalātkṛte kramam .. 48 ..
भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक् । तया हतात्मस्वनुकर्मचेतः स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥
bhavāṃstu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk . tayā hatātmasvanukarmacetaḥ svanugrahaṃ kartumihārhasi prabho .. 49 ..
कुर्वध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ ५० ॥
kurvadhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ . na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate .. 50 ..
(अनुष्टुप्)
जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥
jīvatād yajamāno'yaṃ prapadyetākṣiṇī bhagaḥ . bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāśca pūrvavat .. 51 ..
देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥
devānāṃ bhagnagātrāṇāṃ ṛtvijāṃ cāyudhāśmabhiḥ . bhavatānugṛhītānāṃ āśu manyo'stvanāturam .. 52 ..
एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै । यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥
eṣa te rudra bhāgo'stu yaducchiṣṭo'dhvarasya vai . yajñaste rudra bhāgena kalpatāṃ adya yajñahan .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe rudrasāntvanaṃ nāma ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In